Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
tārakāreriti śrutvā vṛttamadbhutamuttamam |
nāradassuprasannotha papraccha prītito vidhim || 1 ||
[Analyze grammar]

|| nārada uvāca |
devadeva prajānātha śivajñānanidhe mayā |
śrutaṃ kārtikasadvṛttamamṛtādapi cottamam || 2 ||
[Analyze grammar]

adhunā śrotumicchāmi gāṇeśaṃ vṛttamuttamam |
tajjanmacaritaṃ divyaṃ sarvamaṃgalamaṃgalam || 3 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya vacastasya nāradasya mahāmune |
prasannamānaso brahmā pratyuvāca śivaṃ smaran || 4 ||
[Analyze grammar]

brahmovāca |
kalpabhedādgaṇeśasya janiḥ proktā vidheḥ parāt |
śanidṛṣṭaṃ śiraśchinnaṃ saṃcitaṃ gajamānanam || 5 ||
[Analyze grammar]

idānīṃ śvetakalpoktā gaṇeśotpattirucyate |
yatra cchinnaṃ śirastasya śivena ca kṛpālunā || 6 ||
[Analyze grammar]

saṃdeho nātra kartavyaḥ śaṃkarassūtikṛnmune |
sa hi sarvādhipaḥ śaṃbhurnirguṇassaguṇo 'pi hi || 7 ||
[Analyze grammar]

tallīlayākhilaṃ viśvaṃ sṛjyate pālyate tathā |
vināśyate muniśreṣṭha prastutaṃ śṛṇu cādarāt || 8 ||
[Analyze grammar]

udvāhite śive cātra kailāsaṃ ca gate sati |
kiyatā caiva kālena jāto gaṇapaterbhavaḥ || 9 ||
[Analyze grammar]

ekasminneva kāle ca jayā ca vijayā sakhī |
pārvatyā ca militvā vai vicāre tatparābhavat || 10 ||
[Analyze grammar]

rudrasya ca gaṇāssarve śivasyājñāparāyaṇāḥ |
te sarvepyasmadīyāśca nandibhṛṃgipurassarāḥ || 11 ||
[Analyze grammar]

pramathāste hyasaṃkhyātā asmadīyo na kaścana |
dvāri tiṣṭhanti te sarve śaṃkarājñāparāyaṇāḥ || 12 ||
[Analyze grammar]

te sarvepyasmadīyāṃśca tathāpi na milenmanaḥ |
ekaścaivāsmadīyo hi racanīyastvayānaghe || 13 ||
[Analyze grammar]

brahmovāca |
ityuktvā pārvatī devī sakhībhyāṃ sundaraṃ vacaḥ |
hitaṃ mene tadā tacca kartuṃ smāpyadhyavasyati || 14 ||
[Analyze grammar]

tataḥ kadācinmajjatyāṃ pārvatyāṃ vai sadāśivaḥ |
naṃdinaṃ paribhartsyātha hyājagāma gṛhāṃtaram || 15 ||
[Analyze grammar]

āyāṃtaṃ śaṃkaraṃ dṛṣṭvā'samaye jagadaṃbikā |
uttasthau majjatī sā vai lajjitā sundarī tadā || 16 ||
[Analyze grammar]

tasminnavasare devī kautukenātisaṃyutā |
tadīyaṃ tadvacaścaiva hitaṃ mene sukhāvaham || 17 ||
[Analyze grammar]

evaṃ jāte sadā kāle kadācitpārvatī śivā |
viciṃtya manasā ceti paramāyā pareśvarī || 18 ||
[Analyze grammar]

madīyassevakaḥ kaścidbhavecchubhataraḥ kṛtī |
madājñayā paraṃ nānyadrekhāmātraṃ calediha || 19 ||
[Analyze grammar]

vicāryeti ca sā devī vapuṣo malasaṃbhavam |
puruṣaṃ nirmamau sā tu sarvalakṣaṇasaṃyutam || 20 ||
[Analyze grammar]

sarvāvayavanirddoṣaṃ sarvāvayava sundaram |
viśālaṃ sarvaśobhāḍhyaṃ mahābalaparākramam || 21 ||
[Analyze grammar]

vastrāṇi ca tadā tasmai dattvā sā vividhāni hi |
nānālaṃkaraṇaṃ caiva bahvāśiṣamanuttamām || 22 ||
[Analyze grammar]

matputrastvaṃ madīyosi nānyaḥ kaścidihāsti me |
evamuktasya puruṣo namaskṛtya śivāṃ jagau || 23 ||
[Analyze grammar]

|| gaṇeśa uvāca |
kiṃ kāryaṃ vidyate tedya karavāṇi tavoditam |
ityuktā sā tadā tena pratyuvāca sutaṃ śivā || 24 ||
[Analyze grammar]

śivovāca |
he tāta śṛṇu madvākyaṃ dvārapālo bhavādya me |
matputrastvaṃ madīyo'si nānyathā kaścidasti me || 25 ||
[Analyze grammar]

vinā madājñāṃ matputra naivāyānma dgṛhāntaram |
ko'pi kvāpi haṭhāttāta satyametanmayoditam || 26 ||
[Analyze grammar]

brahmovāca |
ityuktvā ca dadau tasmai yaṣṭiṃ cātidṛḍhāṃ mune |
tadīyaṃ rūpamālokya sundaraṃ harṣamāgatā || 27 ||
[Analyze grammar]

mukhamācuṃbya suprītyāliṃgya taṃ kṛpayā sutam |
svadvāri sthāpayāmāsa yaṣṭipāṇiṃ gaṇādhipam || 28 ||
[Analyze grammar]

atha devīsutastāta gṛhadvāri sthito gaṇaḥ |
yaṣṭipāṇirmahāvīraḥ pārvatīhitakāmyayā || 29 ||
[Analyze grammar]

svadvāri sthāpayitvā taṃ gaṇeśaṃ svasutaṃ śivā |
svayaṃ ca majjatī sā vai saṃsthitāsītsakhīyutā || 30 ||
[Analyze grammar]

etasminneva kāle tu śivo dvāri samāgataḥ |
kautukī munirśādūla nānālīlāviśāradaḥ || 31 ||
[Analyze grammar]

uvāca ca śiveśaṃ tamavijñāya gaṇādhipaḥ |
māturājñāṃ vinā deva gamyatāṃ na tvayā dhunā || 32 ||
[Analyze grammar]

majjanārthaṃ sthitā mātā kva yāsīto vrajādhunā |
ityuktvā yaṣṭikāṃ tasya rodhanāya tadāgrahīt || 33 ||
[Analyze grammar]

taṃ dṛṣṭvā tu śivaḥ prāha kaṃ niṣedhasi mūḍhadhīḥ |
māṃ na jānāsyasadbuddhe śivohamiti nānyathā || 34 ||
[Analyze grammar]

tāḍitastena yaṣṭyā hi gaṇeśena maheśvaraḥ |
pratyuvāca sa taṃ putraṃ bahulīlaśca kopitaḥ || 35 ||
[Analyze grammar]

śiva uvāca |
murkhosi tvaṃ na jānāsi śivohaṃ girijāpatiḥ |
svagṛhaṃ yāmi re bāla niṣedhasi kathaṃ hi mām || 36 ||
[Analyze grammar]

ityuktvā praviśaṃtaṃ taṃ maheśaṃ gaṇanāyakaḥ |
krodhaṃ kṛtvā tato vipra daṃḍenātāḍayatpunaḥ || 37 ||
[Analyze grammar]

tataśśivaśca saṃkruddho gaṇānājñāpayannijān |
ko vāyaṃ vartate kiṃca kriyate paśyatāṃ gaṇāḥ || 38 ||
[Analyze grammar]

ityuktvā tu śivastatra sthitaḥ kruddho gṛhādbahiḥ |
bhavācāraratassvāmī bahvadbhutasulīlakaḥ || 39 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe gaṇeśotpattivarṇanaṃ nāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: