Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 45 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
etasminnantare tvaṃ hi viṣṇunā prerito drutam |
anukūlayituṃ śaṃbhumayāstannikaṭe mune || 1 ||
[Analyze grammar]

tatra gatvā sa vai rudro bhavatā suprabodhitaḥ |
stotrairnānāvidhaisstutvā devakāryacikīrṣayā || 2 ||
[Analyze grammar]

śrutvā tvadvacanaṃ prītyā śaṃbhunā dhṛtamadbhutam |
svarūpamuttamandivyaṃ kṛpālutvaṃ ca darśitam || 3 ||
[Analyze grammar]

taddṛṣṭvā sundaraṃ śambhuṃ svarūpammanmathā dhikam |
atyahṛṣyo mune tvaṃ hi lāvaṇyaparamāyanam || 4 ||
[Analyze grammar]

stotrairnānāvidhaisstutvā paramānandasaṃyutaḥ |
āgacchastvaṃ mune tatra yatra menā sthitākhilaiḥ || 5 ||
[Analyze grammar]

tatrāgatya suprasanno mune'tipremasaṃkulaḥ |
harṣayaṃstāṃ śailapatnī menāntvaṃ vākyamabravīḥ || 6 ||
[Analyze grammar]

nārada uvāca |
mene paśya viśālākṣi śivarūpamanuttamam |
kṛtā śivena tenaiva sukṛpā karuṇātmanā || 7 ||
[Analyze grammar]

brahmovāca |
śrutvā sā tadvaco menā vismitā śailakāminī |
dadarśa śivarūpantatparamānandadāyakam || 8 ||
[Analyze grammar]

koṭisūryapratīkāśaṃ sarvāvayavasundaram |
vicitravasanaṃ cātra nānābhūṣaṇabhūṣitam || 9 ||
[Analyze grammar]

suprasannaṃ suhāsaṃ ca sulāvaṇyaṃ manoharam |
gaurābhaṃ dyutisaṃyuktaṃ candrarekhāvibhūṣitam || 10 ||
[Analyze grammar]

sarvairdevagaṇaiḥ prītyā viṣṇvādyassevitaṃ tathā |
sūryeṇa cchatritaṃ mūrdhni candreṇa ca viśobhitam || 11 ||
[Analyze grammar]

sarvathā ramaṇīyaṃ ca bhūṣitasya vibhūṣaṇaiḥ |
vāhanasya mahāśobhā varṇituṃ naiva śakyate || 12 ||
[Analyze grammar]

gaṃgā ca yamunā caiva vidhattaḥ sma sucāmare |
siddhayo'ṣṭau purastasya kurvanti sma sunarttanam || 13 ||
[Analyze grammar]

mayā caiva tadā viṣṇurindrādyā hyamarāstathā |
svaṃ svaṃ veṣaṃ susambhūṣya giriśenācaranyutāḥ || 14 ||
[Analyze grammar]

tathā jayeti bhāṣanto nānārūpā gaṇāstadā |
svalaṅkṛtamahāmodā girīśapurato'caran || 15 ||
[Analyze grammar]

siddhāścopasurāssarve munayaśca mahāsukhāḥ |
yayuśśivena suprītāssakalāścāpare tathā || 16 ||
[Analyze grammar]

evandevādayassarve kutūhalasamanvitāḥ |
paraṃbrahma gṛṇantaste svapatnībhiralaṃkṛtāḥ || 17 ||
[Analyze grammar]

viśvāvasumukhāstatra hyapsarogaṇasaṃyutāḥ |
gāyantopyagratastasya paramaṃ śāṅkaraṃ yaśaḥ || 18 ||
[Analyze grammar]

itthaṃ mahotsavastatra babhūva munisa ttama |
nānāvidho maheśe hi śailadvāri ca gacchati || 19 ||
[Analyze grammar]

tasmiṃśca samaye tatra suṣamā yā parātmanaḥ |
varṇituṃ tāṃ viśeṣeṇa kaśśaknoti munīśvara || 20 ||
[Analyze grammar]

tathāvidhaṃ ca tandṛṣṭvā menā citragatā iva |
kṣaṇamāsīttataḥ prītyā provāca vacanaṃ mune || 21 ||
[Analyze grammar]

menovāca |
dhanyā putrī madīyā ca yayā taptaṃ mahattapaḥ |
yatprabhāvānmaheśāna tvaṃ prāpta iha madgṛhe || 22 ||
[Analyze grammar]

mayā kṛtā purā yā vai śivanindā duratyayā |
tāṃ kṣamasva śivāsvāminsuprasanno bhavādhunā || 23 ||
[Analyze grammar]

brahmovāca |
itthaṃ sambhāṣya sā menā saṃstūyendulalāṭakam |
sāñjaliḥ praṇatā śailapriyā lajjāparā'bhavat || 24 ||
[Analyze grammar]

tāvatstriyassamājagmurhitvā kāmānanekaśaḥ |
bahvyastāḥ puravāsinyaśśivadarśanalālasāḥ || 25 ||
[Analyze grammar]

majjanaṃ kurvatī kācittaccūrṇasahitā yayau |
draṣṭuṃ kutūhalāḍhyā ca śaṅkaraṃ girijāvaram || 26 ||
[Analyze grammar]

kācittu svāminassevāṃ sakhīyuktā vihāya ca |
sucāmarakarā prītyāgācchambhordarśanāya vai || 27 ||
[Analyze grammar]

kācittu bālakaṃ hitvā pibantaṃ stanyamādarāt |
atṛptaṃ śaṅkarandraṣṭuṃ yayau darśanalālasā || 28 ||
[Analyze grammar]

raśanāṃ badhnatī kācittayaiva sahitā yayau |
vasanaṃ viparītaṃ vai dhṛtvā kācidyayau tataḥ || 29 ||
[Analyze grammar]

bhojanārthaṃ sthitaṃ kāntaṃ hitvā kācidyayau priyā |
draṣṭuṃ śivāvaraṃ prītyā satṛṣṇā sakutūhalā || 30 ||
[Analyze grammar]

kāciddhaste śalākāṃ ca dhṛtvāṃjanakarā priyā |
añjitvaikākṣi sandraṣṭuṃ yayau śailasutāvaram || 31 ||
[Analyze grammar]

kācittu kāminī pādau rañjayantī hyalaktakaiḥ |
śrutvā ghoṣaṃ ca taddhitvā darśanārthamupāgatā || 32 ||
[Analyze grammar]

ityādi vividhaṃ kāryaṃ hitvā vāsaṃ striyo yayuḥ |
dṛṣṭvā tu śāṃkaraṃ rūpaṃ mohaṃ prāptāstadā'bhavan || 33 ||
[Analyze grammar]

tatastāḥ premasaṃvignāśśivadarśanaharṣitāḥ |
nidhāya hṛdi tanmūrtiṃ vacanaṃ cedamabruvan || 34 ||
[Analyze grammar]

puravāsinya ūcuḥ |
netrāṇi saphalānyāsanhimavatpuravāsinām |
yo yo'paśyadado rūpaṃ tasya vai sārthakaṃ januḥ || 35 ||
[Analyze grammar]

tasyaiva saphalaṃ janma tasyaiva saphalāḥ kriyāḥ |
yena dṛṣṭaśśivassākṣātsarvapāpapraṇāśakaḥ || 36 ||
[Analyze grammar]

pārvatyā sādhitaṃ sarvaṃ śivārthaṃ yattapaḥ kṛtam |
dhanyeyaṃ kṛtakṛtyeyaṃ śivā prāpya śivampatim || 37 ||
[Analyze grammar]

yadīdaṃ yugalaṃ brahmā na yuṃjyācchivayormudā |
tadā ca sakalo'pyasya śramo niṣphalatāmiyāt || 38 ||
[Analyze grammar]

samyak kṛtaṃ tathā cātra yojitaṃ yugmamuttamam |
sarveṣāṃ sārthatā jātā sarvakāryasamudbhavā || 39 ||
[Analyze grammar]

vinā tu tapasā śambhordarśanaṃ durlabhannṛṇām |
darśanācchaṃkarasyaiva sarve yātāḥ kṛtārthatām || 40 ||
[Analyze grammar]

lakṣmīrnārāyaṇaṃ lebhe yathā vai svāminampurā |
tathāsau pārvatī devī haramprāpya subhūṣitā || 41 ||
[Analyze grammar]

brahmāṇaṃ ca yathā lebhe svāminaṃ vai sarasvatī |
tathāsau pārvatī devī haramprāpya subhūṣitā || 42 ||
[Analyze grammar]

vayandhanyāḥ striyassarvāḥ puruṣāssakalā varāḥ |
ye ye paśyanti sarveśaṃ śaṃkaraṃ girijāpatim || 43 ||
[Analyze grammar]

brahmovāca || itthamuktvā tu vacanaṃ candanaiścākṣatairapi |
śivaṃ samarcayāmāsurlājānvavṛṣurādarāt || 44 ||
[Analyze grammar]

tasthustatra striyaḥ sarvā menayā saha sotsukāḥ |
varṇayantyo'dhikambhāgyammenāyāśca girerapi || 45 ||
[Analyze grammar]

kathāstathāvidhāśśṛṇvaṃstadvāmā varṇitāśśubhāḥ |
prahṛṣṭo'bhūtprabhuḥ sarvairmune viṣṇvādibhistadā || 46 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivasundarasvarūpapuravāsyutsavavarṇanaṃ nāma pañcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 45

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: