Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
sanatkumāra sarvajña kathā te śrāvitādbhutā |
mahāprabhośśaṃkarasya yatra līlā ca pāvanī || 1 ||
[Analyze grammar]

idānīṃ brūhi suprītyā kṛpāṃ kṛtvā mamo pari |
rāhurmuktaḥ kutra gataḥ puruṣeṇa mahāmune || 2 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya vacastasya vyāsasyāmitamedhasaḥ |
pratyuvāca prasannātmā brahmaputro mahāmuniḥ || 3 ||
[Analyze grammar]

sanatkumāra uvāca |
rāhurvimukto yastena sopi tadvarvarasthale |
atassa varvaro bhūta iti bhūmau prathāṃ gataḥ || 4 ||
[Analyze grammar]

tataḥ sa manyamānassvaṃ punarjanimathānataḥ |
gatagarvo jagāmātha jalaṃdharapuraṃ śanaiḥ || 5 ||
[Analyze grammar]

jalaṃdharāya so'bhyetya sarvamīśaviceṣṭitam |
kathayāmāsa tadvyāsādvyāsa daityeśvarāya vai || 6 ||
[Analyze grammar]

sanatkumāra uvāca |
jalaṃdharastu tacchrutvā kopākulitavigrahaḥ |
babhūva balavānsindhuputro daityendrasattamaḥ || 7 ||
[Analyze grammar]

tataḥ kopaparādhīnamānaso daityasattamaḥ |
udyogaṃ sarvasainyānāṃ daityānāmādideśa ha || 8 ||
[Analyze grammar]

|| jalaṃdhara uvāca |
nirgacchaṃtvakhilā daityāḥ kālanemimukhāḥ khalu |
tathā śuṃbhaniśumbhādyā vīrāssvabalasaṃyutāḥ || 9 ||
[Analyze grammar]

koṭirvīrakulotpannāḥ kaṃbuvaṃśyāśca daurhṛdāḥ |
kālakāḥ kālakeyāśca mauryā dhaumrāstathaiva ca || 10 ||
[Analyze grammar]

ityājñāpyāsurapatissiṃdhuputro pratāpavān |
nirjagāmāśu daityānāṃ koṭibhiḥ parivāritaḥ || 11 ||
[Analyze grammar]

tatastasyāgrataśśukro rāhuśchinnaśiro'bhavat |
mukuṭaścāpatadbhūmau vegātpraskhalitastadā || 12 ||
[Analyze grammar]

vyarājata nabhaḥ pūrṇaṃ prāvṛṣīva yathā ghanaiḥ |
jātā aśakunā bhūri mahānidrāvi sūcakāḥ || 13 ||
[Analyze grammar]

tasyodyogaṃ tathā dṛṣṭvā gīrvāṇāste savāsavāḥ |
alakṣitāstadā jagmuḥ kailāsaṃ śaṃkarālayam || 14 ||
[Analyze grammar]

tatra gatvā śivaṃ dṛṣṭvā supraṇamya savāsavāḥ |
devāssarve nataskaṃdhāḥ karau baddhvā ca tuṣṭuvuḥ || 15 ||
[Analyze grammar]

devā ūcuḥ |
devadeva mahādeva karuṇākara śaṃkara |
namastestu maheśāna pāhi naśśaraṇāgatān || 16 ||
[Analyze grammar]

vihvalā vayamatyugraṃ jalaṃdharakṛtātprabho |
upadravātsadevendrāḥ sthānabhraṣṭāḥ kṣitisthitāḥ || 17 ||
[Analyze grammar]

na jānāsi kathaṃ svāmindevāpattimimāṃ prabho |
tasmānno rakṣaṇārthāya jahi sāgaranandanam || 18 ||
[Analyze grammar]

asmākaṃ rakṣaṇārthāya yatpūrvaṃ garuḍadhvajaḥ |
niyojitastvayā nātha na kṣamasso'dya rakṣitum || 19 ||
[Analyze grammar]

tadadhīno gṛhe tasya tiṣṭhatyadya mayā saha |
vayaṃ ca tatra tiṣṭhāmastadājñāvaśagāssurāḥ || 20 ||
[Analyze grammar]

alakṣitā vayaṃ cātrāgatāśśaṃbho tvadaṃtikam |
sa āyāti tvayā karttuṃ raṇaṃ siṃdhusuto balī || 21 ||
[Analyze grammar]

atassvāminraṇe tvaṃ tamavilaṃbaṃ jalaṃdharam |
haṃtumarhasi sarvajña pāhi naśśaraṇāgatān || 22 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā te surāssarve prabhuṃ natvā savāsavāḥ |
pādau nirīkṣya saṃtasthurmaheśasya vinamrakāḥ || 23 ||
[Analyze grammar]

|| sanatkumāra uvāca |
iti devavacaḥ śrutvā prahasya vṛṣabhadhvajaḥ |
drutaṃ viṣṇuṃ samāhūya vacanaṃ cedamabravīt || 24 ||
[Analyze grammar]

īśvara uvāca |
hṛṣīkeśa mahāviṣṇo devāścātra samāgatāḥ |
jalaṃdharakṛtāpīḍāśśaraṇaṃ me'tivihvalāḥ || 25 ||
[Analyze grammar]

jalaṃdharaḥ kathaṃ viṣṇo saṃgare na hata stvayā |
tadgṛhaṃ cāpi yāto'si tyaktvā vaikuṇṭhamātmanaḥ || 26 ||
[Analyze grammar]

mayā niyojitastvaṃ hi sādhusaṃrakṣaṇāya ca |
nigrahāya khalānāṃ ca svataṃtreṇa vihāriṇā || 27 ||
[Analyze grammar]

sanatkumāra uvāca |
ityākarṇya maheśasya vacanaṃ garuḍadhvajaḥ |
pratyuvāca vinītātmā natakassāñjalirhariḥ || 28 ||
[Analyze grammar]

viṣṇuruvāca |
tavāṃśasaṃbhavatvācca bhrātṛtvācca tathā śriyaḥ |
mayā na nihataḥ saṃkhye tvamenaṃ jahi dānavam || 29 ||
[Analyze grammar]

mahābalo mahāvīro jeyassarvadivaukasām |
anyeṣāṃ cāpi deveśa satyametadbravīmyaham || 30 ||
[Analyze grammar]

mayā kṛto raṇastena ciraṃ devānvitena vai |
madupāyo na pravṛttastasmindānavapuṃgave || 31 ||
[Analyze grammar]

tatparākramatastuṣṭo varaṃ brūhītyahaṃ khalu |
iti madvacanaṃ śrutvā sa vavre varamuttamam || 32 ||
[Analyze grammar]

madbhaginyā mayā sārddhaṃ madgehe sasuro vasa |
madadhīno mahāviṣṇo ityahaṃ tadgṛhaṃ gataḥ || 33 ||
[Analyze grammar]

sanatkumāra uvāca |
iti viṣṇorvacaśśrutvā śakarassa maheśvaraḥ |
vihasyovāca suprītassadayo bhaktavatsalaḥ || 34 ||
[Analyze grammar]

maheśvara uvāca |
he viṣṇo suravarya tvaṃ śṛṇu madvākyamādarāt |
jalaṃdharaṃ mahādaityaṃ haniṣyāmi na saṃśayaḥ || 35 ||
[Analyze grammar]

svasthānaṃ gaccha nirbhīto devā gacchaṃtvapi dhruvam |
nirbhayā vītasaṃdehā hataṃ matvā'surādhipam || 36 ||
[Analyze grammar]

sanatkumāra uvāca |
iti śrutvā maheśasya vacanaṃ sa ramāpatiḥ |
sanirjaro jagāmāśu svasthānaṃ gatasaṃśayaḥ || 37 ||
[Analyze grammar]

etasminnaṃtare vyāsa sa daityendro'tivikramaḥ |
sannaddhairasuraissārddhaṃ śailaprāṃtaṃ yayau balī || 38 ||
[Analyze grammar]

kailāsamavarudhyātha mahatyā senayā yutaḥ |
saṃtasthau kālasaṃkāśaḥ kurvansiṃharavaṃ mahān || 39 ||
[Analyze grammar]

atha kolāhalaṃ śrutvā daityanādasamudbhavam |
cukrodhātimaheśāno mahālīlaḥ khalāṃtakaḥ || 40 ||
[Analyze grammar]

samādideśa saṃkhyāya svagaṇānsa mahābalān |
naṃdyādikānmahādevo mahotiḥ kautukī haraḥ || 41 ||
[Analyze grammar]

nandībhamukhasenānīmukhāssarve śivājñayā |
gaṇāśca samanahyaṃta yuddhāyā titvarānvitāḥ || 42 ||
[Analyze grammar]

avaterurgaṇāssarve kailāsātkrodhadurmadāḥ |
valgato raṇaśabdāṃśca mahāvīrā raṇāya hi || 43 ||
[Analyze grammar]

tatassamabhavadyuddhaṃ kailāsopatyakāsu vai |
pramathādhipadaityānāṃ ghoraṃ śastrāstrasaṃkulam || 44 ||
[Analyze grammar]

bherīmṛdaṃgaśaṃkhaughairnisvānairvīraharṣaṇaiḥ |
gajāśvarathaśabdaiśca nāditā bhūrvyakaṃpata || 45 ||
[Analyze grammar]

śaktitomarabāṇaughairmusalaiḥ pāśapaṭṭiśaiḥ |
vyarājata nabhaḥ pūrṇaṃ muktābhiriva saṃvṛtam || 46 ||
[Analyze grammar]

nihatairiva nāgāśvaiḥ pattibhirbhūrvyarājata |
vajrāhataiḥ parvatendraiḥ pūrvamāsītsusaṃvṛtā || 47 ||
[Analyze grammar]

pramathāhatadaityaughairdaityāhatagaṇaistathā |
vasāsṛṅmāṃsapaṃkāḍhyā bhūragamyābhavattadā || 48 ||
[Analyze grammar]

pramathāhatadaityaughānbhārgavassamajīvayat |
yuddhe punaḥ punaścaiva mṛtasaṃjīvanī balāt || 49 ||
[Analyze grammar]

dṛṣṭvā vyākulitāṃstāṃstu gaṇāssarve bhayārditāḥ |
śaśaṃsurdevadevāya sarve śukraviceṣṭitam || 50 ||
[Analyze grammar]

tacchrutvā bhagavānrudraścakāra krodhamulbaṇam |
bhayaṃkaro'tiraudraśca babhūva prajvalandiśaḥ || 51 ||
[Analyze grammar]

atha rudramukhātkṛtyā babhūvātīvabhīṣaṇā |
tālajaṃghodarī vaktrā stanāpīḍitabhūruhā || 52 ||
[Analyze grammar]

sā yuddhabhūmiṃ tarasā sasāda munisattama |
vicacāra mahābhīmā bhakṣayaṃtī mahāsurān || 53 ||
[Analyze grammar]

atha sā raṇamadhye hi jagāma gatabhīrdrutam |
yatrāste saṃvṛto daityavarendraissa hi bhārgavaḥ || 54 ||
[Analyze grammar]

svatejasā nabho vyāpya bhūmiṃ kṛtvā ca sā mune |
bhārgavaṃ svabhage dhṛtvā jagāmāṃtarhitā nabhaḥ || 55 ||
[Analyze grammar]

vidrutaṃ bhārgavaṃ dṛṣṭvā daityasainyagaṇāstathā |
pramlānavadanā yuddhānnirjagmuryuddhadurmadāḥ || 56 ||
[Analyze grammar]

atho'bhajyata daityānāṃ senā gaṇabhayārditā |
vāyuvegahatā yadvatprakīrṇā tṛṇasaṃhatiḥ || 57 ||
[Analyze grammar]

bhagnāṃ gaṇabhayāddaityasenāṃ dṛṣṭvātimarṣitāḥ |
niśuṃbhaśuṃbhau senānyau kālanemiśca cukrudhuḥ || 58 ||
[Analyze grammar]

trayaste varayāmāsurgaṇasenāṃ mahābalāḥ |
muṃcaṃtaśśaravarṣāṇi prāvṛṣīva balāhakāḥ || 59 ||
[Analyze grammar]

tato daityaśaraughāste śalabhānāmiva vrajāḥ |
rurudhuḥ khaṃ diśassarvā gaṇasenāmakaṃpayan || 60 ||
[Analyze grammar]

gaṇāśśaraśatairbhinnā rudhirāsāravarṣiṇaḥ |
vasaṃtakiṃśukābhāsā na prājānanhi kiṃcana || 61 ||
[Analyze grammar]

tataḥ prabhagnaṃ svabalaṃ vilokya nandyādilaṃbodarakārttikeyāḥ |
tvarānvitā daityavarānprasahya nivārayāmāsuramarṣaṇāste || 62 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe jalaṃdharavadhopākhyāne sāmānyagaṇāsurayuddhavarṇanaṃ nāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 20

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: