Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| śrīgaṇeśāya namaḥ |
|| śrīgaurīśaṃkarābhyāṃ namaḥ |
atha rudrasaṃhitāṃtargataścaturthaḥ kumārakhaṇḍaḥ prārabhyate |
vande nandanatuṣṭamāna samati premapriyaṃ premadaṃ pūrṇaṃ pūrṇakaraṃ prapūrṇanikhilaiśvaryaikavāsaṃ śivam |
satyaṃ satyamayaṃ trisatyavibhavaṃ satyapriyaṃ satyadaṃ viṣṇubrahmanutaṃ svakīyakṛpayopāttākṛtiṃ śaṃkaram || 1 ||
[Analyze grammar]

|| nārada uvāca |
vivāhayitvā girijāṃ śaṃkaro lokaśaṃkaraḥ |
gatvā svaparvataṃ brahman kimakārṣiddhi tadvada || 2 ||
[Analyze grammar]

kathaṃ hi tanayo jajñe śivasya paramātmanaḥ |
yadarthamātmārāmo'pi samuvāha śivāṃ prabhuḥ || 3 ||
[Analyze grammar]

tārakasya kathaṃ brahman vadho'bhūddevaśaṃkaraḥ |
etatsarvamaśeṣeṇa vada kṛtvā dayāṃ mayi || 4 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya vacastasya nāradasya prajāpatiḥ |
suprasannamanāḥ smṛtvā śaṃkaraṃ pratyuvāca ha || 5 ||
[Analyze grammar]

brahmovāca |
caritaṃ śṛṇu vakṣyāmi śaśimaulestu nārada |
guhajanmakathāṃ divyāṃ tārakāsurasadvadham || 6 ||
[Analyze grammar]

śrūyatāṃ kathayāmyadya kathāṃ pāpapraṇāśinīm |
yāṃ śrutvā sarvapāpebhyo mucyate mānavo dhruvam || 7 ||
[Analyze grammar]

idamākhyānamanaghaṃ rahasyaṃ paramādbhutam |
pāpasaṃtāpaharaṇaṃ sarvavighnavināśanam || 8 ||
[Analyze grammar]

sarvamaṃgaladaṃ sāraṃ sarvaśrutimanoharam |
sukhadaṃ mokṣabījaṃ ca karmamūlanikṛṃtanam || 9 ||
[Analyze grammar]

kailāsamāgatya śivāṃ vivāhya śobhāṃ prapede nitarāṃ śivo'pi |
vicārayāmāsa ca devakṛtyaṃ pīḍāṃ janasyāpi ca devakṛtye || 10 ||
[Analyze grammar]

śivassa bhagavān sākṣātkailāsamagamadyadā |
saukhyaṃ ca vividhaṃ cakrurgaṇāssarve suharṣitāḥ || 11 ||
[Analyze grammar]

mahotsavo mahānāsīcchive kailāsamāgate |
devāssvaviṣayaṃ prāptā harṣanirbharamānasāḥ || 12 ||
[Analyze grammar]

atha śaṃbhurmahādevo gṛhītvā girijāṃ śivām |
jagāma nirjanaṃ sthānaṃ mahādivyaṃ manoharam || 13 ||
[Analyze grammar]

śayyāṃ ratikarīṃ kṛtvā puṣpacandanacarcitām |
adbhutāṃ tatra paramāṃ bhogavastvanvitāṃ śubhām || 14 ||
[Analyze grammar]

sa reme tatra bhagavāñśaṃbhugirijayā saha |
sahasravarṣaparyantaṃ devamānena mānadaḥ || 15 ||
[Analyze grammar]

durgāṃgasparśamātreṇa līlayā mūrcchitaḥ śivaḥ |
mūrcchitā sā śivasparśādbubudhe na divāniśam || 16 ||
[Analyze grammar]

hare bhogapravṛtte tu lokadharma pravartini |
mahān kālo vyatīyāya tayoḥ kṣaṇa ivānagha || 17 ||
[Analyze grammar]

atha sarve surāstāta ekatrībhūya caikadā |
maṃtrayāṃcakrurāgatya merau śakrapurogamāḥ || 18 ||
[Analyze grammar]

surā ūcuḥ |
vivāhaṃ kṛtavāñchaṃbhurasmatkāryārthamīśvaraḥ |
yogīśvaro nirvikāro svātmārāmo niraṃjanaḥ || 19 ||
[Analyze grammar]

notpannastanayastasya na jānāmo'tra kāraṇam |
vilaṃbaḥ kriyate tena kathaṃ deveśvareṇa ha || 20 ||
[Analyze grammar]

etasminnaṃtare devā nāradāddevadarśanāt |
bubudhustanmitaṃ bhogaṃ tayośca ramamāṇayoḥ || 21 ||
[Analyze grammar]

ciraṃ jñātvā tayorbhogaṃ ciṃtāmāpussurāśca te |
brahmāṇaṃ māṃ puraskṛtya yayurnārāyaṇāṃtikam || 22 ||
[Analyze grammar]

taṃ natvā kathitaṃ sarvaṃ mayā vṛttāṃtamīpsitam |
santasthire sarvadevā citre puttalikā yathā || 23 ||
[Analyze grammar]

brahmovāca |
sahasravarṣa paryyantaṃ devamānena śaṃkaraḥ |
ratau rataśca niśceṣṭo yogī viramate na hi || 24 ||
[Analyze grammar]

bhagavānuvāca |
cintā nāsti jagaddhātassarvaṃ bhadraṃ bhaviṣyati |
śaraṇaṃ vraja deveśa śaṃkarasya mahāprabhoḥ || 25 ||
[Analyze grammar]

maheśaśaraṇāpannā ye janā manasā mudā |
teṣāṃ prajeśabhaktānāṃ na kutaścidbhayaṃ kvacit || 26 ||
[Analyze grammar]

śṛṃgārabhaṃgassamaye bhavitā nādhunā vidhe |
kālaprayuktaṃ kāryaṃ ca siddhiṃ prāpnoti nānyathā || 27 ||
[Analyze grammar]

śambhossambhogamiṣṭaṃ ko bhedaṃ kartumiheśvaraḥ |
pūrṇe varṣasahasre ca svecchayā hi viraṃsyati || 28 ||
[Analyze grammar]

strīpuṃso rativicchedamupāyena karoti yaḥ |
tasya strīputrayorbhedo bhavejjanmani janmani || 29 ||
[Analyze grammar]

bhraṣṭajñāno naṣṭakīrttiralakṣmīko bhavediha |
prayātyaṃte kālasūtra varṣalakṣaṃ sa pātakī || 30 ||
[Analyze grammar]

raṃbhāyuktaṃ śakramimaṃ cakāra virataṃ ratau |
mahāmunīndro durvāsāstatstrībhedo babhūva ha || 31 ||
[Analyze grammar]

punaranyāṃ sa saṃprāpya viṣevya śubhapāṇikām |
divyaṃ varṣasahasraṃ ca vijahau virahajvaram || 32 ||
[Analyze grammar]

ghṛtācyā saha saṃśliṣṭaṃ kāmaṃ vāritavān guruḥ |
ṣaṇmāsābhyaṃtare candrastasya patnīṃ jahāra ha || 33 ||
[Analyze grammar]

punaśśivaṃ samārādhya kṛtvā tārāmayaṃ raṇam |
tārāṃ sagarbhāṃ saṃprāpya vijahau virahajvaram || 34 ||
[Analyze grammar]

mohinīsahitaṃ candraṃ cakāra virataṃ ratau |
maharṣirgautamastasya strīvicchedo babhūva ha || 35 ||
[Analyze grammar]

hariścandro hālikaṃ ca vṛṣalyāsaha saṃyutam |
cārayāmāsa niśceṣṭaṃ nirjanaṃ tatphalaṃ śṛṇu || 36 ||
[Analyze grammar]

bhraṣṭaḥ strīputrarājyebhyo viśvāmitreṇa tāḍitaḥ |
tataśśivaṃ samārādhya mukto bhūto hi kaśmalāt || 37 ||
[Analyze grammar]

ajāmilaṃ dvijaśreṣṭhaṃ vṛṣalyā saha saṃyutam |
na bhiyā vārayāmāsussurāstāṃ cāpi kecana || 38 ||
[Analyze grammar]

sarvaṃ niṣekasādhyaṃ ca niṣeko balavān vidhe |
niṣekaphalado vai sa niṣekaḥ kena vāryyate || 39 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ ca śaṃbhoḥ saṃbhogakarma tat |
pūrṇe varṣasahasre ca gatvā tatra sureśvarāḥ || 40 ||
[Analyze grammar]

yena vīryaṃ patedbhūmau tat kariṣyatha niścitam |
tatra vīryye ca bhavitā skandanāmā prabhossutaḥ || 41 ||
[Analyze grammar]

adhunā svagṛhaṃ gaccha vidhe suragaṇaissaha |
karotu śaṃbhussaṃbhogaṃ pārvatyā saha nirjane || 42 ||
[Analyze grammar]

brahmovāca |
ityuktvā kamalākāntaḥ śīghraṃ svantaḥ puraṃ yayau |
svālayaṃ prayayurdevā mayā saha munīśvara || 43 ||
[Analyze grammar]

śaktiśaktimatoścā'tha vihāreṇā'ti ca kṣitiḥ |
bhārākrāṃtā cakaṃpe sā saśeṣā'pi sakacchapā || 44 ||
[Analyze grammar]

kacchapasya hi bhāreṇa sarvādhārassamīraṇaḥ |
staṃbhito'tha trilokāśca babhūvurbhayavihvalāḥ || 45 ||
[Analyze grammar]

atha sarve mayā devā hareśca śaraṇaṃ yayuḥ |
sarvaṃ nivedayāṃcakrustadvṛttaṃ dīnamānasāḥ || 46 ||
[Analyze grammar]

devā ūcuḥ |
devadeva ramānātha sarvā'vanakara prabhoḥ |
rakṣa naḥ śaraṇāpannān bhayavyākulamānasān || 47 ||
[Analyze grammar]

staṃbhitastrijagatprāṇo na jāne kena hetunā |
vyākulaṃ munibhirlekhaistrailokyaṃ sacarācaram || 48 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā sakalā devā mayā saha munīśvara |
dīnāstasthuḥ puro viṣṇormaunībhūtāssu duḥkhitāḥ || 49 ||
[Analyze grammar]

tadākarṇya samādāya surānnaḥ sakalān hariḥ |
jagāma parvataṃ śīghraṃ kailāsaṃ śivavallabham || 50 ||
[Analyze grammar]

tatra gatvā harirdevairmayā ca suravallabhaḥ |
yayau śivavarasthānaṃ śaṃkaraṃ draṣṭukāmyayā || 51 ||
[Analyze grammar]

tatra dṛṣṭvā śivaṃ viṣṇurnasurairvismito'bhavat |
tatra sthitāñ śivagaṇān papraccha vinayānvitaḥ || 52 ||
[Analyze grammar]

viṣṇuruvāca |
he śaṃkarāḥ śivaḥ kutra gatassarvaprabhurgaṇāḥ |
nivedayata naḥ prītyā duḥkhitānvai kṛpālavaḥ || 53 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasya sāmarasya harerguṇāḥ |
procuḥ prītyā gaṇāste hi śaṃkarasya ramāpatim || 54 ||
[Analyze grammar]

śivagaṇā ūcuḥ |
hare śṛṇu śivaprītyā yathārthaṃ brūmahe vayam |
brahmaṇā nirjaraissārddhaṃ vṛttāntamakhilaṃ ca yat || 55 ||
[Analyze grammar]

sarveśvaro mahādevo jagāma girijālayam |
saṃsthāpya no'tra suprītyā rānālīlāviśāradaḥ || 56 ||
[Analyze grammar]

tadguhābhyantare śaṃbhuḥ kiṃ karoti maheśvaraḥ |
na jānīmo ramānātha vyatīyurbahavassamāḥ || 57 ||
[Analyze grammar]

|| brahmovāca |
śrutveti vacanaṃ teṣāṃ sa viṣṇussāmaro mayā |
vismito'ti muniśreṣṭha śivadvāraṃ jagāma ha || 58 ||
[Analyze grammar]

tatra gatvā mayā devaissa harirdevavallabhaḥ |
ārtavāṇyā mune proce tārasvaratayā tadā || 59 ||
[Analyze grammar]

śaṃbhumastaunmahāprītyā sāmaro hi mayā hariḥ |
tatra sthito muniśreṣṭha sarvalokaprabhuṃ haram || 60 ||
[Analyze grammar]

|| viṣṇuruvāca |
kiṃ karoṣi mahādevā'bhyantare parameśvara |
tārakārtānsurānsarvānpāhi naḥ śaraṇāgatān || 61 ||
[Analyze grammar]

ityādi saṃstuvañ śaṃbhuṃ bahudhā somarairmayā |
rurodāti haristatra tārakārtairmunīśvara || 62 ||
[Analyze grammar]

duḥkhakolāhalastatra babhūva tridivaukasām |
miśritaśśiva saṃstutyā'surārttānāṃ munīśvara || 63 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe rudrasaṃhitāyāṃ kumārakhaṇḍe śivavihāravarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: