Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
devadeva guha svāmiñśāṃkare pārvatīsuta |
na śobhate raṇo viṣṇu tārakāsurayorvṛthā || 1 ||
[Analyze grammar]

viṣṇunā na hi vadhyo'sau tārako balavānati |
mayā dattavarastasmātsatyaṃ satyaṃ vadāmyaham || 2 ||
[Analyze grammar]

nānyo haṃtāsya pāpasya tvāṃ vinā pārvatīsuta |
tasmāttvayā hi kartavyaṃ vacanaṃ me mahāprabho || 3 ||
[Analyze grammar]

sannaddho bhava daityasya vadhāyāśu paraṃtapa |
tadvadhārthaṃ samutpannaḥ śaṃkarāttvaṃ śivāsuta || 4 ||
[Analyze grammar]

rakṣa rakṣa mahāvīra tridaśānvyathitānraṇe |
na bālastvaṃ yuvā naiva kiṃ tu sarveśvaraḥ prabhuḥ || 5 ||
[Analyze grammar]

śakraṃ paśya tathā viṣṇuṃ vyākulaṃ ca surān gaṇān |
evaṃ jahi mahādaityaṃ trailokyaṃ sukhinaṃ kuru || 6 ||
[Analyze grammar]

anena vijitaścendro lokapālaiḥ purā saha |
viṣṇuścāpi mahāvīro tarjitastapaso balāt || 7 ||
[Analyze grammar]

trailokyaṃ nirjitaṃ sarvamasureṇa durātmanā |
idānīṃ tava sānnidhyātpunaryuddhaṃ kṛtaṃ ca taiḥ || 8 ||
[Analyze grammar]

tasmāttvayā nihaṃtavyastārakaḥ pāpapūruṣaḥ |
anyavadhyo na caivāyaṃ madvarācchaṃkarātmaja || 9 ||
[Analyze grammar]

||brahmovāca |
iti śrutvā mama vacaḥ kumāraḥ śaṃkarātmajaḥ |
vijahāsa prasannātmā tathāstviti vaco'bravīt || 10 ||
[Analyze grammar]

viniścityāsuravadhaṃ śāṃkarissa mahā prabhuḥ |
vimānādavatīryātha padātirabhavattadā || 11 ||
[Analyze grammar]

padbhyāṃ tadāsau paridhāvamāno reje'tivīraḥ śivajaḥ kumāraḥ |
kare samādāya mahāprabhāṃ tāṃ śaktiṃ maholkāmiva dīptidīptām || 12 ||
[Analyze grammar]

dṛṣṭvā tamāyātamatipracaṃḍamavyākulaṃ ṣaṇmukhamaprameyam |
daityo babhāṣe surasattamānsa kumāra eṣa dviṣatāṃ prahaṃtā || 13 ||
[Analyze grammar]

anena sākaṃ hyahamekavīro yotsye ca sarvānahameva vīrān |
gaṇāṃśca sarvānapi ghātayāmi salokapālānharināyakāṃśca || 14 ||
[Analyze grammar]

ityevamuktvā sa tadā mahābalaḥ kumāramuddiśya yayau ca yoddhum |
jagrāha śaktiṃ paramādbhutāṃ ca sa tārako devavarānbabhāṣe || 15 ||
[Analyze grammar]

|| tāraka uvāca |
kumāro me'grataścādya bhavadbhiśca kathaṃ kṛtaḥ |
yūyaṃ gatatrapā devā viśeṣācchakrameśvarau || 16 ||
[Analyze grammar]

puraitābhyāṃ kṛtaṃ karma viruddhaṃ vedamārgataḥ |
tacchṛṇudhvaṃ mayā proktaṃ varṇayāmi viśeṣataḥ || 17 ||
[Analyze grammar]

tatra viṣṇuśchalī doṣī hyavivekī viśe ṣataḥ |
baliryena purā baddhaśchalamāśritya pāpataḥ || 16 ||
[Analyze grammar]

tenaiva yatnataḥ pūrvamasurau madhukaiṭabhau |
śirauhīnau kṛtau dhaurtyādvedamārgo vivarjitaḥ || 19 ||
[Analyze grammar]

mohinīrūpato'nena paṃktibhedaḥ kṛto hi vai |
devāsurasudhāpāne vedamārgo vigarhitaḥ || 20 ||
[Analyze grammar]

rāmo bhūtvā hatā nārī vālī vidhvaṃsito hi saḥ |
punarvaiśravaṇo viprau hato nītirhatā śruteḥ || 21 ||
[Analyze grammar]

pāpaṃ vinā svakīyā strī tyaktā pāparatena yat |
tatrāpi śrutimārgaśca dhvaṃsitassvārthahetave || 22 ||
[Analyze grammar]

svajananyāśśiraśchinnamavatāre rasākhyake |
guruputrāpamānaśca kṛto'nena durātmanā || 23 ||
[Analyze grammar]

kṛṣṇo bhūtvānyanāryaśca dūṣitāḥ kuladharmataḥ |
śrutimārgaṃ parityajya svavivāhāḥ kṛtāstathā || 24 ||
[Analyze grammar]

punaśca vedamārgo hi niṃdito navame bhave |
sthāpitaṃ nāstikamataṃ vedamārgavirodhakṛt || 25 ||
[Analyze grammar]

evaṃ yena kṛtaṃ pāpaṃ vedamārgaṃ visṛjya vai |
sa kathaṃ vijayedyuddhe bhaveddharmavatāṃvaraḥ || 26 ||
[Analyze grammar]

bhrātā jyeṣṭhaśca yastasya śakraḥ pāpī mahānmataḥ |
tena pāpānyanekāni kṛtāni nijahetutaḥ || 27 ||
[Analyze grammar]

nikṛtto hi ditergarbhassvārtha hetorviśeṣataḥ |
dharṣitā gautamastrī vai hato vṛtraśca viprajaḥ || 28 ||
[Analyze grammar]

viśvarūpadvijātervai bhāgineyasya yadguroḥ |
nikṛttāni ca śīrṣāṇi tadadhvādhvaṃsitaśśruteḥ || 29 ||
[Analyze grammar]

kṛtvā bahūni pāpāni hariśśakraḥ punaḥpunaḥ |
tejobhirvihatāveva naṣṭavīryau viśeṣataḥ || 30 ||
[Analyze grammar]

tayorbalena no yūyaṃ saṃgrāme jayamāpsyatha |
kimarthaṃ mūḍhatāṃ prāpya prāṇāṃstyaktumihāgatāḥ || 31 ||
[Analyze grammar]

jānantau dharmametau na svārthalaṃpaṭamānasau |
dharmaṃ vinā'marāḥ kṛtyaṃ niṣphalaṃ sakalaṃ bhavet || 32 ||
[Analyze grammar]

mahādhṛṣṭāvimau medya kṛtavaṃtau puraśśiśum |
ahaṃ bālaṃ vadhiṣyāmi tayosso'pi bhaviṣyati || 33 ||
[Analyze grammar]

kiṃ bāla ito yāyāddūraṃ prāṇaparīpsayā |
ityuktoddiśya ca harī vīrabhadramuvāca saḥ || 34 ||
[Analyze grammar]

purā hatāstvayā viprā dakṣayajñe hyanekaśaḥ |
tatkarmaṇaḥ phalaṃ cādya darśayiṣyāmi te'nagha || 39 ||
[Analyze grammar]

brahmovāca |
ityevamuktvā tu vidhūya puṇyaṃ nijaṃ sa tanniṃdanakarmaṇā vai |
jagrāha śaktiṃ paramādbhutāṃ ca sa tārako yuddhavatāṃ variṣṭhaḥ || 36 ||
[Analyze grammar]

taṃ bālāntikamāyātaṃ tārakāsuramojasā |
ājaghāna ca vajreṇa śakro guhapurassaraḥ || 37 ||
[Analyze grammar]

tena vajraprahāreṇa tārako jarjarīkṛtaḥ |
bhūmau papāta sahasā niṃdāhatabalaḥ kṣaṇam || 38 ||
[Analyze grammar]

patito'pi samutthāya śaktyā taṃ prāharadruṣā |
puraṃdaraṃ gajasthaṃ hi pātayāmāsa bhūtale || 39 ||
[Analyze grammar]

hāhākāro mahānāsītpatite ca puraṃdare |
senāyāṃ nirjarāṇāṃ hi taddṛṣṭvā kleśa āviśat || 40 ||
[Analyze grammar]

tārakeṇā'pi tatraiva yatkṛtaṃ karma duḥkhadam |
svanāśakāraṇaṃ dharmavirudaṃ tannibodha me || 41 ||
[Analyze grammar]

patitaṃ ca padākramya hastādvajraṃ pragṛhya vai |
punarudvajraghātena śakramātāḍayadbhṛśam || 42 ||
[Analyze grammar]

evaṃ tiraskṛtaṃ dṛṣṭvā śakraviṣṇupratāpavān |
cakramudyasya bhagavāṃstārakaṃ sa jaghāna ha || 43 ||
[Analyze grammar]

cakraprahārābhito nipapāta kṣitau hi saḥ |
punarutthāya daityendraśaktyā viṣṇuṃ jaghāna tam || 44 ||
[Analyze grammar]

tena śaktiprahāreṇa patito bhuvi cācyutaḥ |
karo mahānāsīccukruśuścā'tinirjarāḥ || 45 ||
[Analyze grammar]

nimeṣeṇa punarviṣṇuryāvaduttiṣṭhate svayam |
tāvatsa vīrabhadro hi tatkṣaṇādāgato'suram || 46 ||
[Analyze grammar]

triśūlaṃ ca samudyamya vīrabhadraḥ pratāpavān |
tārakaṃ ditijādhīśaṃ jaghāna prasabhaṃ balī || 47 ||
[Analyze grammar]

tattriśūlaprahāreṇa sa papāta kṣitau tadā |
patito'pi mahātejāstārakaḥ punarutthitaḥ || 48 ||
[Analyze grammar]

kṛtvā krodhaṃ mahāvīrassakalāsuranāyakaḥ |
jaghāna parayā śaktyā vīrabhadraṃ tadorasi || 49 ||
[Analyze grammar]

vīrabhadro'pi patito bhūtale mūrchitaḥ kṣaṇam |
tacchaktyā parayā krodhānnihato vakṣasi dhuvam || 50 ||
[Analyze grammar]

sagaṇaścaiva devāste gaṃdharvoragarākṣasāḥ |
hāhākāreṇa mahatā cukruśuśca muhurmuhuḥ || 51 ||
[Analyze grammar]

nimeṣamātrātsahasā mahaujāssa vīrabhadro dviṣatāṃ nihaṃtā |
triśūlamudyamya taḍitprakāśaṃ jājvalyamānaṃ prabhayā vireje || 52 ||
[Analyze grammar]

svarociṣā bhāsitadigvitānaṃ sūryendubimbāgnisamānamaṃḍalam |
mahāprabhaṃ vīrabhayāvahaṃ paraṃ kālākhyamatyaṃtakaraṃ mahojjvalam || 53 ||
[Analyze grammar]

yāvattriśūlena tadā haṃtukāmo mahābalaḥ |
vīrabhadro'suraṃ yāvatkumāreṇa nivāritaḥ || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe tārakavākyaśakraviṣṇuvī rabhadrayuddhavarṇanaṃ nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: