Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nārada uvāca |
gateṣu teṣu deveṣu vidhi viṣṇvādikeṣu ca |
sarveṣu muniṣu prītyā kiṃ babhūva tataḥ param || 1 ||
[Analyze grammar]

kiṃ kṛtaṃ śaṃbhunā tāta varaṃ dātuṃsamāgataḥ |
kiyatkālena ca kathaṃ tadvada prītimāvahan || 2 ||
[Analyze grammar]

|| brahmovāca |
gateṣu teṣu deveṣu brahmādiṣu nijāśramam |
tattapassu parīkṣārthaṃ samādhistho'bhavadbhavaḥ || 3 ||
[Analyze grammar]

svātmānamātmanā kṛtvā svātmanyeva vyaciṃtayat |
parātparataraṃ svasthaṃ nirmāya niravagraham || 4 ||
[Analyze grammar]

tadvastubhūto bhagavānīśvaro vṛṣabhadhvajaḥ |
avijñātagatissūtissa haraḥ parameśvaraḥ || 5 ||
[Analyze grammar]

brahmovāca |
girijā hi tadā tāta tatāpa paramaṃ tapaḥ |
tapasā tena rudro'pi paraṃ vismayamāgataḥ || 6 ||
[Analyze grammar]

samādheścalitasso'bhūdbhaktādhīno'pi nānyathā |
vasiṣṭhādīnmunīnsapta sasmāra sūtikṛddharaḥ || 7 ||
[Analyze grammar]

saptāpi munayaśśīghramāyayussmṛti mātrataḥ |
prasannavadanāḥ sarve varṇayaṃto vidhiṃ bahu || 8 ||
[Analyze grammar]

praṇamya taṃ maheśānaṃ tuṣṭuvurharṣanirbharāḥ |
vāṇyā gadgadayā baddhakarā vinatakaṃdharāḥ || 9 ||
[Analyze grammar]

saptarṣaya ūcuḥ |
devadeva mahādeva karuṇāsāgara prabho |
jātā vayaṃ sudhanyā hi tvayā yadadhunā smṛtāḥ || 10 ||
[Analyze grammar]

kimarthaṃ saṃsmṛtā vātha śāsanaṃ dehi taddhi naḥ |
svadāsasadṛśīṃ svāminkṛpāṃ kuru namo'stu te || 11 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya nīnāṃ tu vijñaptiṃ karuṇānidhiḥ |
provāca vihasanprītyā protphullanayanāmbujaḥ || 12 ||
[Analyze grammar]

|| maheśvara uvāca |
he saptamunayastātāśśṛṇutāraṃ vaco mama |
asmaddhitakarā yūyaṃ sarvajñānavicakṣaṇāḥ || 13 ||
[Analyze grammar]

tapaścarati deveśī pārvatī girijā'dhunā |
gaurīśikharasaṃjñe hi pārvate dṛḍhamānasā || 14 ||
[Analyze grammar]

māṃ patiṃ prāptukāmā hi sā sakhīsevitā dvijāḥ |
sarvānkāmānvihāyānyānparaṃ niścayamāgatā || 15 ||
[Analyze grammar]

tatra gacchata yūyaṃ macchāsanānmunisattamāḥ |
parīkṣāṃ dṛḍhatāyāstatkuruta premacetasaḥ || 16 ||
[Analyze grammar]

sarvathā chalasaṃyuktaṃ vacanīyaṃ vacaśca vaḥ |
na saṃśayaḥ prakartavyaśśāsanānmama suvratāḥ || 17 ||
[Analyze grammar]

||brahmovāca |
ityājñaptāśca munayo jagmustatra drutaṃ hi te |
yatra rājati sā dīptā jaganmātā nagātmajā || 18 ||
[Analyze grammar]

tatra dṛṣṭvā śivā sākṣāttapaḥsiddhirivāparā |
mūrtā paramatejaskā vilasaṃtī sutejasā || 19 ||
[Analyze grammar]

hṛdā praṇamya tāṃ te tu ṛṣayassapta suvratāḥ |
sannatā vacanaṃ procuḥ pūjitāśca viśeṣataḥ || 20 ||
[Analyze grammar]

|| ṛṣaya ūcuḥ |
śṛṇu śailasute devī kimarthaṃ tapyate tapaḥ |
icchasi tvaṃ suraṃ kaṃ ca kiṃ phalaṃ tadvadādhunā || 21 ||
[Analyze grammar]

brahmovāca |
ityuktā sā śivā devī girīṃdratanayā dvijaiḥ |
pratyuvāca vacassatyaṃ sugūḍhamapi tatpuraḥ || 22 ||
[Analyze grammar]

|| pārvatyuvāca |
munīśvarāssaṃśṛṇuta madvākyaṃ prītito hṛdā |
bravīmi svavicāraṃ vai ciṃtito yo dhiyā svayā || 23 ||
[Analyze grammar]

kariṣyatha prahāsaṃ me śrutvā vāco hyasaṃbhavāḥ |
saṃkoco varṇanādviprā bhavatyeva karomi kim || 24 ||
[Analyze grammar]

idaṃ mano hi sudṛḍhamavaśaṃ parakarmakṛt |
jalopari mahābhittiṃ cikīrṣati mahonnatām || 25 ||
[Analyze grammar]

surarṣeśśāsanaṃ prāpya karomi sudṛḍhaṃ tapaḥ |
rudraḥ patirbhavenme hi vidhāyeti manoratham || 26 ||
[Analyze grammar]

apakṣo manmanaḥ pakṣī vyomni uḍḍīyate haṭhāt |
tadāśāṃ śaṃkarasvāmī piparttu karuṇānidhiḥ || 27 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacastasyā vihasya munayaśca te |
saṃmānya girijāṃ prītyā procuśchalavaco mṛṣā || 28 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
na jñātaṃ tasya caritaṃ vṛthāpaṇḍitamāninaḥ |
devarṣeḥ kūramanasaḥ sujñā bhūtvāpyagātmaje || 29 ||
[Analyze grammar]

nāradaḥ kūṭavādī ca paracittapramaṃthakaḥ |
tasya vārttāśravaṇato hānirbhavati sarvathā || 30 ||
[Analyze grammar]

tatra tvaṃ śṛṇu sadbudhyā cetihāsaṃ suśobhitam |
kramāttvāṃ bodhayaṃto hi prītyā tamupadhāraya || 31 ||
[Analyze grammar]

brahmaputro hi yo dakṣassuṣuve piturājñayā |
svapatnyāmayutaṃ putrānayuṃkta tapasi priyān || 32 ||
[Analyze grammar]

te sutāḥ paścimāṃ diśi nārāyaṇasaro gatāḥ |
taporthe te pratijñāya nāradastatra vai yayau || 33 ||
[Analyze grammar]

kūṭopadeśamāśrāvya tatra tānnārado muniḥ |
tadājñayā ca te sarve piturna gṛhamāyayuḥ || 34 ||
[Analyze grammar]

tacchrutvā kupito dakṣaḥ pitrāśvāsitamānasaḥ |
utpādya putrānprāyuṃkta sahasrapramitāṃstataḥ || 35 ||
[Analyze grammar]

te'pi tatra gatāḥ putrāstaporthaṃ piturājñayā |
nārado'pi yayau tatra punastatsvopadeśakṛt || 36 ||
[Analyze grammar]

dadau tadupadeśaṃ te tebhyo bhrātṛpathaṃ yayuḥ |
āyayurna piturgehaṃ bhikṣuvṛttiratāśca te || 37 ||
[Analyze grammar]

itthaṃ nāradasadvṛttirviśruttā śailakanyake |
anyāṃ śṛṇu hi tadvṛttiṃ vairāgyakaraṇīṃ nṛṇām || 38 ||
[Analyze grammar]

vidyādharaścitraketuryo babhūva purākarot |
svopadeśamayaṃ dattvā tasmai śūnyaṃ ca tadgṛham || 39 ||
[Analyze grammar]

prahlādāya svopadeśānhiraṇyakaśipoḥ param |
dattvā dukhaṃ dadau cāyaṃ parabuddhiprabhedakaḥ || 40 ||
[Analyze grammar]

muninā nijavidyā yacchrāvitā karṇarocanā |
sa svagehaṃ vihāyāśu bhikṣāṃ carati prāyaśaḥ || 41 ||
[Analyze grammar]

nārado malinātmā hi sarvado jjvaladehavān |
jānīmastaṃ viśeṣeṇa vayaṃ tatsahavāsinaḥ || 42 ||
[Analyze grammar]

bakaṃ sādhuṃ varṇayaṃti na matsyānatti sarvathā |
sahavāsī vijānīyāccaritraṃ sahavāsinām || 43 ||
[Analyze grammar]

labdhvā tadupadeśaṃ hi tvamapi prājñasaṃmatā |
vṛthaiva mūrkhībhūtā tu tapaścarasi duṣkaram || 44 ||
[Analyze grammar]

yadarthamīdṛśaṃ bāle karoṣi vipulaṃ tapaḥ |
sadodāsī nirvikāro madanārirnasaṃśayaḥ || 45 ||
[Analyze grammar]

amaṃgalavapurdhārī nirlajjo'sadano'kulī |
kuveṣī pretabhūtādisaṃgī nagnau hi śūlabhṛt || 46 ||
[Analyze grammar]

sa dhūrtastava vijñānaṃ vināśya nijamāyayā |
mohayāmāsa sadyuktyā kārayāmāsa vai tapaḥ || 47 ||
[Analyze grammar]

īdṛśaṃ hi varaṃ labdhvā kiṃ sukhaṃ saṃbhaviṣyati |
vicāraṃ kuru deveśi tvameva girijātmaje || 46 ||
[Analyze grammar]

prathamaṃ dakṣajāṃ sādhvī vivāhya sudhiyā satīm |
nirvāhaṃ kṛtavānnaiva mūḍhaḥ kiṃciddināni hi || 49 ||
[Analyze grammar]

tāṃ tathaiva sa vai doṣaṃ dattvātyākṣītsvayaṃ prabhuḥ |
dhyāyansvarūpa makalamaśokamaramatsukhī || 50 ||
[Analyze grammar]

ekalaḥ paranirvāṇo hyasaṃgo'dvaya eva ca |
tena nāryāḥ kathaṃ devi nirvāhaḥ saṃbhaviṣyati || 51 ||
[Analyze grammar]

adyāpi śāsanaṃ prāpya gṛhamāyāhi durmatim |
tyajāsmākaṃ mahābhāge bhaviṣyati ca śaṃ tava || 52 ||
[Analyze grammar]

tvadyogyo hi varo viṣṇussarvasadguṇavānprabhuḥ |
vaikuṇṭhavāsī lakṣmīśo nānākrīḍāviśāradaḥ || 53 ||
[Analyze grammar]

tena te kārayiṣyāmo vivāhaṃ sarvasaukhyadam |
itīdṛśaṃ tyaja haṭhaṃ sukhitā bhava pārvati || 54 ||
[Analyze grammar]

brahmovāca |
ityedaṃ vacanaṃ śrutvā pārvatī jagadambikā |
vihasya ca punaḥ prāha munīnjñāna viśāradān || 55 ||
[Analyze grammar]

pārvatyuvāca |
satyaṃ bhavadbhiḥ kathitaṃ svajñānena munīśvarāḥ |
paraṃtu me haṭho naiva mukto bhavati vai dvijāḥ || 56 ||
[Analyze grammar]

svatanoḥ śailajātatvātkāṭhinyaṃ sahajaṃ sthitam |
itthaṃ vicārya sudhiyā māṃ niṣeddhuṃ na cārhatha || 57 ||
[Analyze grammar]

surarṣervacanaṃ pathyaṃ tyakṣye naiva kadācana |
gurūṇāṃ vacanaṃ pathyamiti vedavido viduḥ || 58 ||
[Analyze grammar]

gurūṇāṃ vacanaṃ satyamiti yeṣāṃ dṛḍhā matiḥ |
teṣāmihāmutra sukhaṃ paramaṃ nāsukhaṃ kvacit || 59 ||
[Analyze grammar]

gurūṇāṃ vacanaṃ satyamiti yaddhṛdaye na dhīḥ |
ihāmutrāpi teṣāṃ hi dukhaṃ na ca sukhaṃ kvacit || 60 ||
[Analyze grammar]

sarvathā na parityājyaṃ gurūṇāṃ vacanaṃ dvijāḥ |
gṛhaṃ vasedvā śūnyaṃ syānme haṭhassukhadassadā || 61 ||
[Analyze grammar]

yadbhavadbhissubhaṇitaṃ vacanaṃ munisattamāḥ |
tadanyathā tadvivekaṃ varṇayāmi samāsataḥ || 62 ||
[Analyze grammar]

guṇālayo vihārī ca viṣṇussatyaṃ prakīrtitaḥ |
sadāśivo'guṇaḥ proktastatra kāraṇa mucyate || 63 ||
[Analyze grammar]

śivo brahmāvikāraḥ sa bhaktahetordhṛtākṛtiḥ |
prabhutāṃ laukikīṃ naiva saṃdarśayitumicchati || 64 ||
[Analyze grammar]

ataḥ paramahaṃsānāṃ dhāryaye supriyā gatiḥ |
avadhūtasvarūpeṇa parānaṃdena śaṃbhunā || 65 ||
[Analyze grammar]

bhūṣūṇādirucirmāyārliptānāṃ brahmaṇo na ca |
sa prabhurnirguṇo'jo nirmāyo'lakṣyagatirvirāṭ || 66 ||
[Analyze grammar]

dharmajātyādibhiśśambhurnānugṛhṇāti va dvijāḥ |
guroranugraheṇaiva śivaṃ jānāmi tattvataḥ || 67 ||
[Analyze grammar]

cecchivassa hi me viprā vivāhaṃ na kariṣyati |
avivāhā sadāhaṃ syāṃ satyaṃ satyaṃ vadāmyaham || 68 ||
[Analyze grammar]

udayati yadi bhānuḥ paścime digvibhāge pracalati yadi meruśśītatāṃ yāti vahniḥ |
vikasati yadi padmaṃ parvatāgre śilāyāṃ na hi calati haṭho me satyametadbravīmi || 69 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā tānpraṇamyāśu munīnsā parvatātmajā |
virarāma śivaṃ smṛtvā nirvikāreṇa cetasā || 70 ||
[Analyze grammar]

ṛṣayo'pītthamājñāya girijāyāssuniścayam |
procurjayagiraṃ tatra daduścāśiṣamuttamām || 71 ||
[Analyze grammar]

atha prāṇamya tāṃ devīṃ munayo hṛṣṭamānasāḥ |
śivasthānaṃ drutaṃ jagmustatparīkṣākarā mune || 72 ||
[Analyze grammar]

tatra gatvā śivaṃ natvā vṛttāṃtaṃ vinivedya tam |
tadājñāṃ samanuprāpya svarlokaṃ jagmurādarāt || 73 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe saptarṣiṃkṛtaparīkṣāvarṇano nāma paṃcaviśo'dhyāya || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 25

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: