Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 44 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
saṃjñāṃ labdhā tatassā ca menā śailapriyā satī |
vilalāpātisaṃkṣubdhā tiraskāramathākarot || 1 ||
[Analyze grammar]

tatra tāvatsvaputrāṃśca nininda khalitā muhuḥ |
prathamaṃ sā tataḥ putrī kathayāmāsa durvacaḥ || 2 ||
[Analyze grammar]

|| menovāca |
mune purā tvayā proktaṃ variṣyati śivā śivam |
paścāddhimavataḥ kṛtyaṃ pūjārthaṃ viniveśitam || 3 ||
[Analyze grammar]

tato dṛṣṭaṃ phalaṃ satyaṃ viparītamanarthakam |
mune'dhamāhaṃ durbuddhe sarvathā vañcitā tvayā || 4 ||
[Analyze grammar]

punastayā tapastaptaṃ duṣkaraṃ munibhiśca yat |
tasya labdhaṃ phalaṃ hyetatpaśyatāṃ duḥkhadāyakam || 5 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi ko me duḥkhaṃ vyapohatām |
kulādikaṃ vinaṣṭaṃ me vihitaṃ jīvitaṃ mama || 6 ||
[Analyze grammar]

kva gatā ṛṣayo divyāḥ śmaśrūṇi troṭayāmyaham |
tapasvinī ca yā patnī sā dhūrtā svayamāgatā || 7 ||
[Analyze grammar]

keṣāñcaivāparādhena sarvaṃ naṣṭaṃ mamādhunā |
ityuktvā vīkṣya ca sutāmuvāca vacanaṃ kaṭu || 8 ||
[Analyze grammar]

kiṃ kṛtaṃ te sute duṣṭe karma duḥkhakaraṃ mama |
hema dattvā tvayānītaḥ kāco vai duṣṭayā svayam || 9 ||
[Analyze grammar]

hitvā tu candanaṃ bhūyo lepitaḥ kardamastvayā |
haṃsamuḍḍīya kāko vai gṛhīto hastapañjare || 10 ||
[Analyze grammar]

hitvā brahmajalaṃ dūre pītaṃ kūpodakaṃ tvayā |
sūryaṃ hitvā tu khadyoto gṛhīto yatnatastvayā || 11 ||
[Analyze grammar]

taṇḍulāṃśca tathā hitvā kṛtaṃ vai tuṣabhakṣaṇam |
prakṣipyājyaṃ tathā tailaṃ kāraṇḍaṃ bhuktamādarāt || 12 ||
[Analyze grammar]

siṃhasevāṃ tathā muktvā śṛgālassevitastvayā |
brahmavidyāṃ tathā muktvā kugāthā ca śrutā tvayā || 13 ||
[Analyze grammar]

gṛhe yajñavibhūtiṃ hi dūrīkṛtya sumaṃgalām |
gṛhītaśca citābhasma tvayā putri hyamaṃgalam || 14 ||
[Analyze grammar]

sarvān devavarāṃstyaktvā viṣṇvādīnparameśvarān |
kṛtaṃ tvayā kubuddhyā vai śivārthaṃ tapa īdṛśam || 15 ||
[Analyze grammar]

dhiktvā ca tava buddhiśca dhigrūpaṃ caritaṃ tava |
dhik copadeśakarttāraṃ dhiksakhyāvapi te tathā || 16 ||
[Analyze grammar]

āvāṃ ca dhiktathā putrī yau te janmapravartakau |
dhikte nārada buddhiñca saptarṣīṃśca subuddhidān || 17 ||
[Analyze grammar]

dhikkulaṃ dhikkriyādākṣyaṃ sarvaṃ dhigyatkṛtaṃ tvayā |
gṛhantu dhukṣitaṃ tvetanmaraṇaṃ tu mamaiva hi || 18 ||
[Analyze grammar]

pārvatānāmayaṃ rājā nāyātu nikaṭe mama |
saptarṣayassvayaṃ naiva darśayantu mukhammama || 19 ||
[Analyze grammar]

sādhitaṃ kiñca sarvaistu militvā ghātitaṃ kulam |
vandhyāhaṃ na kathaṃ jātā garbho na galitaḥ katham || 20 ||
[Analyze grammar]

atho na vā mṛtā cāhaṃ putrikā na mṛtā katham |
rakṣasādya kathaṃ no vā bhakṣitā gagane punaḥ || 21 ||
[Analyze grammar]

chedayāmi śiraste'dya kiṃ karomi kalevaraiḥ |
tyaktvā tvāṃ ca kuto yāyāṃ hāhā me jīvitaṃ hatam || 22 ||
[Analyze grammar]

||brahmovāca |
ityuktvā patitā sā ca menā bhūmau vimūrchitā |
vyākulā śokaroṣādyairna gatā bhartṛsannidhau || 23 ||
[Analyze grammar]

hāhākāro mahānāsītta sminkāle munīśvara |
sarve samāgatāstatra kramāttatsannidhau surāḥ || 24 ||
[Analyze grammar]

purā devamune cāhamāgatastu svayaṃ tadā |
māṃ dṛṣṭvā tvaṃ vacastā vai prāvoca ṛṣisattama || 25 ||
[Analyze grammar]

nārada uvāca |
yathārthaṃ suṃdaraṃ rūpaṃ nā jñātaṃ te śivasya vai |
līlayedaṃ dhṛtaṃ rūpaṃ na yathārthaṃ śivena ca || 26 ||
[Analyze grammar]

tasmātkrodhaṃ parityajya svasthā bhava pativrate |
kāryyaṃ kuru haṭhaṃ tyaktvā śivāṃ dehi śivāya ca || 27 ||
[Analyze grammar]

|| brahmovāca |
tadākarṇya vacaste sā menā tvāṃ vākyamabravīt |
uttiṣṭheto gaccha dūraṃ duṣṭādhamavaro bhavān || 28 ||
[Analyze grammar]

ityukte tu tayā deva indrādyāḥ sakalāḥ kramāt |
samāgatya ca dikpālā vacanaṃ cedamabruvan || 29 ||
[Analyze grammar]

|| devā ūcuḥ |
he mene pitṛkanye hi śṛṇvasmadvacanammudā |
ayaṃ vai paramaḥ sākṣācchivaḥ parasukhāvahaḥ || 30 ||
[Analyze grammar]

kṛpayā ca bhavatputryāstapo dṛṣṭvātidussaham |
darśanaṃ dattavāñchambhurvaraṃ sadbhaktavatsalaḥ || 31 ||
[Analyze grammar]

|| brahmovāca |
athovāca surānmenā vilapyāti muhurmuhuḥ |
na deyā tu mayā kanyā giriśāyograrūpiṇe || 32 ||
[Analyze grammar]

kimarthantu bhavantaśca sarve devāḥ prapañcitāḥ |
rūpamasyāḥ parannāma vyarthīkartuṃ samudyataḥ || 33 ||
[Analyze grammar]

ityukte ca tayā tatra ṛṣayassapta eva hi |
ūcuste vaca āgatya vasiṣṭhādyā munīśvara || 34 ||
[Analyze grammar]

saptarṣayaḥ ūcuḥ |
kāryyaṃ sādhayitumprāptāḥ pitṛkanye giripriye |
viruddhaṃ cātra uktārthe kathammanyāmahe vayam || 35 ||
[Analyze grammar]

brahmovāca |
ayaṃ vai paramo lābho darśanaṃ śaṃkarasya yat |
dānapātraṃ sa te bhūtvāgatastava ca maṃdiram || 36 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā taistato menā munivākyaṃ mṛṣākarot |
pratyuvāca ca ruṣṭā sā tānṛṣīñjñānadurbalā || 37 ||
[Analyze grammar]

menovāca |
śastrādyairghātayiṣyehaṃ na hāsye śaṃkarāyatām |
dūraṃ gacchata sarve hi nāgantavyaṃ madantike || 38 ||
[Analyze grammar]

brahmovāca |
ityuktvā virarāmāśu sā vilapyātivihvalā |
hāhākāro mahānāsīttatra tadvṛttato mune || 39 ||
[Analyze grammar]

tato himālayastatrājagāmātisamākulaḥ |
tāñca bodhayituṃ prītyā prāha tattvañca darśayan || 40 ||
[Analyze grammar]

himālaya uvāca |
śṛṇu mene vaco me'dya vikalā'si kathampriye |
ke ke samāgatā gehaṃ kathaṃ caitānvinindasi || 41 ||
[Analyze grammar]

śaṃkaraṃ tvaṃ ca jānāsi rūpaṃ dṛṣṭvāsi vihvalā |
vikaṭaṃ tasya śaṃbhostu nānārūpābhidhasya hi || 42 ||
[Analyze grammar]

sa śaṃkaro mayā jñātassarveṣāṃ pratipālakaḥ |
pūjyānāṃ pūjya evāsau kartānugrahanigrahān || 43 ||
[Analyze grammar]

haṭhaṃ na kuru muñca tvaṃ duḥkhaṃ prāṇapriye'naghe |
uttiṣṭhāraṃ tathā kāryaṃ kartumarhasi suvrate || 44 ||
[Analyze grammar]

yadvai dvāragataśśaṃbhuḥ purā vikaṭarūpadhṛk |
nānālīlāñca kṛtavāñcetayāmi ca tāmimām || 45 ||
[Analyze grammar]

tanmāhātmyaṃ paraṃ dṛṣṭvā kanyāṃ dātuṃ tvayā mayā |
aṃgīkṛtaṃ tadā devi tatpramāṇaṃ kuru priye || 46 ||
[Analyze grammar]

brahmovāca |
ityuktvā so'drinātho hi virarāma tato mune |
tadākarṇya śivāmātā menovāca himālayam || 47 ||
[Analyze grammar]

menovāca |
madvacaḥ śrūyatāṃ nātha tathā kartuṃ tvamarhasi |
gṛhītvā tanujāṃ caināṃ baddhvā kaṇṭhe tu pārvatīm || 48 ||
[Analyze grammar]

adhaḥ pātaya niḥśaṃkaṃ dāsye tāṃ na harāya hi |
tathaināmathavā nātha gatvā vai sāgare sutām || 49 ||
[Analyze grammar]

nimajjaya dayāṃ tyaktvā tato'drīśa sukhī bhava |
yadi dāsyasi putrī tvaṃ rudrāya vikaṭātmane |
tarhi tyakṣyāmyahaṃ svāminniścayena kalevaram || 50 ||
[Analyze grammar]

|| brahmovāca |
ityukte ca tadā tatra vacane menayā haṭhān |
uvāca vacanaṃ ramyaṃ pārvatī svayamāgatā || 51 ||
[Analyze grammar]

pārvatyuvāca |
mātaste viparītā hi buddhirjātā'śubhāvahā |
dharmāvalambanāttvaṃ hi kathandharmaṃ jahāsi vai || 52 ||
[Analyze grammar]

ayaṃ rudro'parassākṣātsarvaprabhava īśvaraḥ |
śambhussurūpassukhadassarvaśrutiṣu varṇitaḥ || 53 ||
[Analyze grammar]

maheśaśśaṃkaraścāyaṃ sarvadevaprabhussvarāṭ |
nānārūpābhidho mātarharibrahmādisevitaḥ || 54 ||
[Analyze grammar]

adhiṣṭhānaṃ ca sarveṣāṃ kartā hartā ca sa prabhuḥ |
nirvikārī trideveśo hyavināśī sanātanaḥ || 55 ||
[Analyze grammar]

yadarthe devatāssarvā āyātā kiṃkarīkṛtāḥ |
dvāri te sotsavāścādya kimato'nyatparaṃ sukham || 56 ||
[Analyze grammar]

uttiṣṭhātaḥ prayatnena jīvitaṃ saphalaṃ kuru |
dehi māṃ tvaṃ śivāyāsmai svāśramaṃ kuru sārthakam || 57 ||
[Analyze grammar]

dehi māṃ parameśāya śaṃkarāya jananyaho |
svīkuru tvamimaṃ mātarvinayamme bravīmi te || 58 ||
[Analyze grammar]

cenna dāsyasi tasmai māṃ na vṛṇe'nyamahaṃ varam |
bhāgaṃ labhetkathaṃ saiṃhaṃ śṛgālaḥ paravaṃcakaḥ || 59 ||
[Analyze grammar]

manasā vacasā mātaḥ karmaṇā ca harastvayam |
mayā vṛto vṛtaścaiva yadicchasi tathā kuru || 60 ||
[Analyze grammar]

brahmovāca |
ityākarṇya śivāvākyaṃ menā śaileśvarapriyā |
suvilapya mahākruddhā gṛhītvā tatkalevaram || 61 ||
[Analyze grammar]

muṣṭibhiḥ kūrparaiścaiva dantāndharṣayatī ca sā |
tāḍayāmāsa tāṃ putrīṃ vihvalātiruṣānvitā || 62 ||
[Analyze grammar]

ye tatra ṛṣayastāta tvadādyāścāpare mune |
taddhastāttāmparicchidya nityurdūrataraṃ tataḥ || 63 ||
[Analyze grammar]

tānvai tathā vidhāndṛṣṭvā bhartsayitvā punaḥ punaḥ |
uvāca śrāvayantī sā durvaco nikhilānpunaḥ || 64 ||
[Analyze grammar]

menovāca |
kiṃ menā hi kariṣye'haṃ duṣṭāṃ grahavatīṃ śivām |
dāsyāmyasyai garantīvraṃ kūpe kṣepsyāmi vā dhruvam || 65 ||
[Analyze grammar]

chetsyāmi kālīmathavā śastrāstrairbhūrikhaṇḍaśaḥ |
nimajjayiṣye vā sindhau svasutāmpārvatīṃ khalu || 66 ||
[Analyze grammar]

athavā svaśarīraṃ hi tyakṣyāmyāśvanyathā dhruvam |
na dāsye śambhave kanyāṃ durgāṃ vikaṭarūpiṇe || 67 ||
[Analyze grammar]

varo'yaṃ kīdṛśo bhīmo'nayā labdhaśca duṣṭayā |
kāritaścopahāso me gireścāpi kulasya hi || 68 ||
[Analyze grammar]

na mātā na pitā bhrātā na bandhurgotrajo'pi hi |
no surūpaṃ na cāturyyaṃ na guhaṃ vāsya kiṃcana || 69 ||
[Analyze grammar]

na vastraṃ nāpyalaṅkārāssahāyāḥ ke'pi tasya na |
vāhanaṃ na śubhaṃ hyasya na vayo na dhanantathā || 70 ||
[Analyze grammar]

na pāvitryaṃ na vidyā ca kīdṛśaḥ kāya ārtidaḥ |
kiṃ vilokya mayā putrī deyāsmai syātsumaṃgalā || 71 ||
[Analyze grammar]

brahmovāca |
ityādi suvilapyātha bahuśo menakā tadā |
rurodoccairmune sā hi duḥkhaśokapariplutā || 72 ||
[Analyze grammar]

athāhandrutamāgatyākathayammenakāṃ ca tām |
śivatattvaṃ ca paramaṃ kujñānaharamuttamam || 73 ||
[Analyze grammar]

brahmovāca |
śrotavyamprītito mene madīyaṃ vacanaṃ śubham |
yasya śravaṇataḥ prītyā kubuddhiste vinaśyati || 74 ||
[Analyze grammar]

śaṅkaro jagataḥ kartā bhartā hartā tathaiva ca |
na tvaṃ jānāsi tadrūpaṃ kathanduḥkhaṃ samīhase || 75 ||
[Analyze grammar]

anekarūpanāmā ca nānā līlākaraḥ prabhuḥ |
sarvasvāmī svatantraśca māyādhīśo'vikalpakaḥ || 76 ||
[Analyze grammar]

iti vijñāya mene tvaṃ śivāndehi śivāya vai |
kuhaṭhantyaja kujñānaṃ sarvakāryavināśanam || 77 ||
[Analyze grammar]

brahmovāca |
ityuktā sā mayā menā vilapantī muhurmuhuḥ |
lajjāṃ kiṃcicchanaistyaktvā mune māṃ vākyamabravīt || 78 ||
[Analyze grammar]

menovāca |
kimarthantu bhavānbrahmanrūpamasya mahāvaram |
vyarthīkaroti kimiyaṃ hanyatāṃ na svayaṃ śivā || 79 ||
[Analyze grammar]

na vaktavyaṃ ca bhavatā śivāya pratidīyatām |
na dāsye'haṃ śivāyaināṃ svasutāmprāṇavallabhām || 80 ||
[Analyze grammar]

brahmovāca |
ityukte tu tadā siddhāḥ sanakādyā mahāmune |
samāgatya mahāprītyā vacanaṃ hīdamabruvan || 81 ||
[Analyze grammar]

siddhā ūcuḥ |
ayamvai paramassākṣācchivaḥ parasukhāvahaḥ |
kṛpayā ca bhavatputryai darśanandattavānprabhuḥ || 82 ||
[Analyze grammar]

|| brahmovāca |
athovāca tu tānmenā vilapya ca muhurmuhuḥ |
na deyā tu mayā samyaggiriśāyograrūpiṇe || 83 ||
[Analyze grammar]

kimarthantu bhavantaśca sarve siddhāḥ prapañcinaḥ |
rūpamasyāḥ paraṃ nāma vyarthīkarttuṃ samudyatāḥ || 84 ||
[Analyze grammar]

ityukte ca tayā tatra mune'haṃ cakito'bhavam |
sarve vismayamāpannā devasiddharṣimānavāḥ || 85 ||
[Analyze grammar]

etasminsamaye tasyā haṭhaṃ śrutvā dṛḍhaṃ mahat |
drutaṃ śivapriyo viṣṇussamāgatyā'bravīdidam || 86 ||
[Analyze grammar]

viṣṇuruvāca |
pitṝṇāṃ ca priyā putrī mānasī guṇasaṃyutā |
patnī himavatassākṣādbrahmaṇaḥ kulamuttamam || 87 ||
[Analyze grammar]

sahāyāstādṛśā loke dhanyā hyasi vadāmi kim |
dharmasyādhārabhūtāsi kathaṃ dharmaṃ jahāsi hi || 88 ||
[Analyze grammar]

devaiśca ṛṣibhiścaiva brahmaṇā vā mayā tathā |
viruddhaṃ kathyate kiṃ nu tvayaiva suvicāryatām || 89 ||
[Analyze grammar]

śivatvaṃ na ca jānāsi nirguṇasya guṇassa hi |
virūpassa surūpo hi sarvasevyassatāṃ gatiḥ || 90 ||
[Analyze grammar]

tenaiva nirmitā devī mūlaprakṛtirīśvarī |
tatpārśve ca tadā tena nirmitaḥ puruṣottamaḥ || 91 ||
[Analyze grammar]

tābhyāṃ cāhaṃ tathā brahmā tataśca guṇarūpataḥ |
avatīrya svayaṃ rudro lokānāṃ hitakārakaḥ || 92 ||
[Analyze grammar]

tato vedāstathā devā yatkiṃciddṛśyate jagat |
sthāvaraṃ jaṃgamaṃ caiva tatsarvaṃ śakarādabhūt || 93 ||
[Analyze grammar]

tadrūpamvarṇitaṃ kena jñāyate kena vā punaḥ |
mayā ca brahmaṇā yasya hyato labdhaśca naiva hi || 94 ||
[Analyze grammar]

ābrahmastambaparyaṃtaṃ yatkiñciddṛśyate jagat |
tatsarvaṃ ca śivaṃ viddhi nātra kāryā vicāraṇā || 95 ||
[Analyze grammar]

sa evedṛksurūpeṇāvatīrṇo nijalīlayā |
śivātapaḥ prabhāvāddhi tava dvāri samāgataḥ || 96 ||
[Analyze grammar]

tasmāttvaṃ himavatpatni duḥkhaṃ muñca śivambhaja |
bhaviṣyati mahānandaḥ kleśo yāsyati saṃkṣayam || 97 ||
[Analyze grammar]

brahmovāca || evamprabodhitāyāstu menakāyā abhūnmune |
tasyāstu komalaṃ kiṃcinmano viṣṇuprabodhitam || 98 ||
[Analyze grammar]

paraṃ haṭhaṃ na tatyāja kanyāndātuṃ harāya na |
svīcakāra tadā menā śivamāyāvimohi tā || 99 ||
[Analyze grammar]

uvāca ca hariṃ menā kiñcidbuddhvā giripriyā |
śrutvā viṣṇuvaco ramyaṃ girijājananī hi sā || 100 ||
[Analyze grammar]

yadi ramyatanussa syāttadā deyā mayā sutā |
nānyathā koṭiśo yatnairvacmi satyandṛḍhaṃ vacaḥ || 101 ||
[Analyze grammar]

brahmovāca |
ityuktvā vacanaṃ menā tūṣṇīmāsa dṛḍhavratā |
śivecchāpreritā dhanyā tathā yākhilamohinī || 102 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatī khaṇḍe menāprabodhavarṇano nāma catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 44

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: