Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 53 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
atha viṣṇvādayo devā munayaśca tapodhanāḥ |
kṛtvāvaśyakakarmāṇi yātrāṃ santenire gireḥ || 1 ||
[Analyze grammar]

tato girivaraḥ snātvā sveṣṭaṃ sampūjya yatnataḥ |
paurabandhūnsamāhūya janavāsaṃ yayau mudā || 2 ||
[Analyze grammar]

tatra prabhumprapūjyātha cakre samprārthanāṃ mudā |
kiyaddināni santiṣṭha madgehe sakalaissaha || 3 ||
[Analyze grammar]

vilokanena te śambho kṛtārthohaṃ na saṃśayaḥ |
dhanyaśca yasya madgehe āyāto'si suraissaha || 4 ||
[Analyze grammar]

brahmovāca |
ityuktvā bahu śaileśaḥ karau baddhvā praṇamya ca |
prabhunnimantrayāmāsa saha viṣṇusurādibhiḥ || 5 ||
[Analyze grammar]

atha te manasā gatvā śiva saṃyutamādarāt |
pratyūcurmunayo devā hṛṣṭā viṣṇusurādibhiḥ || 6 ||
[Analyze grammar]

|| devā ūcuḥ |
dhanyastvaṃ giriśārdūla tava kīrtirmahīyasī |
tvatsamo na trilokeṣu kopi puṇyatamo janaḥ || 7 ||
[Analyze grammar]

yasya dvāri maheśānaḥ parabrahma satāṃ gatiḥ |
samāgatassadāsaiśca kṛpayā bhaktavatsalaḥ || 8 ||
[Analyze grammar]

janāvāsotiramyaśca sammāno vividhaḥ kṛtaḥ |
bhojanāni tvapūrvāṇi na varṇyāni girīśvara || 9 ||
[Analyze grammar]

citranna khalu tatrāsti yatra devī śivāmbikā |
paripūrṇamaśeṣañca yavaṃ dhanyā yadāgatāḥ || 10 ||
[Analyze grammar]

|| brahmovāca |
itthamparasparantatra praśaṃsābhavaduttamā |
utsavo vividho jāto vedasādhujayadhvaniḥ || 11 ||
[Analyze grammar]

abhūnmaṅgalagānañca nanartāpsarasāṃgaṇaḥ |
nutiñcakrurmāgadhādyā dravyadānamabhūdbahu || 12 ||
[Analyze grammar]

tata āmantraya deveśaṃ svagehamagamadgiriḥ |
bhojanotsavamārebhe nānāvidhividhānataḥ || 13 ||
[Analyze grammar]

bhojanārthaṃ prabhumprītyānayāmāsa yathocitam |
parivārasametaṃ ca sakutūhalamīśvaram || 14 ||
[Analyze grammar]

prakṣālya caraṇau śambhorviṣṇormama varādarāt |
sarveṣāmamarāṇāñca munīnāñca yathārthataḥ || 15 ||
[Analyze grammar]

pareṣāñca gatānāñca girīśo maṇḍapāntare |
āsayāmāsa suprītyā tāṃstānbandhubhiranvitaḥ || 16 ||
[Analyze grammar]

surasairvividhānnaiśca tarpayāmāsa tāngiriḥ |
bubhujurnikhilāste vai śambhunā viṣṇunā mayā || 17 ||
[Analyze grammar]

tadānīmpuranāryaśca gālīdānamvyadhurmudā |
mṛduvāṇyā hasantyaśca paśyantyo yatnataśca tān || 18 ||
[Analyze grammar]

te bhuktvācamya vidhivadgirimāmantrya nārada |
svasthānamprayayussarve muditāstṛptimāgatāḥ || 19 ||
[Analyze grammar]

itthantṛtīye ghasre'pi mānitāste'bhavanmune |
girīśvareṇa vidhivaddānamānādarādibhiḥ || 20 ||
[Analyze grammar]

caturthe divase prāpte caturthīkarma śuddhitaḥ |
babhūva vidhivadyena vinā khaṇḍita eva saḥ || 21 ||
[Analyze grammar]

utsavo vividhaścāsītsādhuvādajayadhvaniḥ |
bahudānaṃ sugānañca narttanamvividhantathā || 22 ||
[Analyze grammar]

pañcame divase prāpte sarve devā mudānvitāḥ |
vijñaptiñcakrire śailaṃ yātrārthamatipremataḥ || 23 ||
[Analyze grammar]

tadākarṇya girīśaścovāca devān kṛtāñjaliḥ |
kiyaddināni tiṣṭhantu kṛpāṅkurvantu māṃ surāḥ || 24 ||
[Analyze grammar]

ityuktvā snehatastāṃśca prabhumviṣṇuñca māmparān |
vāsayāmāsa divasān bahūnnityaṃ samādarāt || 29 ||
[Analyze grammar]

itthamvyatīyurdivasā bahavo vasatāṃ ca tat |
saptarṣīnpreṣayāmāsurgirīśānte tatassurāḥ || 26 ||
[Analyze grammar]

te taṃ sambodhayāmāsurmenāñca samayocitam |
śivatattvamparamprocuḥ praśaṃsanvidhivanmudā || 27 ||
[Analyze grammar]

aṅgīkṛtaṃ pareśena tattadbodhanato mune |
yātrārthamagamacchambhuśśaileśaṃ sāmarādikaḥ || 28 ||
[Analyze grammar]

yātrāṅkurvati deveśe svaśailaṃ sāmare śive |
uccai ruroda sā menā tamuvāca kṛpānidhim || 29 ||
[Analyze grammar]

menovāca |
kṛpānidhe kṛpāṅkṛtvā śivāṃ sampālayiṣyasi |
sahasradoṣaṃ pārvatyā āśutoṣaḥ kṣamiṣyasi || 30 ||
[Analyze grammar]

tvatpādāmbujabhaktā ca madvatsā janmajanmani |
svapne jñāne smṛtirnāsti mahādevaṃ prabhumbinā || 31 ||
[Analyze grammar]

tvadbhaktiśrutimātreṇa harṣāśrupulakānvitā |
tvannindayā bhavenmaunā mṛtyuṃjaya mṛtā iva || 32 ||
[Analyze grammar]

brahmovāca |
ityuktvā menakā tasmai samarpya svasutāntadā |
atyuccai rodanaṅkṛtvā mūrcchāmāpa tayoḥ puraḥ || 33 ||
[Analyze grammar]

atha menāmbodhayitvā tāmāmantrya giristathā |
cakāra yātrāndevaiśca mahotsavapurassaram || 34 ||
[Analyze grammar]

atha te nirjarāssarve prabhuṇā svagaṇaissaha |
yātrāmpracakrire tūṣṇīṃ girimprati śivaṃ dadhuḥ || 35 ||
[Analyze grammar]

himācalapurībāhyopavane harṣitāssurāḥ |
seśvarāssotsavāstasthuḥ paryaiṣanta śivāgamam || 36 ||
[Analyze grammar]

ityuktā śivasadyātrā devaissaha munīśvara |
ākarṇaya śivayātrāṃ virahotsavasaṃyutām || 37 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatī khaṇḍe śivayātrāvarṇanaṃ nāma tripañcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 53

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: