Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
evaṃ tapatyāṃ pārvatyāṃ śivaprāptau munīśvara |
cirakālo vyatīyāya prādurbhūto haro na hi || 1 ||
[Analyze grammar]

himālayastadāgatya pārvatīṃ kṛtaniścayām |
sabhāryassasutāmātya uvāca parameśvarīm || 2 ||
[Analyze grammar]

himālaya uvāca |
mā khidyatāṃ mahābhāge tapasānena pārvatī |
rudro na dṛśyate bāle virakto nātra saṃśayaḥ || 3 ||
[Analyze grammar]

tvaṃ tanvī sukumārāṃgī tapasā ca vimohitā |
bhaviṣyasi na saṃdehassatyaṃ satyaṃ vadāmi te || 4 ||
[Analyze grammar]

tasmāduttiṣṭha caihi tvaṃ svagṛhaṃ varavarṇini |
kiṃ tena tava rudreṇa yena dagdhaḥ purā smaraḥ || 5 ||
[Analyze grammar]

ato hi nirvikāra tvāttvāmādātuṃ varāṃ harāḥ |
nāgamiṣyati deveśi taṃ kathaṃ prārthayiṣyasi || 6 ||
[Analyze grammar]

gaganastho yathā caṃdro grahītuṃ na hi śakyate |
tathaiva durgamaṃ śaṃbhuṃ jānīhi tvamihānaghe || 7 ||
[Analyze grammar]

|| brahmovāca |
tathaiva menayā coktā tathā sahyādriṇā satī |
meruṇā maṃdareṇaiva mainākena tathaiva sā || 8 ||
[Analyze grammar]

evamanyaiḥ kṣitibhaiśca krauṃcādibhiranāturā |
tathaiva girijā proktā nānāvādavidhāyibhiḥ || 9 ||
[Analyze grammar]

|| brahmovāca |
evaṃ proktā yadā tanvī sā sarvaistapasi sthitā |
uvāca prahasaṃtyeva himavaṃtaṃ śucismitā || 10 ||
[Analyze grammar]

pārvatyuvāca |
purā proktaṃ mayā tāta mātaḥ kiṃ vismṛtaṃ tvayā |
adhunāpi pratijñāṃ ca śṛṇudhvaṃ mama bāṃdhavāḥ || 11 ||
[Analyze grammar]

viraktosau mahādevo yena dagdhā ruṣā smaraḥ |
taṃ toṣayāmi tapasā śaṃkaraṃ bhaktavatsalam || 12 ||
[Analyze grammar]

sarve bhavaṃto gacchaṃtu svaṃ svaṃ dhāma praharṣitāḥ |
bhaviṣyatyeva tuṣṭo'sau nātra kāryyā vicāraṇā || 13 ||
[Analyze grammar]

dagdho hi madano yena yena dagdhaṃ girervanam |
tamānayiṣye cātraiva tapasā keva lena hi || 14 ||
[Analyze grammar]

tapobalena mahatā susevyo hi sadāśivaḥ |
jānīdhvaṃ hi mahābhāgāssatyaṃ satyaṃ vadāmi vaḥ || 15 ||
[Analyze grammar]

ābhāṣya caivaṃ girijā ca menakāṃ mainākabaṃdhuṃ pitaraṃ himālayam |
tūṣṇīṃ babhūvāśu subhāṣiṇī śivā samaṃdaraṃ parvatarājabālikā || 16 ||
[Analyze grammar]

jagmustathoktāḥ śivayā hi parvatā yathāgatenāpi vicakṣaṇāste |
praśaṃsamānā girijā muhurmuhussuvismitā hemanageśvarādyāḥ || 17 ||
[Analyze grammar]

gateṣu teṣu sūryeṣu sakhībhiḥ parivāritā |
tapastepe tadadhikaṃ paramārthasuniścayā || 1 ||
[Analyze grammar]

tapasā mahatā tena taptamāsīccarācaram |
trailokyaṃ hi muniśreṣṭha sadevāsuramānuṣam || 19 ||
[Analyze grammar]

tadā surāsurāḥ sarve yakṣakinnaracāraṇāḥ |
siddhāssādhyāśca munayo vidyādharamahoragāḥ || 20 ||
[Analyze grammar]

saprajāpatayaścaiva guhyakāśca tathāpare |
kaṣṭāt kaṣṭataraṃ prāptāḥ kāraṇaṃ na viduḥ sma tat || 21 ||
[Analyze grammar]

sarve militvā śakrādyā gurumāmaṃtrya vihvalāḥ |
sumerau taptasarvāṃgā vidhiṃ māṃ śaraṇaṃ yayuḥ || 22 ||
[Analyze grammar]

tatra gatvā praṇamyāśu vihvalā naṣṭasutviṣaḥ |
ūcussarve ca saṃstūya hyaikapadyena māṃ hi te || 23 ||
[Analyze grammar]

devā ūcuḥ |
tvayā sṛṣṭamidaṃ sarvaṃ jagadetaccarācaram |
saṃtaptamati kasmādvai na jñātaṃ kāraṇaṃ vibho || 24 ||
[Analyze grammar]

tadbrūhi kāraṇaṃ brahman jñātumarhasi naḥ prabho |
dagdhabhūtatanūndevān tvatto nānyo'sti rakṣaka || 28 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacasteṣāmahaṃ smṛtvā śivaṃ hṛdā |
vicārya manasā sarvaṃ girijāyāstapaḥ phalam || 26 ||
[Analyze grammar]

dagdhaṃ viśvamiti jñātvā taiḥ sarvairiha sādarāt |
haraye tatkathayituṃ kṣīrābdhimagamaṃ drutam || 27 ||
[Analyze grammar]

tatra gatvā hariṃ dṛṣṭvā vilasaṃtaṃ sukhāsane |
supraṇamya susaṃstūya prāvocaṃ sāṃjaliḥ suraiḥ || 28 ||
[Analyze grammar]

trāhi trāhi mahāviṣṇo taptānnaśśaraṇāgatān |
tapasogreṇa pārvatyāstapatyāḥ parameṇa hi || 29 ||
[Analyze grammar]

ityākarṇya vacasteṣāmasmadādi divaukasām |
śeṣāsane samāviṣṭo'smānuvāca rameśvaraḥ || 30 ||
[Analyze grammar]

|| viṣṇuruvāca |
jñātaṃ sarvaṃ nidānaṃ me pārvatī tapasodya vai |
yuṣmābhissahitastvadya vrajāmi parameśvaram || 31 ||
[Analyze grammar]

mahādevaṃ prārthayāmo girijāprāpaṇāya tam |
pāṇigrahārthamadhunā lokānāṃ svastaye'marāḥ || 32 ||
[Analyze grammar]

varaṃ dātuṃ śivāyai hi devadeva pinākadhṛk |
yathā ceṣyati tatraiva kariṣyāmo'dhunā hi tat || 23 ||
[Analyze grammar]

tasmādvayaṃ gamiṣyāmo yatra rudro mahāprabhuḥ |
tapasogreṇa saṃyukto'dyāste paramamaṃgalaḥ || 34 ||
[Analyze grammar]

|| brahmovāca |
viṣṇostadvacanaṃ śrutvā sarva ūcussurādayaḥ |
mahābhītā haṭhāt kruddhāddagdhukāmāt layaṃkarāt || 35 ||
[Analyze grammar]

devā ūcuḥ |
mahābhayaṃkaraṃ kruddhaṃ kālānalasamaprabham |
na yāsyāmo vayaṃ sarve virūpākṣaṃ mahāprabham || 36 ||
[Analyze grammar]

yathā dagdhaḥ purā tena madano duratikramaḥ |
tathaiva krodhayukto naḥ sa dhakṣyati na saṃśayaḥ || 37 ||
[Analyze grammar]

brahmovāca || tadākarṇya vacasteṣāṃ śakrādīnāṃ rameśvaraḥ |
sāṃtvayaṃstānsurānsarvānprovāca sa harirmune || 38 ||
[Analyze grammar]

|| hariruvāca |
he surā madvacaḥ prītyā śṛṇutādarato'khilāḥ |
na vo dhakṣyati sa svāmī devānāṃ bhayanāśanaḥ || 39 ||
[Analyze grammar]

tasmādbhavadbhirgaṃtavyaṃ mayā sārddhaṃ vicakṣaṇaiḥ |
śaṃbhuṃ śubhakaraṃ matvā śaraṇaṃ tasya suprabho || 40 ||
[Analyze grammar]

śivaṃ purāṇaṃ puruṣamadhīśaṃ vareṇyarūpaṃ hi paraṃ purāṇam |
tapojuṣāṇāṃ paramātmarūpaṃ parātparaṃ taṃ śaraṇaṃ vrajāmaḥ || 41 ||
[Analyze grammar]

brahmovāca |
evamuktāstadā devā viṣṇunā prabhavi ṣṇunā |
jagmussarve tena saha draṣṭukāmāḥ pinākinam || 42 ||
[Analyze grammar]

prathamaṃ śailaputryāstattapo draṣṭuṃ tadāśramam |
jagmurmārgavaśātsarve viṣṇvādyassakutūhalāḥ || 43 ||
[Analyze grammar]

pārvatyāstu tapo dṛṣṭvā tejasā vyāpṛtāstadā |
praṇemustāṃ jagaddhātrīṃ tejorūpāṃ tapaḥ sthitām || 44 ||
[Analyze grammar]

praśaṃsaṃtastapastasyāssākṣātsiddhitanossurāḥ |
jagmustatra tadā te ca yatrāste vṛṣabhadhvajaḥ || 45 ||
[Analyze grammar]

tatra gatvā ca te devāstvāṃ mune praiṣayaṃstadā |
paśyato dūratastasthuḥ kāmabhasmakṛtoharāt || 46 ||
[Analyze grammar]

nārada tvaṃ śivasthānaṃ tadā gatvā'bhayassadā |
śivabhakto viśeṣeṇa prasannaṃ dṛṣṭavān prabhum || 47 ||
[Analyze grammar]

punarāgatya yatnena devānāhūya tāṃstataḥ |
nināya śaṃkarasthānaṃ tadā viṣṇvādikānmune || 48 ||
[Analyze grammar]

atha viṣṇvādayassarve tatra gatvā śivaṃ prabhum |
dadṛśussukhamāsīnaṃ prasannaṃ bhaktavatsalam || 49 ||
[Analyze grammar]

yogapaṭṭasthitaṃ śaṃbhuṃ gaṇaiśca parivāritam |
taporūpaṃ dadhānaṃ ca parameśvararūpiṇam || 50 ||
[Analyze grammar]

tato viṣṇurmayānye ca surasiddhamunīśvarāḥ |
praṇamya tuṣṭuvussūktairvedopaniṣadanvitaiḥ || 51 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tutīye pārvatīkhaṃḍe pārvatīsāṃtvanaśivadevadarśanavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 23

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: