Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
tāta prājña vadedānīṃ saptarṣiṣu gateṣu ca |
kimakārṣīddhimagiristanme kṛtvā kṛpāṃ prabho || 1 ||
[Analyze grammar]

|| brahmovāca |
gateṣu teṣu muniṣu saptasvapi munīśvara |
sārundhatīṣu himavān yadakārṣīdbravīmi te || 2 ||
[Analyze grammar]

tata āmantrya svabhrātṝn mervādīn sasutapriyaḥ |
mahāmanāssa mumude himavān parvateśvaraḥ || 3 ||
[Analyze grammar]

tadājñaptastataḥ prītyā himavān lagna patrikām |
lekhayāmāsa suprītyā gargeṇa svapurodhasā || 4 ||
[Analyze grammar]

atha prasthāpayāmāsa tāṃ śivāya sa patrikām |
nānāvidhāstu sāmagryaḥ svajanairmuditātmabhiḥ || 5 ||
[Analyze grammar]

te janāstatra gatvā ca kailāse śivasannidhim |
daduśśivāya tatpatraṃ tilakaṃ samvidhāya ca || 6 ||
[Analyze grammar]

sanmānitā viśeṣeṇa prabhuṇā ca yathocitam |
sarve te prītimanasa ājagmuśśailasannidhim || 7 ||
[Analyze grammar]

sanmānitānviśeṣeṇa maheśenāgatāñjanān |
dṛṣṭvā suharṣitāñcchailo mumodātīva cetasi || 8 ||
[Analyze grammar]

tato nimantraṇaṃ cakre svabandhūnāṃ pramoditaḥ |
nānādeśasthitānāñca nikhilānāṃ sukhāspadam || 9 ||
[Analyze grammar]

tatassa kārayāmāsa svarṇasaṃgrahamādarāt |
nānāvidhāśca sāmagrīrvivāhakaraṇocitāḥ || 10 ||
[Analyze grammar]

taṇḍulānāṃ bahūñchailān pṛthukānāṃ tathaiva ca |
guḍānāṃ śarkarāṇāñca lavaṇānāṃ tathaiva ca || 11 ||
[Analyze grammar]

kṣīrāṇāṃ ca ghṛtānāñca dadhnāṃ vāpīścakāra saḥ |
yavādidhānyapiṣṭānāṃ laḍḍukānāṃ tathaiva ca || 12 ||
[Analyze grammar]

śaṣkulīnāṃ svastikānāṃ śarkarāṇāṃ tathaiva ca |
amṛtekṣurasānāṃ ca tatra vāpīścakāra saḥ || 13 ||
[Analyze grammar]

bahvīrhaiyaṃgavānāñca hyāsavānāṃ tathaiva ca |
nānā pakvānnasaṃghāṃśca mahāsvādurasāṃstathā || 14 ||
[Analyze grammar]

nānā vyañjanavastūni gaṇadevahitāni ca |
amūlyanānāvastrāṇi vahniśaucāni yāni ca || 19 ||
[Analyze grammar]

maṇiratnaprakārāṇi suvarṇarajatāni ca |
dravyāṇyetāni cānyāni saṃgṛhya vidhipūrvakam || 16 ||
[Analyze grammar]

maṃgalaṃ kartumārebhe girirmaṃgalakṛddine |
saṃskāraṃ kārayāmāsuḥ pārvatyāḥ parvatastriyaḥ || 17 ||
[Analyze grammar]

tā maṃgalaṃ mudā cakrurbhūṣitā bhūṣaṇaiḥ svayam |
puradvijastriyo dṛṣṭvā lokācāraṃ pracakrire || 18 ||
[Analyze grammar]

sotsavaṃ vividhaṃ tatra sumaṃgalapurassaram |
himālayo'pi hṛṣṭātmā kṛtvācāraṃ sumaṃgalam || 19 ||
[Analyze grammar]

sarvabhāvena suprīto bandhuvargāgamotsukaḥ |
etasminnantare tasya bāndhavāśca nimantritāḥ || 20 ||
[Analyze grammar]

ājagmussastriyo hṛṣṭāssasutāssaparicchadāḥ |
tadaiva śṛṇu devarṣe giryyāgamanamādṛtaḥ || 21 ||
[Analyze grammar]

varṇayāmi samāsena śivaprītivivṛddhaye |
devālaya giriryo hi divyarūpadharo mahān || 22 ||
[Analyze grammar]

nānāratnaparibhrājatsamājassaparicchadaḥ |
nānāmaṇimahāratnasāramādāya yatnataḥ || 23 ||
[Analyze grammar]

suveṣālaṃkṛtaḥ śrīmān jagāma sa himālayam |
mandarassarvaśobhāḍhyassanārītanayo giriḥ || 24 ||
[Analyze grammar]

sūpāyanāni saṃgṛhya jagāma vividhāni ca |
astācalopi divyātmā sopāyana udāradhīḥ || 25 ||
[Analyze grammar]

bahuśobhāsamāyukta ājagāma mudānvitaḥ |
udayācala ādāya sadratnāni maṇīnapi || 26 ||
[Analyze grammar]

atyutkṛṣṭaparīvāra ājagāma mahāsukhī |
malayo girirājo hi saparīvāra ādṛtaḥ || 27 ||
[Analyze grammar]

sudivyaracanāyukta āyayau bahusadbalaḥ |
sadyo darduranāmā ca muditassakalatrakaḥ || 28 ||
[Analyze grammar]

bahuśobhānvitastātaḥ yayau himagirergṛham |
niṣadopi prahṛṣṭātmā saparicchada āyayau || 29 ||
[Analyze grammar]

sasutastrīgaṇaḥ prītyā yayau himagirergṛham |
ājagāma mahābhāgyo bhūdharo gandhamādanaḥ || 30 ||
[Analyze grammar]

karavīrastathaivāpi mahāvibhava saṃyutaḥ |
mahendraḥ parvataśreṣṭha ājagāma himālayam ||3 || || 1 ||
[Analyze grammar]

sagaṇassasutastrīko bahuśobhāsamanvitaḥ |
pāriyātro hi hṛṣṭātmā maṇi ratnākarassayut || 32 ||
[Analyze grammar]

sagaṇassaparīvāra āyayau himabhūdharam |
krauñcaḥ parvatarājo hi mahābalaparicchadaḥ |
ājagāma giriśreṣṭhassa mupāyana ādṛtaḥ || 33 ||
[Analyze grammar]

puruṣottamaśailopi saparicchada ādṛtaḥ |
mahopāyanamādāyājagāma himabhūdharam || 34 ||
[Analyze grammar]

nīlaḥ salīlassa sutassastrīko dravyasaṃyutaḥ |
ājagāma himāgasya gṛhamānandasaṃyutaḥ || 35 ||
[Analyze grammar]

trikūṭaścitrakūṭopi veṃkaṭaḥ śrīgiristathā |
gokāmukhī nāradaśca himagehamupāgamat || 36 ||
[Analyze grammar]

vindhyaśca parvataśreṣṭho nānāsampatsamanvitaḥ |
ājagāma prahṛṣṭātmā sadāratanayaśśubhaḥ || 37 ||
[Analyze grammar]

kālaṃjaro mahāśailo bahuharṣasamanvitaḥ |
bahubhassagaṇaḥ prītyājagāmahimabhūdharam || 38 ||
[Analyze grammar]

kailāsastu mahāśailo mahāharṣasamanvitaḥ |
ājagāma kṛpāṃ kṛtvā sarvopari lasatprabhuḥ || 39 ||
[Analyze grammar]

anyepi bhūbhṛto ye hi dvīpeṣvanyeṣvapi dvija |
ihāpi ye'calāssarve āyayuste himālayam || 40 ||
[Analyze grammar]

nimantritā nagāstatra tena pūrvaṃ mudā mune |
āyayurnikhilāḥ prītyā vivāhaśśivayoriti || 41 ||
[Analyze grammar]

tadā sarve samāyātāśśoṇabhadrādayaḥ khalu |
bahuśobhā mahāprītyā vivāhaśśivayoriti || 42 ||
[Analyze grammar]

nadyassarvāssamāyātā nānālaṃkārasaṃyutāḥ |
divya rūpadharāḥ prītyā vivāhaśśivayoriti || 43 ||
[Analyze grammar]

godāvarī ca yamunā brahmastrīrveṇikā tathā |
āyayau himaśailamvai vivāhaśśivayoriti || 44 ||
[Analyze grammar]

gaṃgā tu sumahāprītyā nānālaṃkārasaṃyutā |
divyarūpā yayau prītyā vivāhaśśivayoriti || 45 ||
[Analyze grammar]

narmadā tu mahāmodā rudrakanyā saridvarā |
mahāprītyā jagāmāśu vivāhaśśivayoriti || 46 ||
[Analyze grammar]

āgataistaistataḥ sarvaissarvato himabhūdharam |
saṃkulāsītpurī divyā sarvaśobhāsamanvitā || 47 ||
[Analyze grammar]

mahotsavā lasatketudhvajātoraṇakādhikā |
vitānavinivṛttārkā tathā nānālasatprabhā || 48 ||
[Analyze grammar]

himālayopi suprītyādareṇa vividhena ca |
teṣāṃ cakāra sanmānaṃ tāsāṃ caiva yathāyatham || 49 ||
[Analyze grammar]

sarvānnivāsayāmāsa susthāneṣu pṛthak pṛthak |
sāmagrībhiranekābhistoṣayāmāsa kṛtsnaśaḥ || 50 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pāvatīkhaṇḍe lagnapatrasaṃpreṣaṇasāmagrīsaṃgrahaśailāgamanavarṇanaṃ nāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 37

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: