Shiva Purana [sanskrit]
223,192 words | ISBN-10: 8171101519
The Shiva-purana Book 2.5 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.
Chapter 4
[English text for this chapter is available]
sanatkumāra uvāca |
asṛjacca mahātejāḥ puruṣaṃ svātmasaṃbhavam |
ekaṃ māyāmayaṃ teṣāṃ dharmavighnārthamacyutaḥ || 1 ||
[Analyze grammar]
muṃḍinaṃ mlānavastraṃ ca guṃphipātrasamanvitam |
dadhānaṃ puṃjikāṃ haste cālayaṃtaṃ padepade || 2 ||
[Analyze grammar]
vastrayuktaṃ tathā hastaṃ kṣīyamāṇaṃ mukhe sadā |
dharmeti vyāharaṃtaṃ hi vācā viklavayā munim || 3 ||
[Analyze grammar]
sa namaskṛtya viṣṇuṃ taṃ tatpurassa sthito'tha vai |
uvāca vacanaṃ tatra hariṃ sa prāṃjalistadā || 4 ||
[Analyze grammar]
arihannacyutaṃ pūjyaṃ kiṃ karomi tadādiśa |
kāni nāmāni me deva sthānaṃ vāpi vada prabho || 5 ||
[Analyze grammar]
ityevaṃ bhagavānviṣṇuḥ śrutvā tasya śubhaṃ vacaḥ |
prasannamānaso bhūtvā vacanaṃ cedamabravīt || 6 ||
[Analyze grammar]
|| viṣṇuruvāca |
yadarthaṃ nirmito'si tvaṃ nibodha kathayāmi te |
madaṃgaja mahāprājña madrūpastvaṃ na saṃśayaḥ || 7 ||
[Analyze grammar]
mamāṃgācca samutpanno matkāryaṃ kartumarhasi |
madīyastvaṃ sadā pūjyo bhaviṣyati na saṃśayaḥ || 8 ||
[Analyze grammar]
arihannāma te syāttu hyanyāni na śubhāni ca |
sthānaṃ vakṣyāmi te paścācchṛṇu prastutamādarāt || 9 ||
[Analyze grammar]
māyinmāyāmayaṃ śāstraṃ tatṣoḍaśasahasrakam |
śrautasmārtaviruddhaṃ ca varṇāśrama vivarjitam || 10 ||
[Analyze grammar]
apabhraṃśamayaṃ śāstraṃ karmavādamayaṃ tathā |
racayeti prayatnena tadvistāro bhaviṣyati || 11 ||
[Analyze grammar]
dadāmi tava nirmāṇe sāmarthyaṃ tadbhaviṣyati |
māyā ca vividhā śīghraṃ tvadadhīnā bhaviṣyati || 12 ||
[Analyze grammar]
tacchrutvā vacanaṃ tasya hareśca paramātmanaḥ |
namaskṛtya pratyuvāca sa māyī taṃ janārdanam || 13 ||
[Analyze grammar]
muṇḍyuvāca |
yatkartavyaṃ mayā deva drutamādiśa tatprabho |
tvadājñayākhilaṃ karma saphalaśca bhaviṣyati || 14 ||
[Analyze grammar]
sanatkumāra uvāca |
ityuktvā pāṭhayāmāsa śāstraṃ māyāmayaṃ tathā |
ihaiva svarganarakapratyayo nānyathā punaḥ || 15 ||
[Analyze grammar]
tamuvāca punarviṣṇuḥ smṛtvā śivapadāṃbujam |
mohanīyā ime daityāḥ sarve tripuravāsinaḥ || 16 ||
[Analyze grammar]
kāryāste dīkṣitā nūnaṃ pāṭhanīyāḥ prayatnataḥ |
madājñayā na doṣaste bhaviṣyati mahāmate || 17 ||
[Analyze grammar]
dharmāstatra prakāśante śrautasmārttā na saṃśayaḥ |
anayā vidyayā sarve sphoṭanīyā dhruvaṃ yate || 18 ||
[Analyze grammar]
gaṃtumarhasi nāśārthaṃ muṇḍiṃstripuravāsinām |
tamodharmaṃ saṃprakāśya nāśayasva puratrayam || 19 ||
[Analyze grammar]
tataścaiva punargatvā marusthalyāṃ tvayā vibho |
sthātavyaṃ ca svadharmeṇa kaliryāvatsamā vrajet || 20 ||
[Analyze grammar]
pravṛtte tu yuge tasminsvīyo dharmaḥ prakāśyatām |
śiṣyaiśca pratiśiṣyaiśca vartanīyastvayā punaḥ || 21 ||
[Analyze grammar]
madājñayā bhavaddharmo vistāraṃ yāsyati dhruvam |
madanujñāparo nityaṃ gatiṃ prāpsyasi māmakīm || 22 ||
[Analyze grammar]
evamājñā tadā dattā viṣṇunā prabhaviṣṇunā |
śāsanāddevadevasya hṛdā tvaṃtardadhe hariḥ || 23 ||
[Analyze grammar]
tatassa muṃḍī paripālayanharerājñāṃ tathā nirmitavāṃśca śiṣyān |
yathāsvarūpaṃ caturastadānīṃ māyāmayaṃ śāstramapāṭhayatsvayam || 24 ||
[Analyze grammar]
yathā svayaṃ tathā te ca catvāro muṃḍinaḥ śubhāḥ |
namaskṛtya sthitāstatra haraye paramātmane || 25 ||
[Analyze grammar]
hariścāpi munestatra caturastāṃstadā svayam |
uvāca paramaprītaśśivājñāparipālakaḥ || 26 ||
[Analyze grammar]
yathā gurustathā yūyaṃ bhaviṣyatha madājñayā |
dhanyāḥ stha sadgatimiha saṃprāpsyatha na saṃśayaḥ || 27 ||
[Analyze grammar]
catvāro muṃḍinaste'tha dharmaṃ pāṣaṃḍamāśritāḥ |
haste pātraṃ dadhānāśca tuṃḍavastrasya dhārakāḥ || 28 ||
[Analyze grammar]
malinānyeva vāsāṃsi dhārayaṃto hyabhāṣiṇaḥ |
dharmo lābhaḥ paraṃ tattvaṃ vadaṃtastvatiharṣataḥ || 29 ||
[Analyze grammar]
mārjanīṃ dhriyamāṇāśca vastrakhaṃḍavinirmitām |
śanaiḥ śanaiścalanto hi jīvahiṃsābhayāddhruvam || 30 ||
[Analyze grammar]
te sarve ca tadā devaṃ bhagavaṃtaṃ mudānvitāḥ |
namaskṛtya punastatra mune tasthustadagrataḥ || 31 ||
[Analyze grammar]
hariṇā ca tadā haste dhṛtvā ca guraverpitāḥ |
abhyadhāyi ca suprītyā tannāmāpi viśeṣataḥ || 32 ||
[Analyze grammar]
yathā tvaṃ ca tathaivaite madīyā vai na saṃśayaḥ |
ādirūpaṃ ca tannāma pūjyatvātpūjya ucyate || 33 ||
[Analyze grammar]
ṛṣiryatistathā kīryaupādhyāya iti svayam |
imānyapi tu nāmāni prasiddhāni bhavaṃtu vaḥ || 34 ||
[Analyze grammar]
mamāpi ca bhavadbhiśca nāma grāhyaṃ śubhaṃ punaḥ |
arihanniti tannāmadhyeyaṃ pāpapraṇāśanam || 35 ||
[Analyze grammar]
bhavadbhiścaiva kartavyaṃ kāryaṃ lokasukhāvaham |
lokānukūlaṃ caratāṃ bhaviṣyatyuttamā gatiḥ || 36 ||
[Analyze grammar]
|| sanatkumāra uvāca |
tataḥ praṇamya taṃ māyī śiṣyayuktassvayaṃ tadā |
jagāma tripuraṃ sadyaḥ śivecchākāriṇaṃ mumā || 37 ||
[Analyze grammar]
praviśya tatpuraṃ tūrṇaṃ viṣṇunā nodito vaśī |
mahāmāyāvinā tena ṛṣirmāyāṃ tadākarot || 38 ||
[Analyze grammar]
nagaropavane kṛtvā śiṣyairyuktaḥ sthititadā |
māyāṃ pravartayāmāsa māyināmapi mohinīm || 39 ||
[Analyze grammar]
śivārcanaprabhāveṇa tanmāyā sahasā mune |
tripure na cacālāśu nirviṇṇobhūttadā yatiḥ || 40 ||
[Analyze grammar]
atha viṣṇuṃ sa sasmāra tuṣṭāva ca hṛdā bahu |
naṣṭotsāho vicetasko hṛdayena vidūyatā || 41 ||
[Analyze grammar]
tatsmṛtastvaritaṃ viṣṇussasmāra śaṃkaraṃ hṛdi |
prāpyājñāṃ manasā tasya smṛtavānnāradaṃ drutam || 42 ||
[Analyze grammar]
smṛtamātreṇa viṣṇośca nāradassamupasthitaḥ |
natvā stutvā purastasya sthitobhūtsāṃjalistadā || 43 ||
[Analyze grammar]
atha taṃ nāradaṃ prāha viṣṇurmunimatāṃ varaḥ |
lokopakāranirato devakāryakarassadā || 44 ||
[Analyze grammar]
śivājñayocyate tāta gaccha tvaṃ tripuraṃ drutam |
ṛṣistatra gataḥ śiṣyairmohārthaṃ tatsuvāsinām || 45 ||
[Analyze grammar]
|| sanatkumāra uvāca |
ityākarṇya vacastasya nārado munisattamaḥ |
gatastatra drutaṃ yatra sa ṛṣirmāyināṃ varaḥ || 46 ||
[Analyze grammar]
nārado'pi tathā māyī niyogānmāyinaḥ prabhoḥ |
praviśya tatpuraṃ tena māyinā saha dīkṣitaḥ || 47 ||
[Analyze grammar]
tataśca nārado gatvā tripurādhīśasannidhau |
kṣemapraśnādikaṃ kṛtvā rājñe sarvaṃ nyavedayat || 48 ||
[Analyze grammar]
nārada uvāca || kaścitsamāgataścātra yatirdharmaparāyaṇaḥ |
sarvavidyāprakṛṣṭo hi vedavidyāparānvitaḥ || 49 ||
[Analyze grammar]
dṛṣṭvā ca bahavo dharmā naitena sadṛśāḥ punaḥ |
vayaṃ sudīkṣitāścātra dṛṣṭvā dharmaṃ sanātanam || 50 ||
[Analyze grammar]
tavecchā yadi varteta taddharme daityasattama |
taddharmasya mahārāja grāhyā dīkṣā tvayā punaḥ || 51 ||
[Analyze grammar]
sanatkumāra uvāca |
tadīyaṃ sa vacaḥ śrutvā mahadarthasugarbhitam |
vismito hṛdi daityeśo jagau tatra vimohitaḥ || 52 ||
[Analyze grammar]
nārado dīkṣito yasmādvayaṃ dīkṣāmavāpnumaḥ |
ityevaṃ ca viditvā vai jagāma svayameva ha || 53 ||
[Analyze grammar]
tadrūpaṃ ca tadā dṛṣṭvā mohito māyayā tathā |
uvāca vacanaṃ tasmai namaskṛtya mahātmane || 54 ||
[Analyze grammar]
tripurādhipa uvāca |
dīkṣā deyā tvayā mahyaṃ nirmalāśaya bho ṛṣe |
ahaṃ śiṣyo bhaviṣyāmi satyaṃ satyaṃ na saṃśayaḥ || 55 ||
[Analyze grammar]
ityevaṃ tu vacaḥ śrutvā daityarājasya nirmalam |
pratyuvāca suyatnena ṛṣissa ca sanātanaḥ || 56 ||
[Analyze grammar]
madīyā karaṇīyā syādyadyājñā daityasattama |
tadā deyā mayā dīkṣā nānyathā koṭiyatnataḥ || 57 ||
[Analyze grammar]
ityevaṃ tu vacaḥ śrutvā rājā māyāmayo'bhavat |
uvāca vacanaṃ śīghraṃ yatiṃ taṃ hi kṛtāṃjaliḥ || 58 ||
[Analyze grammar]
daitya uvāca |
yathājñāṃ dāsyasi tvaṃ ca tattathaiva na cānyathā |
tvadājñāṃ nollaṃghayiṣye satyaṃ satyaṃ na saṃśayaḥ || 59 ||
[Analyze grammar]
sanatkumāra uvāca |
ityākarṇya vacastasya tripurādhīśitustadā |
dūrīkṛtya mukhādvastramuvāca ṛṣisattamaḥ || 60 ||
[Analyze grammar]
dīkṣāṃ gṛhṇīṣva daityendra sarvadharmottamottamām |
dadau dīkṣāvidhānena prāpsyasi tvaṃ kṛtārthatām || 61 ||
[Analyze grammar]
sanatkumāra uvāca |
ityuktvā sa tu māyāvī daityarājāya satvaram |
dadau dīkṣāṃ svadharmoktāṃ tasmai vidhividhānataḥ || 62 ||
[Analyze grammar]
daityarāje dīkṣite ca tasminsasahaje mune |
sarve ca dīkṣitā jātāstatra tripuravāsinaḥ || 63 ||
[Analyze grammar]
muneḥ śiṣyaiḥ praśiṣyaiśca vyāptamāsīddrutaṃ tadā |
mahāmāyāvinastattu tripuraṃ sakalaṃ mune || 64 ||
[Analyze grammar]
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe sanatkumārapārāśarya saṃvāde tripuradīkṣāvidhānaṃ nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4
Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)
[Mulamatra] Sanskrit Text Only
Buy now!
The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)
An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence
Buy now!
Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)
Sanskrit Text with Hindi Translation
Buy now!
Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)
[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)
Buy now!
Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)
[ശിവ പുരണ] published by Aarshasri Publications & Co.
Buy now!
Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)
[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.
Buy now!