Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
tadākarṇya mahādevo yogajñānaviśāradaḥ |
tyaktakāmo na tatyāja saṃbhogaṃ pārvatībhayāt || 1 ||
[Analyze grammar]

ājagāma gṛhadvāri surāṇāṃ nikaṭaṃ śivaḥ |
daityena pīḍitānāṃ ca śaṃkaro bhaktavatsalaḥ || 2 ||
[Analyze grammar]

devāssarve prabhuṃ dṛṣṭvā hariṇā ca mayā śivam |
babhūbussukhinaścāti tadā vai bhaktavatsalam || 3 ||
[Analyze grammar]

ityākarṇya vacasteṣāṃ surāṇāṃ bhagavānbhavaḥ |
pratyuvāca viṣaṇṇātmā dūyamānena cetasā || 4 ||
[Analyze grammar]

praṇamya sumahāprītyā nataskaṃdhāśca nirjarāḥ |
tuṣṭuvuḥ śaṃkaraṃ sarve mayā ca hariṇā mune || 5 ||
[Analyze grammar]

devā ūcuḥ |
devadeva mahādeva karuṇāsāgara prabho |
antaryāmī hi sarveṣāṃ sarvaṃ jānāsi śaṃkara || 6 ||
[Analyze grammar]

devakāryaṃ kuru vibho rakṣa devān maheśvara |
jahi daityān kṛpāṃ kṛtvā tārakādīn mahāprabhūn || 7 ||
[Analyze grammar]

|| śiva uvāca |
he viṣṇo he vidhe devāssarveṣāṃ vo manogatiḥ |
yadbhāvi tadbhavatyeva ko'pi no tannivārakaḥ || 8 ||
[Analyze grammar]

yajjātaṃ tajjātameva prastutaṃ śṛṇutā'marāḥ |
śirastaskhalitaṃ vīryaṃ ko grahīṣyati me'dhunā || 9 ||
[Analyze grammar]

sa gṛhṇīyāditi procya pātayāmāsa tadbhuvi |
agnirbhūtvā kapoto hi preritassarvanirjaraiḥ || 10 ||
[Analyze grammar]

abhakṣacchāṃbhavaṃ vīryaṃ caṃcvā tu nikhilaṃ tadā |
etasminnaṃtare tatrā''jagāma girijā mune || 11 ||
[Analyze grammar]

śivāgamavilaṃbe ca dadarśa surapuṃgavān |
jñātvā tadvṛttamakhilaṃ mahākrodhayutā śivā || 12 ||
[Analyze grammar]

uvāca tridaśān sarvān hariprabhṛtikāṃstadā || 13 ||
[Analyze grammar]

devyuvāca |
re re suragaṇāssarve yūyaṃ duṣṭā viśeṣataḥ |
svārthasaṃsādhakā nityaṃ tadarthaṃ paraduḥkhadāḥ || 14 ||
[Analyze grammar]

svārthahetormaheśānamārādhya paramaṃ prabhum |
naṣṭaṃ cakrurmadvihāraṃ vaṃdhyā'bhavamahaṃ surāḥ || 15 ||
[Analyze grammar]

māṃ virodhya sukhaṃ naiva keṣāṃcidapi nirjarāḥ |
tasmādduḥkhaṃ bhavedvo hi duṣṭānāṃ tridivaukasām || 16 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā viṣṇupramukhān surānsarvān śaśāpa sā |
prajvalaṃtī prakopena śailarājasutā śivā || 17 ||
[Analyze grammar]

|| pārvatyuvāca |
adyaprabhṛti devānāṃ vaṃdhyā bhāryā bhavantviti |
devāśca duḥkhitāssaṃtu nikhilā madvirodhinaḥ || 18 ||
[Analyze grammar]

|| brahmovāca |
iti śaptvākhilāndevān viṣṇvādyānsakaleśvarī |
uvāca pāvakaṃ kruddhā bhakṣakaṃ śivaretasaḥ || 19 ||
[Analyze grammar]

pārvatyuvāca |
sarvabhakṣī bhava śuce pīḍitātmeti nityaśaḥ |
śivatattvaṃ na jānāsi mūrkho'si surakāryakṛt || 20 ||
[Analyze grammar]

re re śaṭha mahāduṣṭa duṣṭānāṃ duṣṭabodhavān |
abhakṣaśśivavīryaṃ yannākārṣīrucitaṃ hi tat || 21 ||
[Analyze grammar]

|| brahmovāca |
iti śaptvā śivā vahniṃ saheśena nagātmajā |
jagāma svālayaṃ śīghramasaṃtuṣṭā tato mune || 22 ||
[Analyze grammar]

gatvā śivā śivaṃ samyak bodhayāmāsa yatnataḥ |
ajījanatparaṃ putraṃ gaṇeśākhyaṃ munīśvara || 23 ||
[Analyze grammar]

tadvṛttāṃtamaśeṣaṃ ca varṇayiṣye mune'grataḥ |
idānīṃ śṛṇu suprītyā guhotpattiṃ vadāmyaham || 24 ||
[Analyze grammar]

pāvakāditamannādi bhuṃjate nirjarāḥ khalu |
vedavāṇyeti sarve te sagarbhā abhavansurāḥ || 25 ||
[Analyze grammar]

tato'sahaṃtastadvīryaṃ pīḍitā hyabhavan surāḥ |
viṣṇvādyā nikhilāścāti śivā''jñā naṣṭabuddhayaḥ || 26 ||
[Analyze grammar]

atha viṣṇuprabhṛtikāssarve devā vimohitāḥ |
dahyamānā yayuḥ śīghraṃ śaraṇaṃ pārvatīpateḥ || 27 ||
[Analyze grammar]

śivālayasya te dvāri gatvā sarve vinamrakāḥ |
tuṣṭuvussaśivaṃ śaṃbhuṃ prītyā sāṃjalayassurāḥ || 28 ||
[Analyze grammar]

|| devā ūcuḥ |
devadeva mahādeva girijeśa mahāprabho |
kiṃ jātamadhunā nātha tava māyā duratyayā || 29 ||
[Analyze grammar]

sagarbhāśca vayaṃ jātā dahyamānāśca retasā |
tava śaṃbho kuru kṛpāṃ nivāraya daśāmimām || 30 ||
[Analyze grammar]

brahmovāca |
ityākarṇyā'maranutiṃ parameśaśśivāpatiḥ |
ājagāma drutaṃ dvāri yatra devāḥ sthitā mune || 31 ||
[Analyze grammar]

āgataṃ śaṃkaraṃ dvāri sarve devāśca sācyutāḥ |
praṇamya tuṣṭuvuḥ prītyā nartakā bhaktavatsalam || 32 ||
[Analyze grammar]

|| devā ūcuḥ |
śaṃbho śiva maheśāna tvāṃ natāssma viśeṣataḥ |
rakṣa naśśaraṇāpannāndahyamānāṃśca retasā || 33 ||
[Analyze grammar]

idaṃ duḥkhaṃ hara hara bhavāmo hi mṛtā dhruvam |
tvāṃ vinā kassamartho'dya devaduḥkhanivā raṇe || 34 ||
[Analyze grammar]

|| brahmovāca |
iti dīnataraṃ vākyamākarṇya surarāṭ prabhuḥ |
pratyuvāca vihasyā'tha sa surān bhaktavatsalaḥ || 35 ||
[Analyze grammar]

|| śiva uvāca |
he hare he vidhe devāssarve śṛṇuta madvacaḥ |
bhaviṣyati sukhaṃ vo'dya sāvadhānā bhavantu hi || 36 ||
[Analyze grammar]

etadvamata madvīryaṃ drutamevā'khilāssurāḥ |
sukhinastadviśeṣeṇa śāsanānmama suprabho || 37 ||
[Analyze grammar]

|| brahmovāca |
ityājñāṃ śirasā'dhāya viṣṇvādyāssakalāssurāḥ |
akārṣurvamanaṃ śīghraṃ smaraṃtaśśivamavyayam || 38 ||
[Analyze grammar]

tacchaṃbhuretassvarṇābhaṃ parvatākāramadbhutam |
abhavatpatitaṃ bhūmau spṛśad dyāmeva suprabham || 39 ||
[Analyze grammar]

abhavansukhinassarve surāssarve'cyutādayaḥ |
astuvan parameśānaṃ śaṃkaraṃ bhaktavatsalam || 40 ||
[Analyze grammar]

pāvakastvabhavannaiva sukhī tatra munīśvara |
tasyājñāṃ paramo'dādvai śaṃkaraḥ parameśvaraḥ || 41 ||
[Analyze grammar]

tatassavahnirvikalassāṃjalirnatako mune |
astaucchivaṃ sukhī nātmā vacanaṃ cedamabravīt || 42 ||
[Analyze grammar]

|| agniruvāca |
devadeva maheśāna mūḍho'haṃ tava sevakaḥ |
kṣamasva me'parādhaṃ hi mama dāhaṃ nivāraya || 43 ||
[Analyze grammar]

tvaṃ dīnavatsala svāmiñśaṃkaraḥ parameśvaraḥ |
pratyuvāca prasannātmā pāvako dīnavatsalam || 44 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya śucervāṇīṃ sa śaṃbhuḥ parameśvaraḥ |
pratyuvāca prasannātmā pāvakaṃ dīnavatsalaḥ || 45 ||
[Analyze grammar]

śiva uvāca |
kṛtaṃ tvanucitaṃ karma madreto bhakṣitaṃ hi yat |
ato'nivṛttaste dāhaḥ pāpādhikyānmadājñayā || 46 ||
[Analyze grammar]

idānīṃ tvaṃ sukhī nāma śuce maccharaṇāgataḥ |
ataḥ prasanno jāto'haṃ sarvaṃ duḥkhaṃ vinaśyati || 47 ||
[Analyze grammar]

kasyāścitsustriyāṃ yonau madretastyaja yatnataḥ |
bhaviṣyati sukhī tvaṃ hi nirdāhātmā viśeṣataḥ || 48 ||
[Analyze grammar]

|| brahmovāca |
śaṃbhuvākyaṃ niśamyeti pratyuvāca śanaiḥ śuciḥ |
sāṃjalirnatakaḥ prītyā śaṃkaraṃ bhaktaśaṃkaram || 49 ||
[Analyze grammar]

durāsadamidaṃ tejastava nātha maheśvara |
kācinnāsti vinā śaktyā dhartuṃ yonau jagattraye || 50 ||
[Analyze grammar]

itthaṃ yadā'bravīdvahnistadā tvaṃ munisattama |
śaṃkarapreritaḥ prāttha hṛdāgnimupakārakaḥ || 51 ||
[Analyze grammar]

|| nārada uvāca |
śṛṇu madvacanaṃ vahne tava dāhaharaṃ śubham |
paramānaṃdadaṃ ramyaṃ sarvakaṣṭanivārakam || 52 ||
[Analyze grammar]

kṛtvopāyamimaṃ vahne sukhī bhava vidāhakaḥ |
śivecchayā mayā samyaguktaṃ tātedamādarāt || 53 ||
[Analyze grammar]

tapomāsasnānakartryastriyo yāssyuḥ prage śuce |
taddeheṣu sthāpaya tvaṃ śivaretastvidaṃ mahat || 54 ||
[Analyze grammar]

brahmovāca |
tasminnavasare tatrā 'gatāssaptamunistriyaḥ |
tapomāsi snānakāmāḥ prātassanniyamā mune || 55 ||
[Analyze grammar]

snānaṃ kṛtvā striyastā hi mahāśītārdditāśca ṣaṭ |
gaṃtukāmā mune yātā vahnijvālāsamīpataḥ || 56 ||
[Analyze grammar]

vimohitāśca tā dṛṣṭvārundhatī giriśājñayā |
niṣiṣedha viśeṣeṇa sucaritra subodhinī || 57 ||
[Analyze grammar]

tāḥ ṣaḍ munistriyo mohāddhaṭhāttatra gatā mune |
svaśītavinivṛttyarthaṃ mohitāḥ śivamāyayā || 58 ||
[Analyze grammar]

tadretaḥkaṇikāssadyastaddehān viviśurmune |
romadvārā'khilā vahnirabhūddāhavivarjitaḥ || 59 ||
[Analyze grammar]

aṃtardhāya drutaṃ vahnirjvālārūpo jagāma ha |
sukhī svalokaṃ manasā smaraṃstvāṃ śaṃkaraṃ ca tam || 60 ||
[Analyze grammar]

sagarbhāstāḥ striyassādho'bhavan dāhaprapīḍitāḥ |
jagmussvabhavanaṃ tātāruṃdhatī duḥkhitā'gninā || 61 ||
[Analyze grammar]

dṛṣṭvā svastrīgatiṃ tāta nāthāḥ krodhākulā drutam |
tatyajustāḥ striyastāta susaṃmaṃtrya parasparam || 62 ||
[Analyze grammar]

atha tāḥ ṣaṭ striyassarvā dṛṣṭvā svavyabhicārakam |
mahāduḥkhānvitāstātā'bhavannākulamānasāḥ || 63 ||
[Analyze grammar]

tatyajuśśiva retastadgarbharūpaṃ munistriyaḥ |
tā himācalapṛṣṭhe'thābhavan dāhavivarjitāḥ || 64 ||
[Analyze grammar]

asahañśivaretastaddhimādriḥ kaṃpamudvahan |
gaṃgāyāṃ prākṣipattūrṇamasahyaṃ dāhapīḍitaḥ || 65 ||
[Analyze grammar]

gaṃgayā'pi ca tadvīryaṃ dussahaṃ paramātmanaḥ |
niḥkṣiptaṃ hi śarastaṃbe taraṃgaiḥ svairmunīśvara || 66 ||
[Analyze grammar]

patitaṃ tatra tadreto drutaṃ bālo babhūva ha |
sundarassubhagaḥ śrīmāṃstejasvī prītivarddhanaḥ || 67 ||
[Analyze grammar]

mārgamāse site pakṣe tithau ṣaṣṭhyāṃ munīśvara |
prādurbhāvo'bhavattasya śivaputrasya bhūtale || 68 ||
[Analyze grammar]

tasminnavasare brahmanna kasmāddhima śailajā |
abhūtaḥ sukhinau tatra svagirau giriśo'pi ca || 69 ||
[Analyze grammar]

śivākucābhyāṃ susrāva paya ānandasaṃbhavam |
tatra gatvā ca sarveṣāṃ sukhamāsīnmune'dhikam || 70 ||
[Analyze grammar]

maṃgalaṃ cā'bhavattāta trilokyāṃ sukhadaṃ satām |
khalānāmabhavadvighno daityānāṃ ca viśeṣataḥ || 71 ||
[Analyze grammar]

akasmādabhavadvyomni paramo duṃdubhidhvaniḥ |
puṣpavṛṣṭiḥ papātā'śu bālakopari nārada || 72 ||
[Analyze grammar]

viṣṇvādīnāṃ samastānāṃ devānāṃ munisattama |
abhūdakasmātparama ānandaḥ paramotsavaḥ || 73 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe śivaputrajananavarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 2

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: