Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
atha śambhurmahādevo rathasthassarvasaṃyutaḥ |
tripuraṃ sakalaṃ dagdhumudyato'bhūtsuradviṣām |
śīrṣaṃ sthānakamāsthāya saṃdhāya ca śarottamam |
sajjaṃ tatkārmukaṃ kṛtvā pratyālīḍhaṃ mahādbhutam || 2 ||
[Analyze grammar]

niveśya dṛḍhamuṣṭau ca dṛṣṭiṃ dṛṣṭau niveśya ca |
atiṣṭhanniścalastatra śataṃ varṣasahasrakam || 3 ||
[Analyze grammar]

tatoṅguṣṭhe gaṇādhyakṣassa tu daityaniśaṃsthitaḥ |
na lakṣyaṃ viviśustāni purāṇyasya triśūlinaḥ || 4 ||
[Analyze grammar]

tatoṃtarikṣādaśṛṇoddhanurbāṇadharo haraḥ |
muṃjakeśo virūpākṣo vācaṃ paramaśobhanām || 5 ||
[Analyze grammar]

bho bho na yāvadbhagavannarcito'sau vināyakaḥ |
purāṇi jagadīśeśa sāṃprataṃ na haniṣyati || 6 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ gajavaktramapūjayat |
bhadrakālīṃ samāhūya tatoṃdhakaniṣūdanaḥ || 7 ||
[Analyze grammar]

tasmin saṃpūjite harṣātparituṣṭe purassare |
vināyake tato vyomni dadarśa bhagavānharaḥ || 8 ||
[Analyze grammar]

purāṇi trīṇi daityānāṃ tārakāṇāṃ mahātmanām |
yathātathaṃ hi yuktāni keciditthaṃ vadaṃti ha || 9 ||
[Analyze grammar]

parabrahmaṇi deveśa sarvopāsye maheśvare |
anyaprasādataḥ kāryaṃ siddhirghaṭati neti hi || 10 ||
[Analyze grammar]

sa svataṃtraḥ paraṃ brahma saguṇo nirguṇo'pi ha |
alakṣyaḥ sakalaissvāmī paramātmā niraṃjanaḥ || 11 ||
[Analyze grammar]

paṃcadevātmakaḥ paṃcadevopāsyaḥ paraḥ prabhuḥ |
tasyopāsyo na kopyasti sa evopāsya ālayam || 12 ||
[Analyze grammar]

atha vā līlayā tasya sarvaṃ saṃghaṭate mune |
caritaṃ devadevasya varadāturmaheśituḥ || 13 ||
[Analyze grammar]

tasmisthite mahādeve pūjayitvā gaṇādhipam |
purāṇi tatra kālena jagmurekatvamāśu vai || 14 ||
[Analyze grammar]

ekībhāvaṃ mune tatra tripure samupāgate |
babhūva tumulo harṣo devādīnāṃ mahātmanām || 15 ||
[Analyze grammar]

tato devagaṇāssarve siddhāśca paramarṣayaḥ |
jayeti vāco mumucuḥ stuvaṃtaścāṣṭamūrtinam || 16 ||
[Analyze grammar]

athāheti tadā brahmā viṣṇuśca jagatāṃ patiḥ |
samayo'pi samāyāto daityānāṃ vadhakarmaṇaḥ || 17 ||
[Analyze grammar]

teṣāṃ tārakaputrāṇāṃ tripurāṇāṃ maheśvara |
devakāryaṃ kuru vibho ekatvamapi cāgatam || 18 ||
[Analyze grammar]

yāvanna yānti deveśa viprayogaṃ purāṇi vai |
tāvadbāṇaṃ vimuṃcaśca tripuraṃ bhasmasātkuru || 19 ||
[Analyze grammar]

atha sajyaṃ dhanuḥ kṛtvā śarvassaṃdhāya taṃ śaram |
pūjya pāśupatāstraṃ sa tripuraṃ samaciṃtayat || 20 ||
[Analyze grammar]

atha devo mahādevo varalīlāviśāradaḥ |
kenāpi kāraṇenātra sāvajñaṃ tadavaikṣata || 21 ||
[Analyze grammar]

puratrayaṃ virūpākṣaḥ kartuṃ tadbhasmasātkṣaṇāt |
samarthaḥ parameśāno mīnātu ca satāṃ gatiḥ || 22 ||
[Analyze grammar]

dagdhuṃ samartho deveśo vīkṣaṇena jagattrayam |
asmadyaśo vivṛddhyarthaṃ śaraṃ moktumihārhasi || 23 ||
[Analyze grammar]

iti stuto'maraissarvaiviṣṇvādividhibhistadā |
dagdhuṃ puratrayaṃ tadvai bāṇenaicchanmaheśvaraḥ || 24 ||
[Analyze grammar]

abhilākhyamuhūrte tu vikṛṣya dhanuradbhutam |
kṛtvā jyātalanirghoṣaṃ nādamatyaṃtadussaham || 25 ||
[Analyze grammar]

ātmano nāma viśrāvya samābhāṣya mahāsurān |
mārtaṃḍakoṭivapuṣaṃ kāṃḍamugro mumoca ha || 26 ||
[Analyze grammar]

dadāha tripurasthāstāndaityāṃstrīnvimalāpahaḥ |
sa āśugo viṣṇumayo vahniśalyo mahājvalan || 27 ||
[Analyze grammar]

tataḥ purāṇi dagdhāni caturjaladhimekhalām |
gatāni yugapadbhūmiṃ trīṇi dagdhāni bhasmaśaḥ || 28 ||
[Analyze grammar]

daityāstu śataśo dagdhāstasya bāṇasthavahninā |
hāhākāraṃ prakurvaṃtaśśivapūjāvyatikramāt || 29 ||
[Analyze grammar]

tārakākṣastu nirdagdho bhrātṛbhyāṃ sahito'bhavat |
sasmāra svaprabhuṃ devaṃ śaṃkaraṃ bhaktavatsalam || 30 ||
[Analyze grammar]

bhaktyā paramayā yuktaḥ pralapan vividhā giraḥ |
mahādevaṃ samudvīkṣya manasā tamuvāca saḥ || 31 ||
[Analyze grammar]

tārakākṣa uvāca |
bhava jñātosi tuṣṭo'si yadyasmān saha baṃdhubhiḥ |
tena satyena bhūyo'pi kadā tvaṃ pradahiṣyasi || 32 ||
[Analyze grammar]

durlabhaṃ labdhamasmābhiryadaprāpyaṃ surāsuraiḥ |
tvadbhāvabhāvitā buddhirjātejāte bhavatviti || 33 ||
[Analyze grammar]

ityevaṃ vibruvaṃtaste dānavāstena vahninā |
śivājñayādbhutaṃ dagdhā bhasmasādabhavanmune || 34 ||
[Analyze grammar]

anye'pi bālā vṛddhāśca dānavāstena vahninā |
śivājñayā drutaṃ vyāsa nirdagdhā bhasmasātkṛtāḥ || 35 ||
[Analyze grammar]

striyo vā puruṣā vāpi vāhanāni ca tatra ye |
sarve tenāgninā dagdhāḥ kalpānte tu jagadyathā || 36 ||
[Analyze grammar]

bhartṝnkaṃṭhagatānhitvā kāściddagdhā varastriyaḥ |
kāścitsuptāḥ pramattāśca ratiśrāṃtāśca yoṣitaḥ || 37 ||
[Analyze grammar]

arddhadagdhā vibuddhāśca babhramurmohamūrcchitāḥ |
tena nāsītsusūkṣmo'pi ghoratripuravahninā || 38 ||
[Analyze grammar]

avidagdho vinirmuktaḥ sthāvaro jaṃgamopi vā |
varjayitvā mayaṃ daityaṃ viśvakarmāṇamavyayam || 39 ||
[Analyze grammar]

aviruddhaṃ tu devānāṃ rakṣitaṃ śaṃbhutejasā |
vipatkālepi sadbhaktaṃ maheśaśaraṇāgatam || 40 ||
[Analyze grammar]

sannipāto hi yeṣāṃ no vidyate nāśakārakaḥ |
daityānāmanyasattvānāṃ bhāvābhāve kṛtākṛte || 41 ||
[Analyze grammar]

tasmādyatnassusaṃbhāvyaḥ sadbhiḥ kartavya eva hi |
garhaṇātkṣīyate loko na tatkarma samācaret || 42 ||
[Analyze grammar]

na saṃyogo yathā teṣāṃ bhūyāttripuravāsinām |
matametaddhi sarveṣāṃ daivādyadi yato bhavet || 43 ||
[Analyze grammar]

ye pūjayaṃtastatrāpi daityā rudraṃ sabāṃdhavāḥ |
gāṇapatyaṃ yayussarve śivapūjāvi dherbalāt || 44 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe tripuradāhavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: