Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

||brahmovāca |
etasminnaṃtare tatra gargācāryyapraṇoditaḥ |
himavānmenayā sārddhaṃ kanyā dātuṃ pracakrame || 1 ||
[Analyze grammar]

haimaṃ kalaśamādāya menā cārddhāṃgamāśritā |
himādreśca mahābhāgā vastrābharaṇabhūṣitā || 2 ||
[Analyze grammar]

pādyādibhistataḥ śailaḥ prahṛṣṭaḥ svapurohitaḥ |
taṃ vaṃraṃ varayāmāsa vastracaṃdanabhūṣaṇaiḥ || 3 ||
[Analyze grammar]

tato himādriṇā proktā dvijāstithyādikīrtane |
prayogo bhaṇyatāṃ tāvadasminsamaya āgate || 4 ||
[Analyze grammar]

tatheti coktvā te sarve kālajñā dvijasattamāḥ |
tithyādikīrtanaṃ cakruḥ prītyā paramanirvṛtāḥ || 5 ||
[Analyze grammar]

tato himācalaḥ prītyā śambhunā prerito hṛdā |
sūtī kṛtaḥ pareśena vihasañśambhumabravīt || 6 ||
[Analyze grammar]

svagotraṃ kathyatāṃ śambho pravaraśca kulaṃ tathā |
nāma vedaṃ tathā śākhāṃ mā kārṣītsamayātyayam || 7 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasya himādreśśaṅkarastadā |
sumukhāvimukhaḥ sadyo'pyaśocyaḥ śocyatāṃ gataḥ || 8 ||
[Analyze grammar]

evaṃvidhassuravarairmunibhistadānīṃ gandharvayakṣagaṇasiddhagaṇaistathaiva |
dṛṣṭo niruttaramukho bhagavānmaheśo'kārṣīstu hāsyamatha tatra sa nāradatvam || 9 ||
[Analyze grammar]

vīṇāmavādayastvaṃ hi brahmavijño'tha nārada |
śivena preritastatra manasā śambhumānasaḥ || 10 ||
[Analyze grammar]

tadā nivārito dhīmānparvatendreṇa vai haṭhāt |
viṣṇunā ca mayā devairmunibhiścākhilaistathā || 11 ||
[Analyze grammar]

na nivṛtto'bhavastvaṃ hi sa yadā śaṅkarecchayā |
iti prokto'driṇā tarhi vīṇāṃ mā vādayādhunā || 12 ||
[Analyze grammar]

suniṣiddho haṭhāttena devarṣe tvaṃ yadā budha |
pratyavoco girīśaṃ taṃ susaṃsmṛtya maheśvaram || 13 ||
[Analyze grammar]

nārada uvāca |
tvaṃ hi mūḍhatvamāpanno na jānāsi ca kiñcana |
vācye maheśaviṣaye'tīvāsi tvaṃ bahirmukhaḥ || 14 ||
[Analyze grammar]

tvayā pṛṣṭho harassākṣātsvagotrakathanaṃ prati |
samaye'smiṃstadatyantamupahāsakaraṃ vacaḥ || 15 ||
[Analyze grammar]

asya gotraṃ kulaṃ nāma naiva jānanti parvata |
viṣṇubrahmādayo'pīha pareṣāṃ kā kathā smṛtā || 16 ||
[Analyze grammar]

yasyaikadivase śaila brahmakoṭirlayaṃ gatā |
sa eva śaṅkarastedya dṛṣṭaḥ kālītapobalāta || 17 ||
[Analyze grammar]

arūpo'yaṃ parabrahma nirguṇaḥ prakṛteḥ paraḥ |
nirākāro nirvikāro māyādhīśaḥ parātparaḥ || 18 ||
[Analyze grammar]

agotrakulanāmā hi svatantro bhaktavatsalaḥ |
tadicchayā hi saguṇassutanurbahunāmabhṛt || 19 ||
[Analyze grammar]

sugotrī gotrahīnaśca kulahīnaḥ kulīnakaḥ |
pārvatītapasā so'dya jāmātā te na saṃśayaḥ || 20 ||
[Analyze grammar]

līlāvihāriṇā tena mohitaṃ ca carācaram |
no jānāti śivaṃ ko'pi prājño'pi girisattama || 21 ||
[Analyze grammar]

liṃgākṛtermaheśasya kena dṛṣṭaṃ na mastakam |
viṣṇurgatvā hi pātālaṃ tadenaṃ nāpavismitaḥ || 22 ||
[Analyze grammar]

kiṃbahūktyā nagaśreṣṭha śivamāyā duratyayā |
tadadhīnāstrayo lokā haribrahmādayopi ca || 23 ||
[Analyze grammar]

tasmāttvayā śivā tāta suvicārya prayatnataḥ |
na kartavyo vimarśo'tra tvevaṃvidhavare manāk || 24 ||
[Analyze grammar]

brahmovāca |
ityuktvā tvaṃ mune jñānī śivecchākāryakārakaḥ |
pratyavocaḥ punastaṃ vai śailedraṃ harṣayangirā || 25 ||
[Analyze grammar]

nārada uvāca |
śṛṇu tāta mahāśaila śivājanaka madvacaḥ |
tacchrutvā tanayāṃ devīṃ dehi tvaṃ śaṃkarāya hi || 26 ||
[Analyze grammar]

saguṇasya maheśasya līlayā rūpa dhāriṇaḥ |
gotraṃ kulaṃ vijānīhi nādameva hi kevalam || 27 ||
[Analyze grammar]

śivo nādamayaḥ sattyaṃ nādaśśivamayastathā |
ubhayorantaraṃ nāsti nādasya ca śivasya ca || 28 ||
[Analyze grammar]

sṛṣṭau prathamajatvāddhi līlāsaguṇarūpiṇaḥ |
śivānnādasya śailendra sarvotkṛṣṭastatassa hi || 29 ||
[Analyze grammar]

ato hi vāditā vīṇā preritena mayādya vai |
sarveśvareṇa manasā śaṅkareṇa himālaya || 30 ||
[Analyze grammar]

brahmovāca |
etacchrutvā tava mune vacastattu giriśvaraḥ |
himādristoṣamāpanno gatavismayamānasaḥ || 31 ||
[Analyze grammar]

atha viṣṇuprabhṛtayassurāśca munayastathā |
sādhusādhviti te sarve procurvigatavismayāḥ || 32 ||
[Analyze grammar]

maheśvarasya gāṃbhīryaṃ jñātvā sarve vicakṣaṇāḥ |
savismayā mahāmodānvitāḥ procuḥ parasparam || 33 ||
[Analyze grammar]

yasyājñayā jagadidaṃ ca viśālameva jātaṃ parātparataro nijabodharūpaḥ |
śarvaḥ svatantragatikṛtparabhāvagamyasso'sau trilokapatiradya ca nassudṛṣṭaḥ || 34 ||
[Analyze grammar]

atha te parvataśreṣṭhā mervādyā jātasaṃbhramāḥ |
ūcuste caikapadyena himavantaṃ nageśvaram || 35 ||
[Analyze grammar]

parvatā ūcuḥ |
kanyādāne sthīyatāṃ cādya śailanāthoktyā kiṃ kāryanāśastaveva |
satyaṃ brūmo nātra kāryo vimarśastasmātkanyā dīyatāmīśvarāya || 36 ||
[Analyze grammar]

brahmo vāca |
tacchutvā vacanaṃ teṣāṃ suhṛdāṃ sa himālayaḥ |
svakanyādānamakarocchivāya vidhinoditaḥ || 37 ||
[Analyze grammar]

imāṃ kanyāṃ tubhyamahaṃ dadāmi parameśvara |
bhāryārthe parigṛhṇīṣva prasīda sakaleśvara || 38 ||
[Analyze grammar]

tasmai rudrāya mahate maṃtreṇānena dattavān |
himācalo nijāṃ kanyāṃ pārvatīṃ trijagatprasūm || 39 ||
[Analyze grammar]

itthaṃ śivākaraṃ śailaṃ śivahastenidhāya ca |
mumodātīva manasi tīrṇakāmamahārṇavaḥ || 40 ||
[Analyze grammar]

vedamaṃtreṇa giriśo girijākarapaṅkajam |
jagrāha svakareṇāśu prasannaḥ parameśvaraḥ || 41 ||
[Analyze grammar]

kṣitiṃ saṃspṛśya kāmasya kodāditi manuṃ mune |
papāṭha śaṅkaraḥ prītyā darśayaṃllaukikīṃ gatim || 42 ||
[Analyze grammar]

mahotsavo mahānāsītsarvatra pramudāvahaḥ |
babhūva jayasaṃrāvo divi bhūmyantarikṣake || 43 ||
[Analyze grammar]

sādhuśabdaṃ namaḥ śabdaṃ cakrussarve'ti harṣitāḥ |
gaṃdharvāssujaguḥ prītyā nanṛtuścāpsarogaṇāḥ || 44 ||
[Analyze grammar]

himācalasya paurā hi mumudu ścāti cetasi |
maṃgalaṃ mahadāsīdvai mahotsavapurassaram || 45 ||
[Analyze grammar]

ahaṃ viṣṇuśca śakraśca nirjarā munayo'khilāḥ |
harṣitā hyabhavaṃścāti praphullavadanāmbujāḥ || 46 ||
[Analyze grammar]

atha śailavarassodātsuprasanno himācalaḥ |
śivāya kanyādānasya sāṅgatāṃ suyathocitām || 47 ||
[Analyze grammar]

tato vandhujanāstasya śivāṃ sampūjya bhaktitaḥ |
daduśśivāya saddravyaṃ nānāvidhividhānataḥ || 48 ||
[Analyze grammar]

himālayastuṣṭamanāḥ pārvatīśi vaprītaye |
nānāvidhāni dravyāṇi dadau tatra munīśvara || 49 ||
[Analyze grammar]

kautukāni dadau tasmai ratnāni vividhāni ca |
cāruratnavikārāṇi pātrāṇi vividhāni ca || 50 ||
[Analyze grammar]

gavāṃ lakṣaṃ hayānāṃ ca sajjitānāṃ śataṃ tathā |
dāsīnāmanuraktānāṃ lakṣaṃ saddravyabhūṣitam || 51 ||
[Analyze grammar]

nāgānāṃ śatalakṣaṃ hi rathānāṃ ca tathā mune |
suvarṇajaṭitānāṃ ca ratnasāravinirmitam || 52 ||
[Analyze grammar]

itthaṃ himālayo dattvā svasutāṃ girijāṃ śivām |
śivāya parameśāya vidhinā''pa kṛtārthatām || 53 ||
[Analyze grammar]

atha śailavaro mādhyaṃdinoktastotrato mudā |
tuṣṭāva parameśānaṃ sadgirā sukṛtāñjaliḥ || 54 ||
[Analyze grammar]

tato vedavidā tenājñaptā munigaṇāstadā |
śiro'bhiṣekaṃ cakruste śivāyāḥ paramotsavāḥ || 55 ||
[Analyze grammar]

devābhidhānamuccāryya paryyakṣaṇavidhiṃ vyadhuḥ |
mahotsavastadā cāsīnmahānandakaro mune || 56 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe kanyādānavarṇanaṃ nāmāṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 48

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: