Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
tasmin daityādhipe paure sabhrātari vimohite |
sanatkumāra kiṃ vāsīttadācakṣvākhilaṃ vibho || 1 ||
[Analyze grammar]

|| sanatkumāra uvāca |
tripure ca tathābhūte daitye tyaktaśivārcane |
strīdharme nikhile naṣṭe durācāre vyavasthite || 2 ||
[Analyze grammar]

kṛtārtha iva lakṣmīśo devaissārddhamumāpatim |
nivedituṃ taccaritraṃ kailāsamagamaddhariḥ || 3 ||
[Analyze grammar]

tasyopakaṃṭhaṃ sthitvā'sau devaissaha ramāpatiḥ |
tato bhūri sa ca brahmā parameṇa samādhinā || 4 ||
[Analyze grammar]

manasā prāpya sarvajñaṃ brahmaṇā sa haristadā |
tuṣṭāva vāgbhiriṣṭvābhiśśaṃkaraṃ puruṣottamaḥ || 5 ||
[Analyze grammar]

|| viṣṇuruvāca |
maheśvarāya devāya namaste paramātmane |
nārāyaṇāya rudrāya brahmaṇe brahmarūpiṇe || 6 ||
[Analyze grammar]

evaṃ kṛtvā mahādevaṃ daṃḍavatpraṇipatya ha |
jajāpa rudramaṃtraṃ ca dakṣiṇāmūrtisaṃbhavam || 7 ||
[Analyze grammar]

jale sthitvā sārddhakoṭipramitaṃ tanmanāḥ prabhuḥ |
saṃsmaran manasā śaṃbhuṃ svaprabhuṃ parameśvaram || 8 ||
[Analyze grammar]

tāvaddevāstadā sarve tanmanaskā maheśvaram || 9 ||
[Analyze grammar]

devā ūcuḥ |
namassarvātmane tubhyaṃ śaṃkarāyārtihāriṇe |
rudrāya nīlakaṃṭhāya cidrūpāya pracetase || 10 ||
[Analyze grammar]

gatirnassarvadā tvaṃ hi sarvāpadvinivārakaḥ |
tvameva sarvadātmābhirvaṃdyo devārisūdana || 11 ||
[Analyze grammar]

tvamādistvamanādiśca svānaṃdaścākṣayaḥ prabhuḥ |
prakṛteḥ puruṣasyāpi sākṣātsraṣṭā jagatprabhuḥ || 12 ||
[Analyze grammar]

tvameva jagatāṃ kartā bhartā hartā tvameva hi |
brahmā viṣṇurharo bhūtvā rajassattvatamoguṇaiḥ || 13 ||
[Analyze grammar]

tārakosi jagatyasminsarveṣāmadhipo'vyayaḥ |
varado vāṅmayo vācyo vācyavācakavarjitaḥ || 14 ||
[Analyze grammar]

yācyo muktyarthamīśāno yogibhiryogavittamaiḥ |
hṛtpuṃḍarīkavivare yogināṃ tvaṃ hi saṃsthitaḥ || 15 ||
[Analyze grammar]

vadaṃti vedāstvāṃ saṃtaḥ parabrahmasvarūpiṇam |
bhavaṃtaṃ tattvamityadya tejorāśiṃ parātparam || 16 ||
[Analyze grammar]

paramātmānamityāhurarasmin jagati yadvibho |
tvameva śarva sarvātman trilokādhipate bhava || 17 ||
[Analyze grammar]

dṛṣṭaṃ śrutaṃ stutaṃ sarvaṃ jñāyamānaṃ jagadguro |
aṇoralpataraṃ prāhurmahatopi mahattaram || 18 ||
[Analyze grammar]

sarvataḥ pāṇipādāṃtaṃ sarvatokṣiśiromukham |
sarvataśśravaṇaghrāṇaṃ tvāṃ namāmi ca sarvataḥ || 19 ||
[Analyze grammar]

sarvajñaṃ sarvato vyāpin sarveśvaramanāvṛtam |
viśvarūpaṃ virūpākṣaṃ tvāṃ namāmi ca sarvataḥ || 20 ||
[Analyze grammar]

sarveśvaraṃ bhavādhyakṣaṃ satyaṃ śivamanuttamam |
koṭi bhāskarasaṃkāśaṃ tvāṃ namāmi ca sarvataḥ || 21 ||
[Analyze grammar]

viśvadevamanādyaṃtaṃ ṣaṭtriṃśatkamanīśvaram |
pravartakaṃ ca sarveṣāṃ tvāṃ namāmi ca sarvataḥ || 22 ||
[Analyze grammar]

pravartakaṃ ca prakṛtessarvasya prapitāmaham |
sarvavigrahamīśaṃ hi tvāṃ namāmi ca sarvataḥ || 23 ||
[Analyze grammar]

evaṃ vadaṃti varadaṃ sarvāvāsaṃ svayambhuvam |
śrutayaḥ śrutisārajñaṃ śrutisāravidaśca ye || 24 ||
[Analyze grammar]

adṛśyamasmābhiranekabhūtaṃ tvayā kṛtaṃ yadbhavatātha loke |
tvāmeva devāsurabhūsurāśca anye ca vai sthāvarajaṃgamāśca || 25 ||
[Analyze grammar]

pāhyananyagatīñśaṃbho surānno devavallabha |
naṣṭaprāyāṃstripurato vinihatyāsurānkṣaṇāt || 26 ||
[Analyze grammar]

māyayā mohitāste'dya bhavataḥ parameśvara |
viṣṇunā proktayuktyā ta ujjhitā dharmataḥ prabho || 27 ||
[Analyze grammar]

saṃtyaktasarvadharmāṃśca boddhāgamasamāśritāḥ |
asmadbhāgyavaśājjātā daityāste bhaktavatsala || 28 ||
[Analyze grammar]

sadā tvaṃ kāryakarttāhi devānāṃ śaraṇaprada |
vayaṃ te śaraṇāpannā yathecchasi tathā kuru || 29 ||
[Analyze grammar]

sanatkumāra uvāca |
iti stutvā maheśānaṃ devāstu purataḥ sthitāḥ |
kṛtāṃjalipuṭā dīnā āsan saṃnatamūrtayaḥ || 30 ||
[Analyze grammar]

stutaścaivaṃ surendrādyairviṣṇorjāpyena ceśvaraḥ |
agacchattatra sarveśo vṛṣamāruhya harṣitaḥ || 31 ||
[Analyze grammar]

viṣṇumāliṃgya naṃdiśādavaruhya prasannadhīḥ |
dadarśa sudṛśā tatra nandīdattakaro'khilān || 32 ||
[Analyze grammar]

atha devān samālokya kṛpādṛṣṭyā hariṃ haraḥ |
prāha gaṃbhīrayā vācā prasannaḥ pārvatīpatiḥ || 33 ||
[Analyze grammar]

śiva uvāca |
jñātaṃ mayedamadhunā devakāryaṃ sureśvara |
viṣṇormāyābalaṃ caiva nāradasya ca dhīmataḥ || 34 ||
[Analyze grammar]

teṣāmadharmaniṣṭhānāṃ daityānāṃ devasattama |
puratrayavināśaṃ ca kariṣye'haṃ na saṃśayaḥ || 35 ||
[Analyze grammar]

parantu te mahādaityā madbhaktā dṛḍhamānasāḥ |
atha vadhyā mayaiva syurvyājatyaktavṛṣottamāḥ || 36 ||
[Analyze grammar]

viṣṇurhanyātparo vātha yattyājitavṛṣāḥ kṛtāḥ |
daityā madbhaktirahitāssarve tripuravāsinaḥ || 37 ||
[Analyze grammar]

iti śaṃbhostu vacanaṃ śrutvā sarve divaukasaḥ |
vimanaskā babhūvuste hariścāpi munīśvara || 38 ||
[Analyze grammar]

devān viṣṇumudāsīnān dṛṣṭvā ca bhavakṛdvidhiḥ |
kṛtāṃjalipuraśśaṃbhuṃ brahmā vacanamabravīt || 39 ||
[Analyze grammar]

brahmovāca |
na kiṃcidvidyate pāpaṃ yasmāttvaṃ yogavittamaḥ |
parameśaḥ parabrahma sadā devarṣirakṣakaḥ || 40 ||
[Analyze grammar]

tavaiva śāsanātte vai mohitāḥ prerako bhavān |
tyaktasvadharmatvatpūjāḥ paravadhyāstathāpi na || 41 ||
[Analyze grammar]

atastvayā mahādeva surarṣiprāṇarakṣaka |
sādhūnāṃ rakṣaṇārthāya haṃtavyā mlecchajātayaḥ || 42 ||
[Analyze grammar]

rājñastasya na tatpāpaṃ vidyate dharmatastava |
tasmādrakṣeddvijān sādhūnkaṃṭakādvai viśodhayet || 43 ||
[Analyze grammar]

evamicchedihānyatra rājā cedrājyamātmanaḥ |
prabhutvaṃ sarvalokānāṃ tasmādrakṣasva mā ciram || 44 ||
[Analyze grammar]

munīndreśāstathā yajñā vedāśśāstrādayokhilāḥ |
prajāste devadeveśa hyayaṃ viṣṇurapi dhruvam || 45 ||
[Analyze grammar]

devatā sārvabhaumastvaṃ samrāṭsarveśvaraḥ prabho |
parivārastavaivaiṣa haryādi sakalaṃ jagat || 46 ||
[Analyze grammar]

yuvarājo haristeja brahmāhaṃ te purohitaḥ |
rājakāryakaraḥ śakrastvadājñāpari pālakaḥ || 47 ||
[Analyze grammar]

devā anyepi sarveśa tava śāsanayantritāḥ |
svasvakāryakarā nityaṃ satyaṃ satyaṃ na saṃśayaḥ || 48 ||
[Analyze grammar]

sanatkumāra uvāca |
etacchrutvā vacastasya brahmaṇaḥ parameśvaraḥ |
pratyuvāca prasannātmā śaṃkarassurapo vidhim || 49 ||
[Analyze grammar]

śiva uvāca |
he brahman yadyahaṃ devarājassamrāṭ prakīrttitaḥ |
tatprakāro na me kaścidgṛhṇīyāṃ yamiha prabhuḥ || 50 ||
[Analyze grammar]

ratho nāsti mahādivyastādṛk sārathinā saha |
dhanurbāṇādikaṃ cāpi saṃgrāme jayakārakam || 51 ||
[Analyze grammar]

yamāsthāya dhanurbāṇān gṛhītvā yojya va manaḥ |
nihaniṣyāmyahaṃ daityān prabalānapi saṃgare || 52 ||
[Analyze grammar]

sanatkumāra uvāca |
adya sabrahmakā devāssendropendrāḥ praharṣitāḥ |
śrutvā prabhostadā vākyaṃ natvā procurmaheśvaram || 53 ||
[Analyze grammar]

devā ūcuḥ || vayaṃ bhavāma deveśa tatprakārā maheśvara |
rathādikā tava svā minsaṃnaddhāssaṃgarāya hi || 54 ||
[Analyze grammar]

ityuktvā saṃhatāssarve śivecchāmadhigamya ha |
pṛthagūcuḥ prasannāste kṛtāñjalipuṭāssurāḥ || 55 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe śivastutivarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: