Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 36 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
vasiṣṭhasya vacaḥ śrutvā sagaṇopi himālayaḥ |
vismito bhāryyayā śailānuvāca sa girīśvaraḥ || 1 ||
[Analyze grammar]

himālaya uvāca |
he mero girirāṭ sahya gandhamādana mandara |
maināka vindhya śailendrāssarve śṛṇuta madvacaḥ || 2 ||
[Analyze grammar]

vasiṣṭho hi vadatyevaṃ kiṃ me kāryyaṃ vicāryyate |
yathā tathā ca śaṃsadhvaṃ nirṇīya manasākhilam || 3 ||
[Analyze grammar]

brahmovāca |
tacchutvā vacanaṃ tasya sumerupramukhāśca te |
procurhimālayaṃ prītyā sunirṇīya mahīdharāḥ || 4 ||
[Analyze grammar]

śailā ūcuḥ |
adhunā kiṃ vimarśena kṛtaṃ kāryyaṃ tathaiva hi |
utpanneyaṃ mahābhāga devakāryārthameva hi || 5 ||
[Analyze grammar]

pradātavyā śivāyeti śivasyārthevatāriṇī |
anayārādhito rudro rudreṇa yadi bhāṣitā || 6 ||
[Analyze grammar]

brahmovāca |
etacchrutvā vacasteṣāmmervādīnāṃ himācalaḥ |
suprasannatarobhūdvai jahāsa girijā hṛdi || 7 ||
[Analyze grammar]

arundhatī ca tāṃ menāṃ bodhayāmāsa kāraṇāt |
nānāvākyasamūhenetihāsairvividhairapi || 8 ||
[Analyze grammar]

atha sā menakā śailapatnī buddhvā prasannadhīḥ |
munīnarundhatīṃ śailaṃ bhojayitvā bubhoja ca || 9 ||
[Analyze grammar]

atha śailavaro jñānī susaṃsevya munīṃśca tām |
uvāca sāñjaliḥ prītyā prasannātmāgatabhramaḥ || 10 ||
[Analyze grammar]

himācala uvāca |
saptarṣayo mahābhāgā vacaḥ śṛṇuta māmakam |
vismayo me gatassarvaśśivayoścaritaṃ śrutam || 11 ||
[Analyze grammar]

madīyaṃ ca śarīramvai patnī menā sutāssutā |
ṛddhissiddhiśca cānyadvai śivasyaiva na cānyathā || 12 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā sa tadā putrīṃ dṛṣṭvā tatsādaraṃ ca tām |
bhūṣayitvā tadaṅgāni ṛṣyutsaṃge nyaveśayet || 13 ||
[Analyze grammar]

uvāca ca punaḥ prītyā śailarāja ṛṣīṃstadā|| |
ayaṃ bhāgo mayā tasmai dātavya iti niścitam || 14 ||
[Analyze grammar]

|| ṛṣaya ūcuḥ |
śaṃkaro bhikṣukastetha svayaṃ dātā bhavān gire |
bhaikṣyañca pārvatī devī kimataḥ paramuttamam || 15 ||
[Analyze grammar]

himavan śikharāṇānte yaddhetossadṛśī gatiḥ |
dhanyastvaṃ sarvaśailānāmadhipassarvato varaḥ || 16 ||
[Analyze grammar]

|| brahmovāca |
evamuktvā tu kanyāyai munayo vimalāśayāḥ |
āśiṣaṃ dattavantaste śivāya sukhadā bhava || 17 ||
[Analyze grammar]

spṛṣṭvā kareṇa tāṃ tatra kalyāṇaṃ te bhaviṣyati |
śuklapakṣe yathā candro varddhantāṃ tvadguṇāstathā || 18 ||
[Analyze grammar]

ityuktvā munayassarve dattvā te giraye mudā |
puṣpāṇi phalayuktāni pratyayaṃ cakrire tadā || 19 ||
[Analyze grammar]

arundhatī tadā tatra menāṃ sā susukhī mudā |
guṇaiśca lobhayāmāsa śivasya paramā satī || 20 ||
[Analyze grammar]

haridrākuṃkumaiśśailaśmaśrūṇi pratyamārjayat |
laukikācāramādhāya maṃgalāyanamuttamam || 21 ||
[Analyze grammar]

tataśca te caturthehni saṃdhāryya lagnamuttamam |
parasparaṃ ca santuṣya saṃjagmuśśivasannidhim || 22 ||
[Analyze grammar]

tatra gatvā śivaṃ natvā stutvā vivi dhasūktibhiḥ |
ūcuḥ sarve vasiṣṭhādyā munayaḥ parameśvaram || 23 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
devadeva mahādeva parameśa mahāprabho |
śṛṇvasmadvacanaṃ prītyā yatkṛtaṃ sevakaistava || 24 ||
[Analyze grammar]

bodhito girirājaśca menā vividhasūktibhiḥ |
setihāsaṃ maheśāna prabuddhosau na saṃśayaḥ || 25 ||
[Analyze grammar]

vākyadattā girīndreṇa pārvatī te hi nānyathā |
udvāhāya pragaccha tvaṃ gaṇairdevaiśca saṃyutaḥ || 26 ||
[Analyze grammar]

gaccha śīghraṃ mahādeva himācalagṛhaṃ prabho |
vivāhaya yathā rītiḥ pārvatīmātmajanmane || 27 ||
[Analyze grammar]

|| brahmovāca |
tacchrutvā vacanaṃ teṣāṃ laukikācāratatparaḥ |
prahṛṣṭātmā maheśānaḥ prahasyedamuvāca saḥ || 28 ||
[Analyze grammar]

maheśa uvāca |
vivāho hi mahābhāgā na dṛṣṭo na śruto mayā |
yathā purā bhavadbhistadvidhiḥ procyo viśeṣataḥ || 29 ||
[Analyze grammar]

|| brahmovāca |
tadākarṇya maheśasya laukikaṃ vacanaṃ śubham |
pratyūcuḥ prahasantaste devadevaṃ sadāśivam || 30 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
viṣṇumāhūya vai śīghraṃ sasamājaṃ viśeṣataḥ |
brahmāṇaṃ sasutaṃ prītyā tathā devaṃ śatakratum || 31 ||
[Analyze grammar]

tathā ṛṣigaṇānsarvān yakṣagandharvakinnarān |
siddhān vidyādharāṃścaiva tathā caivāpsarogaṇān || 32 ||
[Analyze grammar]

etāṃścānyānprabho sarvānānaya sveha sādaram |
sarvaṃ saṃsādhayiṣyanti tvatkāryyaṃ te na saṃśayaḥ || 33 ||
[Analyze grammar]

brahmovāca |
ityuktvā sapta ṛṣayastadājñāṃ prāpya te mudā |
svadhāma prayayussarve śaṃsantaḥ śaṅkarīṃ gatim || 34 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe saptaṛṣivacanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 36

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: