Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
daityarāje dīkṣite ca māyinā tena mohite |
kimuvāca tadā māyī kiṃ cakāra sa daityapaḥ || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
dīkṣāṃ dattvā yatistasmā arihannāradādibhiḥ |
śiṣyaissevitapādābjo daityarājānamabravīt || 2 ||
[Analyze grammar]

arihannuvāca |
śṛṇu daityapate vākyaṃ mama sañjñānagarbhitam |
vedāntasārasarvasvaṃ rahasyaṃ paramottamam || 3 ||
[Analyze grammar]

anādisiddhassaṃsāraḥ kartṛkarmavivarjitaḥ |
svayaṃ prādurbhavatyeva svayameva vilīyate || 4 ||
[Analyze grammar]

brahmādistaṃbaparyantaṃ yāvaddehanibaṃdhanam |
ātmaivaikeśvarastatra na dvitīyastadīśitā || 5 ||
[Analyze grammar]

yadbrahmaviṣṇurudrākhyāstadākhyā dehināmimāḥ |
ākhyāyathāsmadādīnāmarihannādirucyate || 6 ||
[Analyze grammar]

deho yathāsmadādīnāṃ svakālena vilīyate |
brahmādi maśakāṃtānāṃ svakālāllīyate tathā || 7 ||
[Analyze grammar]

vicāryamāṇe dehe'sminna kiṃcidadhikaṃ kvacit |
āhāro maithunaṃ nidrā bhayaṃ sarvatra yatsamam || 8 ||
[Analyze grammar]

nirāhāraparīmāṇaṃ prāpya sarvo hi dehabhṛt |
sadṛśīmeva saṃtṛptiṃ prāpnuyānnādhiketarām || 9 ||
[Analyze grammar]

yathā vitṛṣitāḥ syāma pītvā peyaṃ mudā vayam |
tṛṣitāstu tathānyepi na viśeṣo'lpakodhikaḥ || 10 ||
[Analyze grammar]

saṃtu nāryaḥ sahasrāṇi rūpalāvaṇyabhūmayaḥ |
paraṃ nidhuvane kāle hyaikevehopayujyate || 11 ||
[Analyze grammar]

aśvāḥ paraśśatāssaṃtu saṃtvenekaipyanekadhā |
adhirohe tathāpyeko na dvitīyastathātmanaḥ || 12 ||
[Analyze grammar]

paryaṃkaśāyināṃ svāpe sukhaṃ yadupajāyate |
tadeva saukhyaṃ nidrābhirbhūtabhūśāyināmapi || 13 ||
[Analyze grammar]

yathaiva maraṇādbhītirasmadādivapuṣmatām |
brahmādikīṭakāṃtānāṃ tathā maraṇato bhayam || 14 ||
[Analyze grammar]

sarve tanubhṛtastulyā yadi buddhyā vicāryyate |
idaṃ niścitya kenāpi no hiṃsyaḥ ko'pi kutracit || 15 ||
[Analyze grammar]

dharmo jīvadayātulyo na kvāpi jagatītale |
tasmātsarvaprayatnena kāryā jīvadayā nṛbhiḥ || 16 ||
[Analyze grammar]

ekasminrakṣite jīve trailokyaṃ rakṣitaṃ bhavet |
ghātite ghātitaṃ tadvattasmādrakṣenna ghātayet || 17 ||
[Analyze grammar]

ahiṃsā paramo dharmaḥ pāpamātmaprapīḍanam |
aparādhīnatā muktissvargo'bhilaṣitāśanam || 18 ||
[Analyze grammar]

pūrvasūribhirityuktaṃ satpramāṇatayā dhruvam |
tasmānna hiṃsā karttavyo narairnarakabhīrubhiḥ || 19 ||
[Analyze grammar]

na hiṃsāsadṛśaṃ pāpaṃ trailokye sacarācare |
hiṃsako narakaṃ gacchetsvargaṃ gacchedahiṃsakaḥ || 20 ||
[Analyze grammar]

saṃti dānānyanekāni kiṃ taistucchaphalapradaiḥ |
abhītisadṛśaṃ dānaṃ paramekamapīha na || 21 ||
[Analyze grammar]

iha catvāri dānāni proktāni paramarṣibhiḥ |
vicārya nānāśāstrāṇi śarmaṇe'tra paratra ca || 22 ||
[Analyze grammar]

bhītebhyaścābhayaṃ deyaṃ vyādhitebhyastathoṣadham |
deyā vidyārthināṃ vidyā deyamannaṃ kṣudhāture || 23 ||
[Analyze grammar]

yāni yānīha dānāni bahumunyuditāni ca |
jīvābhayapradānasya kalāṃ nārhaṃti ṣoḍaśīm || 24 ||
[Analyze grammar]

aviciṃtya prabhāvaṃ hi maṇimaṃtrauṣadhaṃ balam |
tadabhyasyaṃ prayatnena nāmārthopārjanāya vai || 29 ||
[Analyze grammar]

arthānupārjya bahuśo dvādaśāyatanāni vai |
paritaḥ paripūjyāni kimanyairiha pūjitaiḥ || 26 ||
[Analyze grammar]

paṃcakarmendriyagrāmāḥ paṃca buddhīṃdriyāṇi ca |
mano buddhiriha proktaṃ dvādaśāyatanaṃ śubham || 27 ||
[Analyze grammar]

ihaiva svarganarakau prāṇināṃ nānyataḥ kvacit |
sukhaṃ svargaḥ samākhyātā duḥkhaṃ narakameva hi || 28 ||
[Analyze grammar]

sukheṣu bhujyamāneṣu yatsyāddehavisarjanam |
ayameva paro mokṣo vijñeyastattvaciṃtakaiḥ || 29 ||
[Analyze grammar]

vāsanāsahite kleśasamucchede sati dhruvam |
ajñāno paramo mokṣo vijñeyastattvaciṃtakaiḥ || 30 ||
[Analyze grammar]

prāmāṇikī śrutiriyaṃ procyate vedavādibhiḥ |
na hiṃsyātsarvabhūtāni nānyā hiṃsā pravartikā || 31 ||
[Analyze grammar]

agniṣṭomīyamiti yā bhrāmikā sā'satāmiha |
na sā pramāṇaṃ jñātṝṇāṃ paśvālaṃbhanakārikā || 32 ||
[Analyze grammar]

vṛkṣāṃśchitvā paśūnhatvā kṛtvā rudhirakardamam |
dagdhvā vahnau tilājyādi citraṃ svargo'bhilaṣyate || 33 ||
[Analyze grammar]

ityevaṃ svamataṃ procya yatistripuranāyakam |
śrāvayitvākhilān paurānuvāca punarādarāt || 34 ||
[Analyze grammar]

dṛṣṭārthapratyayakarāndehasaukhyaikasādhakān |
bauddhāgama vinirdiṣṭāndharmānvedaparāṃstataḥ || 35 ||
[Analyze grammar]

ānaṃdaṃ brahmaṇo rūpaṃ śrutyaivaṃ yannigadyate |
tattathaiva ha maṃtavyaṃ mithyā nānātvakalpanā || 36 ||
[Analyze grammar]

yāvatsvasthamidaṃ varṣma yāvannendriyaviklavaḥ |
yāvajjarā ca dūre'sti tāvatsaukhyaṃ prasādhayet || 37 ||
[Analyze grammar]

asvāsthyendriyavaikalye vārddhake tu kutassukham |
śarīramapi dātavyamarthibhyo'tassukhepsubhiḥ || 38 ||
[Analyze grammar]

yācamānamanovṛttiprīṇane yasya no janiḥ |
tena bhūrbhāravatyeṣā samudrāgadrumairna hi || 39 ||
[Analyze grammar]

satvaraṃ gatvaro dehaḥ saṃcayāssaparikṣayāḥ |
iti vijñāya vijñātā dehasaukhyaṃ prasādhayet || 40 ||
[Analyze grammar]

śvavāya sakṛmīṇāṃ ca prātarbhojyamidaṃ vapuḥ |
bhasmāṃtaṃ taccharīraṃ ca vede satyaṃ prapaṭhyate || 41 ||
[Analyze grammar]

mudhā jātivikaṣoyaṃ lokeṣu parikalpyate |
mānuṣye sati sāmānye ko'dharmaḥ ko'tha cottamaḥ || 42 ||
[Analyze grammar]

brahmādisṛṣṭireṣeti procyate vṛddhapūruṣaiḥ |
tasya jātau sutau dakṣamarīcī ceti viśrutau || 43 ||
[Analyze grammar]

mārīcena kaśyapena dakṣakanyāssulocanāḥ |
dharmeṇa kila mārgeṇa pariṇītāstrayodaśa || 44 ||
[Analyze grammar]

apīdānīṃtanairmartyairalpabuddhiparākramaiḥ |
api gamyastvagamyo'yaṃ vicāraḥ kriyate mudhā || 45 ||
[Analyze grammar]

mukhabāhūrusañjātaṃ cāturvarṇya sahoditam |
kalpaneyaṃ kṛtā pūrvairna ghaṭeta vicārataḥ || 46 ||
[Analyze grammar]

ekasyāṃ ca tanau jātā ekasmādyadi vā kvacit |
catvārastanayāstatkiṃ bhinnavarṇatvamāpnuyuḥ || 47 ||
[Analyze grammar]

varṇāvarṇavibhāgo'yaṃ tasmānna pratibhāsate |
ato bhedo na maṃtavyo mānuṣye kenacitkvacit || 48 ||
[Analyze grammar]

sanatkumāra uvāca |
itthamābhāṣya daityeśaṃ paurāṃśca sa yatirmune |
saśiṣyo vedadharmāśca nāśayāmāsa cādarāt || 49 ||
[Analyze grammar]

strīdharmaṃ khaṃḍayāmāsa pātivratyaparaṃ mahat |
jitendriyatvaṃ sarveṣāṃ puruṣāṇāṃ tathaiva saḥ || 50 ||
[Analyze grammar]

devadharmānviśeṣeṇa śrāddhadharmāṃstathaiva ca |
makhadharmānvratādīṃśca tīrthaśrāddhaṃ viśeṣataḥ || 51 ||
[Analyze grammar]

śivapūjāṃ viśeṣeṇa liṃgārādhanapūrvikām |
viṣṇusūryagaṇeśādipūjanaṃ vidhipūrvakam || 52 ||
[Analyze grammar]

snānadānādikaṃ sarvaṃ parvakālaṃ viśeṣataḥ |
khaṃḍayāmāsa sa yatirmāyī māyāvināṃ varaḥ || 53 ||
[Analyze grammar]

kiṃ bahūktena viprendra tripure tena māyinā |
vedadharmāśca ye kecitte sarve dūrataḥ kṛtāḥ || 54 ||
[Analyze grammar]

patidharmāśrayāḥ sarvā mohitāstripurāṃganāḥ |
bhartṛśuśrūṣaṇavatīṃ vijahurmatimuttamām || 55 ||
[Analyze grammar]

abhyasyākarṣaṇīṃ vidyāṃ vaśīkṛtyamayīmapi |
puruṣāssaphalīcakruḥ paradāreṣu mohitāḥ || 56 ||
[Analyze grammar]

aṃtaḥpuracarā nāryastathā rājakumārakāḥ |
paurāḥ purāṃganāścāpi sarve taiśca vimohitāḥ || 57 ||
[Analyze grammar]

evaṃ paureṣu sarveṣu nijadharmeṣu sarvathā |
parāṅmukheṣu jāteṣu prollalāsa vṛṣetaraḥ || 58 ||
[Analyze grammar]

māyā ca devadevasya viṣṇostasyājñayā prabho |
alakṣmīśca svayaṃ tasya niyogāttripuraṃ gatā || 59 ||
[Analyze grammar]

yā lakṣmīstapasā teṣāṃ labdhā deveśvarādarāt |
bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ || 60 ||
[Analyze grammar]

buddhimohaṃ tathābhūtaṃ viṣṇo rmāyāvinirmitam |
teṣāṃ dattvā kṣaṇādeva kṛtārtho'bhūtsa nāradaḥ || 61 ||
[Analyze grammar]

nāradopi tathārūpo yathā māyī tathaiva saḥ |
tathāpi vikṛto nābhūtparameśādanugrahāt || 62 ||
[Analyze grammar]

āsītkuṃṭhitasāmarthyo daityarājo'pi bho mune |
bhrātṛbhyāṃ sahitastatra mayena ca śivecchayā || 63 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ paṃcame yuddhakhaṃḍe tripuramohanaṃ nāma pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: