Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 52 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
atha śailavarastāta himavānbhāgyasattamaḥ |
prāṅgaṇaṃ racayāmāsa bhojanārthaṃ vicakṣaṇaḥ || 1 ||
[Analyze grammar]

mārjanaṃ lepanaṃ samyakkārayāmāsa tasya saḥ |
sa sugandhairalañcakre nānāvastubhirādarāt || 2 ||
[Analyze grammar]

atha śailassurānsarvānanyānapi ca seśvarān |
bhojanāyāhvayāmāsa putraiśśailaiḥ parairapi || 3 ||
[Analyze grammar]

śailāhvānamathākarṇya sa prabhussācyuto mune |
sarvaissurādibhistatra bhojanāya yayau mudā || 4 ||
[Analyze grammar]

giriḥ prabhuṃ ca sarvāṃstānsusatkṛtya yathāvidhi |
mudopaveśayāmāsa satpīṭheṣu gṛhāntare || 5 ||
[Analyze grammar]

nānāsubhojyavastūni pariviṣya ca tatpunaḥ |
sāñcalirbhojanāyājñāṃ cakre vijñaptimānataḥ || 6 ||
[Analyze grammar]

atha sammānitāstatra devā viṣṇupurogamāḥ |
sadāśivaṃ puraskṛtya bubhujussakalāśca te || 7 ||
[Analyze grammar]

tadā sarve hi militā aikapadyena sarvaśaḥ |
paṃktibhūtāśca bubhuju rvihasantaḥ pṛthakpṛthak || 8 ||
[Analyze grammar]

nandibhṛṃgivīrabhadravīrabhadragaṇāḥ pṛthak |
bubhujuste mahābhāgāḥ kutūhalasamanvitāḥ || 9 ||
[Analyze grammar]

devāssendrā lokapālā nānāśobhāsamanvitāḥ |
bubhujuste mahābhāgā nānāhāsyarasaissaha || 10 ||
[Analyze grammar]

sarve ca munayo viprā bhṛgvādyā ṛṣayastathā |
bubhuju prītitassarve pṛthak paṃktigatāstadā || 11 ||
[Analyze grammar]

tathā caṇḍīgaṇāssarve bubhujuḥ kṛtabhājanāḥ |
kutūhalaṃ prakurvanto nānāhāsyakarā mudā || 12 ||
[Analyze grammar]

evante bhuktavantaścācamya sarve mudānvitāḥ |
viśrāmārthaṃ gatāḥ prītyā viṣṇvādyāssvasvamāśramam || 13 ||
[Analyze grammar]

menājñayā striyassādhvya śśivaṃ samprārthya bhaktitaḥ |
gehe nivāsayāmāsurvāsākhye paramotsave || 14 ||
[Analyze grammar]

ratnasiṃhāsane śambhurmenādatte manohare |
sannidhāya mudā yukto dadṛśe vāsamandiram || 15 ||
[Analyze grammar]

ratnapradīpaśatakairjvaladbhirjvalitaṃ śriyā |
ratnapātraghaṭākīrṇaṃ muktāmaṇivirājitam || 16 ||
[Analyze grammar]

ratnadarppaṇaśobhāḍhyaṃ maṇḍitaṃ śvetacāmaraiḥ |
muktāmaṇisumālābhirveṣṭitaṃ paramarddhimat || 17 ||
[Analyze grammar]

anūpamammahādivyaṃ vicitraṃ sumanoharam |
cittāhlādakaraṃ nānāracanāracitasthalam || 18 ||
[Analyze grammar]

śivadattavarasyaiva prabhāvamatulamparam |
darśayantaṃ samullāsi śivalokābhidhānakam || 19 ||
[Analyze grammar]

nānāsugandhasaddravyairvāsitaṃ suprakāśakam |
candanāgurusaṃyuktaṃ puṣpaśayyāsamanvitam || 20 ||
[Analyze grammar]

nānācitravicitrāḍhyaṃ nirmitaṃ viśvakarmmaṇā |
ratnendrasāraracitairācitaṃ hārakairvaraiḥ || 21 ||
[Analyze grammar]

kutracitsuranirmāṇaṃ vaikuṇṭhaṃ sumanoharam |
kutracicca brahmalokaṃ lokapālapuraṃ kvacit || 22 ||
[Analyze grammar]

kailāsaṃ kutracidramyaṃ kutracicchakramandiram |
kutracicchivalokaṃ ca sarvopari virājitam || 23 ||
[Analyze grammar]

etādṛśagṛhaṃ sarvadṛṣṭāścaryyaṃ maheśvaraḥ |
praśaṃsan himaśaileśaṃ parituṣṭo babhūva ha || 24 ||
[Analyze grammar]

tatrātiramaṇīye ca ratnaparyyaṃka uttame |
aśayiṣṭa mudā yukto līlayā parameśvaraḥ || 25 ||
[Analyze grammar]

himācalaśca svabhrātṝnbhojayāmāsa kṛtsnaśaḥ |
sarvānanyāṃśca suprītyā śeṣakṛtyaṃ cakāra ha || 26 ||
[Analyze grammar]

evaṃ kurvati śaileśe svapati preṣṭha īśvare |
vyatītā rajanī sarvā prātaḥkālo babhūva ha || 27 ||
[Analyze grammar]

atha prabhātakāle ca dhṛtyutsāhaparāyaṇāḥ |
nānāprakāravādyāni vādayāñcakrire janāḥ || 28 ||
[Analyze grammar]

sarve surāssamuttasthurviṣṇvādyāssumudānvitāḥ |
sveṣṭaṃ saṃsmṛtya deveśaṃ sajjibhūtāssasaṃbhramāḥ || 29 ||
[Analyze grammar]

svavāhanāni sajjāni kailāsaṅgantumutsukāḥ |
kṛtvā sampreṣayāmāsurdharmaṃ śivasamīpataḥ || 30 ||
[Analyze grammar]

vāsagehamathāgatya dharmo nārāyaṇājñayā |
uvāca śaṃkaraṃ yogī yogīśaṃ samayocitam || 31 ||
[Analyze grammar]

|| dharma uvāca |
uttiṣṭhottiṣṭha bhadrante bhava naḥ pramathādhipa |
janāvāsaṃ samāgaccha kṛtārthaṃ kuru tatra tān || 32 ||
[Analyze grammar]

|| brahmovāca |
iti dharmavacaḥ śrutvā vijahāsa maheśvaraḥ |
dadarśa kṛpayā dṛṣṭyā talpamujjhāñcakāra ha || 33 ||
[Analyze grammar]

uvāca vihasan dharma tvamagre gaccha tatra ha |
ahamapyāgamiṣyāmi drutameva na saṃśayaḥ || 34 ||
[Analyze grammar]

|| brahmovāca |
ityuktaśśaṃkareṇātha janāvāsaṃ jagāma saḥ |
svayaṅgantumanā āsīttatra śambhurapi prabhuḥ || 35 ||
[Analyze grammar]

tajjñātvā strīgaṇassosau tatrāgacchanmahotsavaḥ |
cakre maṃgalagānaṃ hi paśyanśambhupadadvayam || 35 ||
[Analyze grammar]

atha śaṃmbhurbhavācārī prātaḥkṛtyaṃ vidhāya ca |
menāmāntrya kudhraṃ ca janāvāsaṃ jagāma saḥ || 37 ||
[Analyze grammar]

mahotsavastadā cāsīdvedadhvanirabhūnmune |
vādyāni vādayāmāsurjanāścāturvidhāni ca || 38 ||
[Analyze grammar]

śambhurāgatya svasthānaṃ vavande ca munīṃstadā |
hariṃ ca māṃ bhavācārāt vandito'bhūtsurādibhiḥ || 39 ||
[Analyze grammar]

jayaśabdo babhūvātha namaśśabdastathaiva ca |
vedadhvaniśca śubhado mahākolāhalo'bhavat || 40 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe varavargabhojanaśivaśayanavarṇanaṃ nāma dvipañcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 52

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: