Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| devā ūcuḥ |
namo rudrāya devāya madanāṃtakarāya ca |
stutyāya bhūribhāsāya trinetrāya namonamaḥ || 1 ||
[Analyze grammar]

śipiviṣṭāya bhīmāya bhīmākṣāya namonamaḥ |
mahādevāya prabhave triviṣṭapataye namaḥ || 2 ||
[Analyze grammar]

tvaṃ nāthaḥ sarvalokānāṃ pitā mātā tvamīśvaraḥ |
śaṃbhurīśaśśaṃkarosi dayālustvaṃ viśeṣataḥ || 3 ||
[Analyze grammar]

tvaṃ dhātā sarvajagatāṃ trātumarhasi naḥ prabho |
tvāṃ vinā kassamarthosti duḥkhanāśe maheśvara || 4 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacasteṣāṃ surāṇāṃ nandikeśvaraḥ |
kṛpayā parayā yukto vijñaptuṃ śaṃbhumārabhat || 5 ||
[Analyze grammar]

|| naṃdikeśvara uvāca |
viṣṇvādayassuragaṇā munisiddhasaṃghāstvāṃ draṣṭumeva suravaryya viśeṣayaṃti |
kāryārthino'suravaraiḥ paribhartsya mānāssamyak parābhavapadaṃ paramaṃ prapannāḥ || 6 ||
[Analyze grammar]

tasmāttvayā hi sarveśa trātavyā munayassurāḥ |
dīnabaṃdhurviśeṣeṇa tvamukto bhaktavatsalaḥ || 7 ||
[Analyze grammar]

|| brahmovāca |
evaṃ dayāvatā śaṃbhurvijñapto naṃdinā bhṛśam |
śanaiśśanairuparamaddhyānādunmīlya cākṣiṇī || 8 ||
[Analyze grammar]

īśo'thoparataśśaṃbhustadā paramakovidaḥ |
samādheḥ paramātmāsau surānsarvānuvāca ha || 9 ||
[Analyze grammar]

śaṃbhuruvāca |
kasmādyūyaṃ samāyātā matsamīpaṃ sureśvaraḥ |
haribrahmādayassarve brūta kāraṇamāśu tat || 10 ||
[Analyze grammar]

brahmovāca |
iti śrutvā vacaśśambhossarve devā mudā'nvitāḥ |
viṣṇorvilokayāmāsurmukhaṃ vijñaptihetave || 11 ||
[Analyze grammar]

atha viṣṇurmahābhakto devānāṃ hitakārakaḥ |
madīritamuvācedaṃ surakāryaṃ mahattaram || 12 ||
[Analyze grammar]

tārakeṇa kṛtaṃ śaṃbho devānāṃ paramādbhutam |
kaṣṭātkaṣṭataraṃ devā vijñaptuṃ sarva āgatāḥ || 13 ||
[Analyze grammar]

he śaṃbho tava putreṇaurasena hi bhaviṣyati |
nihatastārako daityo nānyathā mama bhāṣitam || 14 ||
[Analyze grammar]

vicāryyetthaṃ mahādeva kṛpāṃ kuru namo'stu te |
devānsamuddhara svāmin kaṣṭāttārakanirmitāt || 15 ||
[Analyze grammar]

tasmāttvayā girijā deva śaṃbho grahītavyā pāṇinā dakṣiṇena |
pāṇigraheṇaiva mahānubhāvāṃ dattāṃ girīṃdreṇa ca tāṃ kuruṣva || 16 ||
[Analyze grammar]

viṣṇostadvacanaṃ śrutvā prasanno hyabravīcchivaḥ |
darśayan sadgatiṃ teṣāṃ sarveṣāṃ yogatatparaḥ || 17 ||
[Analyze grammar]

śiva uvāca |
yadā me svīkṛtā devī girijā sarvasuṃdarī |
tadā sarve sureṃdrāśca munayo ṛṣayastadā || 18 ||
[Analyze grammar]

sakāmāśca bhaviṣyanti na kṣamāśca pare pathi |
jīvayiṣyati durgā sā pāṇigrahaṇatassmaram || 19 ||
[Analyze grammar]

madano hi mayā dagdhassarveṣāṃ kāryyasiddhaye || |
brahmaṇo vacanādviṣṇo nātra kāryā vicāraṇā || 20 ||
[Analyze grammar]

evaṃ vimṛśya manasā kāryākāryavyavasthitau |
sudhīḥ sarvaiśca deveṃdra haṭhaṃ no kartumarhasi || 21 ||
[Analyze grammar]

dagdhe kāme mayā viṣṇo surakāryaṃ mahat kṛtam |
sarve tiṣṭhaṃtu niṣkāmā mayā saha suniścitam || 22 ||
[Analyze grammar]

yathā'haṃ ca surāssarve tathā yūyamayatnataḥ |
tapaḥ paramasaṃyuktāḥ kariṣyadhvaṃ suduṣkaram || 23 ||
[Analyze grammar]

yūyaṃ samādhinā tena madanena vinā surāḥ |
paramānaṃdasaṃyuktā nirvikārā bhavaṃtu vai || 24 ||
[Analyze grammar]

purāvṛttaṃ smarakṛtaṃ vismṛtaṃ yadvidhe hare |
mahendra munayo devā yattatsarvaṃ vimṛśyatām || 25 ||
[Analyze grammar]

mahādhanurdhareṇaiva madanena haṭhātsurāḥ |
sarveṣāṃ dhyānavidhvaṃsaḥ kṛtastena purāpurā || 26 ||
[Analyze grammar]

kāmo hi narakāyaiva tasmāt krodhobhijāyate |
krodhādbhavati saṃmoho mohācca bhraṃśate tapaḥ || 27 ||
[Analyze grammar]

kāmakrodhau parityājyau bhavadbhissurasattamaiḥ |
sarvaireva ca maṃtavyaṃ madvākyaṃ nānyathā kvacit || 28 ||
[Analyze grammar]

|| brahmovāca |
evaṃ viśrāvya bhagavān mahādevo vṛṣadhvajaḥ |
surān pravācayāmāsa vidhiviṣṇū tathā munīm || 29 ||
[Analyze grammar]

tūṣṇīṃbhūto'bhavacchaṃbhurdhyānamāśritya vai punaḥ |
āste purā yathā sthāṇurgaṇaiśca parivāritaḥ || 30 ||
[Analyze grammar]

svātmānamātmanā śaṃbhurātmanyeva vyaciṃtayat |
niraṃjanaṃ nirābhāsaṃ nirvikāraṃ nirāmayam || 31 ||
[Analyze grammar]

parātparataraṃ nityaṃ nirmamaṃ niravagraham |
śabdātītaṃ nirguṇaṃ ca jñānagamyaṃ parātparam || 32 ||
[Analyze grammar]

evaṃ svarūpaṃ paramaṃ ciṃtayan dhyānamāsthitaḥ |
paramānaṃdasaṃmagno babhūva bahusūtikṛt || 33 ||
[Analyze grammar]

dhyānasthitaṃ ca sarveśaṃ dṛṣṭvā sarve divaukasaḥ |
hari śakrādayassarve naṃdinaṃ procurānatāḥ || 34 ||
[Analyze grammar]

|| devā ūcuḥ |
kiṃ vayaṃ karavāmādya virakto dhyānamāsthitaḥ |
śaṃbhustvaṃ śaṃkara sakhassarvajñaḥ śucisevakaḥ || 35 ||
[Analyze grammar]

kenopāyena giriśaḥ prasannaḥ syādgaṇādhipa |
tadupāyaṃ samācakṣva vayaṃ tvaccharaṇaṃ gatāḥ || 36 ||
[Analyze grammar]

|| brahmovāca |
iti vijñāpito devairmune harṣādibhistadā |
pratyuvāca surāṃstānsa naṃdī śaṃbhupriyo gaṇaḥ || 37 ||
[Analyze grammar]

naṃdīśvara uvāca |
he hare he vidhe śakranirjarā munayastathā |
śṛṇudhvaṃ vacanaṃ me hi śivasaṃtoṣakārakam || 38 ||
[Analyze grammar]

yadi vo haṭha evādya śiva dāraparigrahe |
atidīnatayā sarve sunutiṃ kurutādarāt || 39 ||
[Analyze grammar]

bhaktervaśyo mahādevo na sādhāraṇatasturāḥ |
akāryamapi sadbhaktyā karoti parameśvaraḥ || 40 ||
[Analyze grammar]

evaṃ kuruta sarve hi vidhiviṣṇumukhāḥ surāḥ |
yathāgatena mārgeṇānyathā gacchata mā ciram || 41 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasya mune viṣṇvādayassurāḥ |
tatheti mattvā suprītyā śaṃkaraṃ tuṣṭuvurhi te || 42 ||
[Analyze grammar]

devadeva mahādeva karuṇāsāgara prabho |
samuddhara mahākleśāttrāhi naśśaraṇāgatān || 43 ||
[Analyze grammar]

brahmovāca |
ityevaṃ bahudīnoktyā tuṣṭuvuśśaṃkaraṃ surāḥ |
rurudussusvaraṃ sarve premavyākulamānasaḥ || 45 ||
[Analyze grammar]

harirmayā sudīnoktyā suvijñaptaṃ cakāra ha |
saṃsmaranmanasā śaṃbhuṃ bhaktyā paramayānvitaḥ || 45 ||
[Analyze grammar]

brahmovāca |
surairevaṃ stutaśśaṃbhurhariṇā ca mayā bhṛśam |
bhaktavātsalyato dhyānādviratobhūnmaheśvaraḥ || 46 ||
[Analyze grammar]

uvāca suprasannātmā haryādīnharṣayanharaḥ |
vilokya karuṇādṛṣṭyā śaṃkaro bhaktavatsalaḥ || 47 ||
[Analyze grammar]

śaṃkara uvāca |
he hare he vidhe devāśśakrādyā yugapatsame |
kimarthamāgatā yūyaṃ satyaṃ brūta mamāgrataḥ || 48 ||
[Analyze grammar]

hariruvāca |
sarvajñastvaṃ maheśāna tvaṃtaryāmyakhileśvaraḥ |
kiṃ na jānāsi cittasthaṃ tathā vacmyapi śāsanāt || 49 ||
[Analyze grammar]

tārakāsurato duḥkhaṃ saṃbhūtaṃ vividhaṃ mṛḍa |
sarveṣāṃ nastadarthaṃ hi prasanno'kāri vai suraiḥ || 50 ||
[Analyze grammar]

śivā sā janitā śailāttvadarthaṃ hi himālayāt |
tasyāṃ tvadudbhavātputrāttasya mṛtyurna cānyathā || 51 ||
[Analyze grammar]

iti datto brahmaṇā hi tasmai daityāya yadvaraḥ |
tadanyasmādamṛtyussa bādhate nikhilaṃ jagat || 52 ||
[Analyze grammar]

nāradasya nirdeśātsā karoti kaṭhinaṃ tapaḥ |
tattejasākhilaṃ vyāptaṃ trailokyaṃ sacarācaram || 53 ||
[Analyze grammar]

varaṃ dātuṃ śivāyai hi gaccha tvaṃ parameśvara |
devaduḥkhaṃ jahi svāminnasmākaṃ sukhamāvaha || 54 ||
[Analyze grammar]

devānāṃ me mahotsāho hṛdaye cāsti śaṃkara |
vivāhaṃ tava saṃdraṣṭuṃ tattvaṃ kuru yathocitam || 55 ||
[Analyze grammar]

ratyai yadbhavatā datto varastasya parātpara |
prāpto'vasara evāśu saphalaṃ svapaṇaṃ kuru || 56 ||
[Analyze grammar]

brahmovāca |
ityuktvā taṃ praṇamyaiva viṣṇurdevā maharṣayaḥ |
saṃstūya vividhaistotraissaṃtasthustatpuro'khilāḥ || 57 ||
[Analyze grammar]

bhaktādhīnaḥ śaṃkaro'pi śrutvā devavacastadā |
vihasya pratyuvācāśu vedamaryādarakṣakaḥ || 58 ||
[Analyze grammar]

|| śaṃkara uvāca |
he hare he vidhe devāśśṛṇutādarato'khilāḥ |
yathocitamahaṃ vacmi saviśeṣaṃ vivekataḥ || 59 ||
[Analyze grammar]

nocitaṃ hi vidhānaṃ vai vivāhakaraṇaṃ nṛṇām |
mahānigaḍasaṃjño hi vivāho dṛḍhabandhanaḥ || 60 ||
[Analyze grammar]

kusaṃgā bahavo loke strīsaṃgastatra cādhikaḥ |
uddharetsakalabaṃdhairna strīsaṃgātpramucyate || 61 ||
[Analyze grammar]

lohadārumayaiḥ pāśairdṛḍhaṃ baddho'pi mucyate |
stryādipāśasusaṃbaddho mucyate na kadācana || 62 ||
[Analyze grammar]

varddhaṃte viṣayāśśaśvanmahābaṃdhanakāriṇaḥ |
viṣayākrāṃtamanasassvapne mokṣo'pi durlabhaḥ || 63 ||
[Analyze grammar]

sukhamicchatu cetprājño vidhivadviṣayāṃstyajet |
viṣavadviṣayānāhurviṣayairyairnihanyate || 64 ||
[Analyze grammar]

jano viṣayiṇā sākaṃ vārtātaḥ patati kṣaṇāt |
viṣayaṃ prāhurācāryāssitāliteṃdravāruṇīm || 65 ||
[Analyze grammar]

yadyapyevaṃ hi jānāmi sarvaṃ jñānaṃ viśeṣataḥ |
tathāpyahaṃ kariṣyāmi prārthanāṃ saphalāṃ ca vaḥ || 66 ||
[Analyze grammar]

bhaktādhīno'hamevāsmi tadvaśātsarvakārya kṛt |
ayathocitakartā hi prasiddho bhuvanatraye || 67 ||
[Analyze grammar]

kāmarūpādhipasyaiva paṇaśca saphalaḥ kṛtaḥ |
sudakṣiṇasya bhūpasya bhaimabaṃdhagatasya hi || 68 ||
[Analyze grammar]

gautamakleśakartāhaṃ tryaṃbakātmā sukhāvahaḥ |
tatkaṣṭapradaduṣṭānāṃ śāpadāyī viśeṣataḥ || 69 ||
[Analyze grammar]

viṣaṃ pītaṃ surārthaṃ hi bhaktavatsalabhāvadhṛk |
devakaṣṭaṃ hṛtaṃ yatnātsarvadaiva mayā surāḥ || 70 ||
[Analyze grammar]

bhaktārthamasahaṃ kaṣṭaṃ bahuśo bahuyatnataḥ |
viśvānara munerduḥkhaṃ hṛtaṃ gṛhapatirbhavan || 71 ||
[Analyze grammar]

kiṃ bahūktena ca hare vidhe satyaṃ bravīmyaham |
matpaṇo'stīti yūyaṃ vai sarve jānītha tattvataḥ || 72 ||
[Analyze grammar]

yadā yadā vipattirhi bhaktānāṃ bhavati kvacit |
tadā tadā haramyāśu tatkṣaṇātsarvaśassadā || 73 ||
[Analyze grammar]

jāne'haṃ tārakādduḥkhaṃ sarveṣāṃ vassamutthitam |
asurā ttaddhariṣyāmi satyaṃsatyaṃ vadāmyaham || 74 ||
[Analyze grammar]

nāsti yadyapi me kācidvihārakaraṇe ruciḥ |
vivāhayiṣye girijā putrotpādanahetave || 75 ||
[Analyze grammar]

gacchata svagṛhāṇyeva nirbhayāssakalāḥ surāḥ |
kāryaṃ vassādhayiṣyāmi nātra kāryā vicāraṇā || 76 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā maunamāsthāya samādhistho'bhavaddharaḥ |
sarve viṣṇvādayo devāssvadhāmāni yayurmune || 77 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pārvatīvivāhasvīkāro nāma caturviśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 24

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: