Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
tataścāhaṃ munigaṇaiśśeṣakṛtyaṃ śivājñayā |
akārṣaṃ nārada prītyā śivāśivavivāhataḥ || 1 ||
[Analyze grammar]

tayośśiro'bhiṣekaśca babhūvādaratastataḥ |
dhruvasyadarśanaṃ viprāḥ kārayāmāsurādarāta || 2 ||
[Analyze grammar]

hṛdayālambhanaṃ karma babhūva tadanantaram |
svastipāṭhaśca viprendra mahotsavapurassaraḥ || 3 ||
[Analyze grammar]

śivāśirasi sindūraṃ dadau śambhurdvijājñayā |
tadānīṃ girijābhikhyādbhutāvarṇyā babhūva ha || 4 ||
[Analyze grammar]

tato viprājñayā tau dvāvekāsanasamāsthitau |
lebhāte paramāṃ śobhāṃ bhaktacitta mudāvahām || 5 ||
[Analyze grammar]

tataḥ svasthānamāgatya saṃsravaprāśanaṃ mudā |
cakratustau nideśānme'dbhutalīlākarau mune || 6 ||
[Analyze grammar]

itthaṃ nivṛtte vidhivadyājñe vaivāhike śivaḥ |
brahmaṇe pūrṇapātraṃ me dadau lokakṛte prabhuḥ || 7 ||
[Analyze grammar]

godānaṃ vidhivacchambhurācāryāya dadau tataḥ |
mahādānāni ca prītyā yāni maṅgaladāni vai || 8 ||
[Analyze grammar]

tataśśatasuvarṇaṃ ca viprebhyassa dadau pṛthak |
bahubhyo ratnakoṭīśca nānādravyāṇyanekaśaḥ || 9 ||
[Analyze grammar]

tadānīmamarāssarve pare jīvāścarācarāḥ |
mumuduścetasātīva jayadhvaniḥ || 10 ||
[Analyze grammar]

maṅgaladhvanigānaśca babhūva bahu sarvataḥ |
vādyadhvanirabhūdramyo sarvānandapravarddhanaḥ || 11 ||
[Analyze grammar]

harirmayātha devāśca munayaścāpare'khilāḥ |
girimāmantrya suprītyā svasthānamprayayurdrutam || 12 ||
[Analyze grammar]

tadānīṃ śailanagare striyaśca muditā varam |
śivāśivau samānīya yayuḥ kuha varālayam || 13 ||
[Analyze grammar]

laukikācāramājahrustāḥ striyastatra cādṛtāḥ |
mahotsāho babhūvātha sarvataḥ pramudāvahaḥ || 14 ||
[Analyze grammar]

atha tāstau samānīya dampatī janaśaṃkarau |
vāsālayammahādivyaṃ bhavācāraṃ vyadhurmudā || 15 ||
[Analyze grammar]

atho samīpamāgatya śailendranagarastriyaḥ |
nirvṛtya maṅgalaṃ karma prāpayandampatī gṛham || 16 ||
[Analyze grammar]

kṛtvā jayadhvaniṃ cakrurgranthinirmocanādikam |
sasmitāssakaṭākṣāśca pulakāñcitavigrahāḥ || 17 ||
[Analyze grammar]

vāsagehaṃ sampraviśya mumuhuḥ kāminīvarāḥ |
prasaṃśantyassvabhāgyāni paśyantaḥ parameśvaram || 18 ||
[Analyze grammar]

mahāsurūpaveṣaśca sarva lāvaṇyasaṃyutam |
navīnayauvanasthañca kāminīcittamohanam || 19 ||
[Analyze grammar]

īṣaddhāsyaprasannāsyaṃ sakaṭākṣaṃ susundaram |
susūkṣmavāso bibhrāṇaṃ nānāratna vibhūṣitam || 20 ||
[Analyze grammar]

tadānīndivyanāryaśca ṣoḍaśāraṃ samāyayuḥ |
tau dampatī ca saṃdraṣṭuṃ mahādarapurassaram || 21 ||
[Analyze grammar]

sarasvatī ca lakṣmīśca sāvitrī jāhnavī tathā |
aditiśca śacī caiva lopāmudrāpyarundhatī || 22 ||
[Analyze grammar]

ahalyā tulasī svāhā rohiṇī ca vasundharā |
śatarūpā ca saṃjñā ca ratiretāssurastriyaḥ || 23 ||
[Analyze grammar]

devakanyā nāgakanyā munikanyā manoharāḥ |
tatra yā yāḥ sthitāstāsāṃ saṅkhyāṃ kartuṃ ca kaḥ kṣamaḥ || 24 ||
[Analyze grammar]

tābhī ratnāsane datte tatrovāsa śivo mudā |
tamūcuḥ kramato devyassuhāsa madhuraṃ vacaḥ || 25 ||
[Analyze grammar]

sarasvatyuvāca |
prāptā satī mahādevādhunā prāṇādhikā mudā |
dṛṣṭvā priyāsyañcandrābhaṃ santāpantyaja kāmuka || 26 ||
[Analyze grammar]

kālaṃ gamaya kāleśa satīsaṃśleṣapūrvakam |
viśleṣaste na bhavitā sarvakālaṃ mamāśritā || 27 ||
[Analyze grammar]

lakṣmīruvāca |
lajjāṃ vihāya deveśa satīṃ kṛtvā svavakṣasi |
tiṣṭha tāmprati kā lajjā prāṇā yānti yayā vinā || 28 ||
[Analyze grammar]

sāvitryuvāca |
bhojayitvā satī śambho śīghraṃ tvaṃ bhuṃkṣva mā khida |
tadācamya sakarpūrantāṃbūlaṃ dehi sādaram || 29 ||
[Analyze grammar]

jāhnavyuvāca |
svarṇakāṃtikarāṃ dhṛtvā keśānmārjaya yoṣitaḥ |
kāminyāssvāmisaubhāgyasukhaṃ nātaḥ paraṃ bhavet || 30 ||
[Analyze grammar]

aditiruvāca |
bhojanānte śivaḥ śambhuṃ mukhaṃ śuddhyarthamādarāt |
jalaṃ dehi mahāprītyā dampatiprema durlabham || 31 ||
[Analyze grammar]

śacyuvāca |
kṛtvā vilāpaṃ yaddhetoḥ śivāṃ kṛtvā ca vakṣasi |
yo babhrāmāniśaṃ mohāt kā lajjā te priyāmprati || 32 ||
[Analyze grammar]

lopāmudrovāca |
vyavahāro'sti ca strīṇāṃ bhuktvā vāsagṛhe śiva |
dattvā śivāyai tāmbūlaṃ śayanaṃ kartumarhasi || 33 ||
[Analyze grammar]

arundhatyuvāca |
mayā dattāṃ satīmenāṃ tubhyandātumanīpsitām |
vividhaṃ bodhayitvemāṃ suratiṃ kartumarhasi || 34 ||
[Analyze grammar]

ahalyovāca |
vṛddhāvasthāmparityajya hyatīva taruṇo bhava |
yena menānumanyeta tvāṃ sutārpitamānasā || 35 ||
[Analyze grammar]

tulasyuvāca |
satī tvayā parityaktā kāmo dagdhaḥ purā kṛtaḥ |
kathantadā vasiṣṭhaśca prabho prasthāpito'dhunā || 36 ||
[Analyze grammar]

svāhovāca |
sthiro bhava mahādeva strīṇāṃ vacasi sāmpratam |
vivāhe vyavahāro'sti purandhrīṇāṃ pragalbhatā || 37 ||
[Analyze grammar]

rohiṇyuvāca |
kāmampūraya pārvatyāḥ kāmaśāstraviśārada |
kuru pāraṃ svayaṃ kāmī kāminīkāmasāgaram || 38 ||
[Analyze grammar]

|| vasundharovāca |
jānāsi bhāvaṃ bhāvajña kāmārtānāṃ ca yoṣitām |
na ca svaṃ svāminaṃ śambho īśvaraṃ pāti santatam || 39 ||
[Analyze grammar]

śatarūpovāca |
bhogaṃ divyaṃ vinā bhuktvā na hi tuṣyetkṣudhāturaḥ |
yena tuṣṭirbhavecchaṃbho tatkartumucitaṃ striyāḥ || 40 ||
[Analyze grammar]

|| saṃjñovāca |
tūrṇaṃ prasthāpaya prītyā pārvatyā saha śaṅkaram |
ratnapradīpantāmbūlaṃ talpaṃ nirmāya nirjane || 41 ||
[Analyze grammar]

|| brahmovāca |
strīṇāntadvacanaṃ śrutvā tā uvāca śivaḥ svayam |
nirvikāraśca bhagavānyogīndrāṇāṃ gurorguruḥ || 42 ||
[Analyze grammar]

śaṃkara uvāca |
devyo na brūta vacanamevaṃbhūtaṃ mamāntikam |
jagatāṃ mātaraḥ sādhvyaḥ putre capalatā katham || 43 ||
[Analyze grammar]

brahmovāca |
śaṅkarasya vacaḥ śrutvā lajjitāssurayoṣitaḥ |
babhūvuḥ sambhramāttūṣṇīṃ citraputtalikā yathā || 44 ||
[Analyze grammar]

bhuktvā miṣṭānnamācamya maheśo hṛṣṭamānasaḥ |
sakarpūraṃ ca tāṃbūlaṃ bubhuje bhārya yā saha || 45 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīya pārvatīkhaṇḍe parihāsavarṇanaṃnāma pañcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 50

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: