Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 47 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
tataḥ śailavaraḥ sopi prītyā durgopavītakam |
kārayāmāsa sotsāhaṃ vedamantraiśśivasya ca || 1 ||
[Analyze grammar]

atha viṣṇvādayo devā munayassakutū halam |
himācalaprārthanayā viveśāntargṛhaṃ gireḥ || 2 ||
[Analyze grammar]

śrutyācāraṃ bhavācāraṃ vidhāya ca yathārthataḥ |
śivāmalaṃkṛtāṃ cakruśśivadattavibhūṣaṇaiḥ || 3 ||
[Analyze grammar]

prathamaṃ snāpayitvā tāṃ bhūṣayitvātha sarvaśaḥ |
nīrājitā sakhībhiśca viprapatnībhireva ca || 4 ||
[Analyze grammar]

ahatāmbarayugmena śobhitā varavarṇinī |
virarāja mahāśailaduhitā śaṅkarapriyā || 5 ||
[Analyze grammar]

kaṃcukī paramā divyā nānāratnānvitādbhutā |
vidhṛtā ca tayā devyā vilasantyādhikaṃ mune || 6 ||
[Analyze grammar]

sā babhāra tathā hāraṃ divyaratnasamanvitam |
valayāni mahārhāṇi śuddhacāmīkarāṇi ca || 7 ||
[Analyze grammar]

sthitā tatraiva subhagā dhyāyantī manasā śivam |
śuśubheti mahāśailakanyakā trijagatprasūḥ || 8 ||
[Analyze grammar]

tadotsavo mahānāsīdubhayatra mudā vahaḥ |
dānaṃ babhūva vividhaṃ brāhmaṇebhyo vivarṇitam || 9 ||
[Analyze grammar]

anyeṣāṃ dravyadānaṃ ca babhūva vividhammahat |
gītavādyavinodaśca tatrotsavapurassaram || 10 ||
[Analyze grammar]

atha viṣṇurahaṃ dhātā śakrādyā amarāstathā |
munayaśca mahāprītyā nikhilāssotsavā mudā || 11 ||
[Analyze grammar]

supraṇamya śivāṃ bhaktyā smṛtvā śivapadāmbujam |
samprāpya himagiryyājñāṃ svaṃ svaṃ sthāne samāśritāḥ || 12 ||
[Analyze grammar]

etasminnantare tatra jyotiḥśāstra viśāradaḥ |
himavantaṃ girīndraṃ taṃ gargo vākyamabhāṣata || 13 ||
[Analyze grammar]

|| garga uvāca |
himācala dharādhīśa svāmin kālīpatiḥ prabho |
pāṇigrahārthaṃ śaṃbhuṃ cānaya tvaṃ nijamaṃdiram || 14 ||
[Analyze grammar]

|| brahmovāca |
atha taṃ samayaṃ jñātvā kanyādānocitaṃ giriḥ |
niveditaṃ ca gargeṇa musude'tīva cetasi || 15 ||
[Analyze grammar]

mahīdharāndvijāṃścaiva parānapi tadā giriḥ |
preṣayāmāsa suprītyā śivānayanakāmyayā || 16 ||
[Analyze grammar]

te parvatā dvijāścaiva sarvamaṃgalapāṇayaḥ |
saṃjagmussotsavāḥ prītyā yatra devo maheśvaraḥ || 17 ||
[Analyze grammar]

tadā vāditraghoṣeṇa brahmaghoṣeṇa bhūyasā |
mahotsāho'bhavattatra gītanṛtyānvitena hi || 18 ||
[Analyze grammar]

śrutvā vāditranirghoṣaṃ sarve śaṃkarasevakāḥ |
utthitāstvaikapadyena sadevarṣigaṇā mudā || 19 ||
[Analyze grammar]

parasparaṃ samūcuste harṣanirbharamānasāḥ |
atrāgacchaṃti girayaśśivānayanakāmyayā || 20 ||
[Analyze grammar]

pāṇigrahaṇakālo hi nūnaṃ sadyassamāgataḥ |
mahadbhāgyaṃ hi sarveṣāṃ saṃprāptamahi manmahe || 21 ||
[Analyze grammar]

dhanyā vayaṃ viśeṣeṇa vivāhaṃ śivayordhruvam |
drakṣyāmaḥ paramaprītyā jagatāṃ maṃgalālayam || 22 ||
[Analyze grammar]

brahmovāca |
evaṃ yāvadabhūtteṣāṃ saṃvādastatra cādarāt |
tāvatsarve samāyātāḥ parvateṃdrasya maṃtriṇaḥ || 23 ||
[Analyze grammar]

te gatvā prārthayāṃcakruśśiva viṣṇvādikānapi |
kanyādānocitaḥ kālo vartate gamyatāmiti || 24 ||
[Analyze grammar]

te tacchrutvā surāssarve mune viṣṇvādayo'khilāḥ |
mumuduścetasātīva jayetyūcurgiriṃ drutam || 25 ||
[Analyze grammar]

śivo'pi mumude'tīva kālīprāpaṇalālasaḥ |
guptaṃ cakāra taccihnaṃ manasyevādbhutākṛtiḥ || 26 ||
[Analyze grammar]

atha snānaṃ kṛtantena maṅgaladravyasaṃyutam |
śūlinā suprasannena lokānugrahakāriṇā || 27 ||
[Analyze grammar]

snātassuvāsasā yuktassarvaistaiḥ parivāritaḥ |
āropito vṛṣaskandhe lokapālaissusevitaḥ || 28 ||
[Analyze grammar]

puraskṛtya prabhuṃ sarve jagmurhimagirergṛham |
vādyāni vādayantaśca kṛtavantaḥ kutūhalam || 29 ||
[Analyze grammar]

himāgapreṣitā viprāstathā te parvatottamāḥ |
śambhoragracarā hyāsankutūhalasamanvitāḥ || 30 ||
[Analyze grammar]

babhau chatreṇa mahatā dhriyamāṇo hi mūrddhani |
cāmarairvījyamāno'sau savitā no maheśvaraḥ || 31 ||
[Analyze grammar]

ahaṃ viṣṇustathā cendro lokapālā stathaiva ca |
agragāḥ smātiśobhante śriyā paramayā śritāḥ || 32 ||
[Analyze grammar]

tataśśaṅkhāśca bheryyaśca paṭahānakagomukhāḥ |
punaḥ punaravādyanta vāditrāṇi mahotsave || 33 ||
[Analyze grammar]

tathaiva gāyakāssarve jaguḥ paramamaṅgalam |
nartakyo nanṛtussarvā nānātālasamanvitāḥ || 34 ||
[Analyze grammar]

ebhissameto jagadekabandhuryayau tadānīṃ parameśavarcasā |
susevyamānassakalaissureśvarairvikīryamāṇaḥ kusumaiśca harṣitaiḥ || 35 ||
[Analyze grammar]

sampūjitastadā śambhuḥ praviṣṭo yajñamaṇḍapam |
saṃstūyamāno bahvībhiḥ stutibhiḥ parameśvaraḥ || 36 ||
[Analyze grammar]

vṛṣāduttārayāmāsurmaheśamparvatottamāḥ |
ninyurgṛhāntaramprītyā mahotsavapurassaram || 37 ||
[Analyze grammar]

himālayo'pi samprāptaṃ sadevagaṇamīśvaram |
praṇamya vidhivadbhaktyā nīrājanamathākarot || 38 ||
[Analyze grammar]

sarvānsurānmunīnanyānpraṇamya samahotsavaḥ |
sammānamakarotteṣāṃ praśaṃsansvavidhimmudā || 39 ||
[Analyze grammar]

so'gassācyutamīśānaṃ supādyārghyapurassaram |
sadevamukhyavargaṃ ca nināya svālayāntaram || 40 ||
[Analyze grammar]

prāṅgaṇe sthāpayāmāsa ratnasiṃhāsaneṣu tān |
sarvānviṣṇu ca māmīśaṃ viśiṣṭāṃśca viśeṣataḥ || 41 ||
[Analyze grammar]

sakhībhirmenayā prītyā brāhmaṇastrībhireva ca |
anyābhiśca purandhībhiścakre nīrājanammudā || 42 ||
[Analyze grammar]

purodhasā kṛtyavidā śaṃkarāya mahātmane |
madhuparkādikaṃ yadyatkṛtyaṃ tattatkṛtaṃ mudā || 43 ||
[Analyze grammar]

mayā sa noditastatra purodhāḥ kṛtavāṃstadā |
sumaṃgalaṃ ca yatkarma prastāvasadṛśammune || 44 ||
[Analyze grammar]

antarvedyāṃ mahāprītyā sampraviśya himādriṇā |
yatra sā pārvatī kanyā sarvābharaṇabhūṣitā || 45 ||
[Analyze grammar]

vedikopari tanvaṃgī saṃsthitā suvirājitā |
tatra nīto maddādevo viṣṇunā ca mayā saha || 46 ||
[Analyze grammar]

lagnannirīkṣamāṇāste vācaspatipurogamāḥ |
kanyādānocitantatra babhūvuḥ paramotsavāḥ || 47 ||
[Analyze grammar]

tatropaviṣṭo gargaśca yatrāsti ghaṭikālayam |
yāvaccheṣā ghaṭī tāvatkṛtampraṇavabhāṣaṇam || 48 ||
[Analyze grammar]

puṇyāhampravadangargassamādhre'ñjalimmudā |
pārvvatyakṣatapūrṇaṃ ca vavṛṣe ca śivopari || 49 ||
[Analyze grammar]

tayā sampūjito rudro dadhyakṣatakuśāmbubhiḥ |
paramodāḍhyayā tatra pārvatyā rucirāsyayā || 50 ||
[Analyze grammar]

vilokayantī taṃ śambhuṃ yasyārthe paramantapaḥ |
kṛtampurā mahāprītyā virarāja śivāti sā || 51 ||
[Analyze grammar]

mayā mune tadoktastu gargādimunibhiśca saḥ |
samānarca śivāṃ śambhurlaukikācārasaṃrataḥ || 52 ||
[Analyze grammar]

evaṃ parasparaṃ tau vai pārvvatīparameśvarau |
arcayantau tadānīñca śuśubhāte jaganmayau || 53 ||
[Analyze grammar]

trailokyalakṣmyā saṃvītau nirīkṣantau parasparam |
tadā nīrājitau lakṣmyādibhisstrībhirviśeṣataḥ || 54 ||
[Analyze grammar]

tathā parā vai dvijayoṣitaśca nīrājayāmāsuratho purastriyaḥ |
śivāñca śambhuñca vilokayantyo'vāpurmmudantāssakalā mahotsavam || 55 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śiva himagirigṛhābhyantaragamanotsavavarṇanaṃ nāma saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 47

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: