Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
tvayi devamune yāte pārvatī hṛṣṭamānasā |
tapassādhyaṃ haraṃ mene taporthaṃ mana ādadhe || 1 ||
[Analyze grammar]

tataḥ sakhyau samādāya jayāṃ ca vijayāṃ tathā |
mātaraṃ pitaraṃ caiva sakhībhyāṃ paryapṛcchata || 2 ||
[Analyze grammar]

prathamaṃ pitaraṃ gatvā himavantaṃ nageśvaram |
paryapṛcchatsupraṇamya vinayena samanvitā || 3 ||
[Analyze grammar]

sakhyāvūcatuḥ |
himavañcchrūyatāṃ putrī vacanaṃ kathyate'dhunā |
sā svayaṃ caiva dehasya rūpasyāpi tathā punaḥ || 4 ||
[Analyze grammar]

bhavato hi kulasyāsya sāphalyaṃ kartumicchati |
tapasā sādhanīyo'sau nānyathā dṛśyatāṃ vrajet || 5 ||
[Analyze grammar]

tasmācca parvataśreṣṭha dehyājñāṃ bhavatādhunā |
tapaḥ karotu girijā vanaṃ gatveti sādaram || 6 ||
[Analyze grammar]

brahmovāca |
ityevaṃ ca tadā pṛṣṭassakhībhyāṃ munisattama |
pārvatyā suvicāryātha girirājo'bravīdidam || 7 ||
[Analyze grammar]

himālaya uvāca |
mahyaṃ ca rocate'tyarthaṃ menāyai rucyatāṃ punaḥ |
yathedaṃ bhavitavyaṃ ca kimataḥ paramuttamam || 8 ||
[Analyze grammar]

sāphalyaṃ tu madīyasya kulasya ca na saṃśayaḥ |
mātre tu rucyate cedvai tataḥ śubhataraṃ nu kim || 9 ||
[Analyze grammar]

brahmovāca |
ityevaṃ vacanaṃ pitrā proktaṃ śrutvā tu te tadā |
jagmaturmātaraṃ sakhyau tadājñapte tayā saha || 10 ||
[Analyze grammar]

gatvā tu mātaraṃ tasyāḥ pārvatyāste ca nārada |
supraṇamya karo badhvocaturvacanamādarāt || 11 ||
[Analyze grammar]

sakhyāvūcatuḥ |
mātastvaṃ vacanaṃ putryāḥ śṛṇu devi namo'stu te |
suprasannatayā tadvai śrutvā kartumihārhasi || 12 ||
[Analyze grammar]

taptukāmā tu te putrī śivārthaṃ paramaṃ tapaḥ |
prāptānujñā pituścaiva tubhyaṃ ca paripṛcchati || 13 ||
[Analyze grammar]

iyaṃ svarūpasāphalyaṃ kartukāmā pativrate |
tvadājñayā yadi jāyeta tapyate ca tathā tapaḥ || 14 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā ca tatassakhyau tūṣṇīmāstāṃ munīśvara |
nāṃgīcakāra menā sā tadvākyaṃ khinnamānasā || 15 ||
[Analyze grammar]

tatassā pārvatī prāha svayamevātha mātaram |
karau baddhvā vinītātmā smṛtvā śivapadāṃbujam || 16 ||
[Analyze grammar]

pārvatyuvāca |
mātastaptuṃ gamiṣyāmi prātaḥ prāptuṃ maheśvaram |
anujānīhi māṃ gaṃtuṃ tapase'dya tapovanam || 17 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacaḥ putryā menā duḥkha mupāgatā |
sopāhūya tadā putrīmuvāca vikalā satī || 18 ||
[Analyze grammar]

menovāca |
duḥkhitāsi śive putrī tapastaptuṃ purā yadi |
tapaścara gṛhe'dya tvaṃ na bahirgaccha pārvati || 19 ||
[Analyze grammar]

kutra yāsi tapaḥ kartuṃ devāssaṃti gṛhe mama |
tīrthāni ca samastāni kṣetrāṇi vividhāni ca || 20 ||
[Analyze grammar]

kartavyo na haṭhaḥ putri gaṃtavyaṃ na bahiḥ kvacit |
sādhitaṃ kiṃ tvayā pūrvaṃ punaḥ kiṃ sādhayiṣyasi || 21 ||
[Analyze grammar]

śarīraṃ komalaṃ vatse tapastu kaṭhinaṃ mahat |
evasmāttu tvayā kāryaṃ tapo'tra na bahirvraja || 22 ||
[Analyze grammar]

strīṇāṃ tapovanagatirna śrutā kāmanārthinī |
tasmāttvaṃ putri mā kārṣīstaporthaṃ gamanaṃ prati || 23 ||
[Analyze grammar]

|| brahmovāca |
ityevaṃ bahudhā putrī tanmātrā vinavāritā |
saṃvede na sukhaṃ kiṃcidvinārādhya maheśvaram || 24 ||
[Analyze grammar]

taponiṣiddhā tapase vanaṃ gaṃtuṃ ca menayā |
hetunā tena someti nāma prāpa śivā tadā || 25 ||
[Analyze grammar]

atha tāṃ dukhitāṃ jñātvā menā śailapriyā śivām |
nideśaṃ sā dadau tasyāḥ pārvatyāstapase mune || 26 ||
[Analyze grammar]

māturājñāṃ ca saṃprāpya suvratā munisattama |
tataḥ svāṃte sukhaṃ lebhe pārvatī smṛtaśaṃkarā || 27 ||
[Analyze grammar]

mātaraṃ pitaraṃ sātha praṇipatya mudā śivā |
sakhībhyāṃ ca śivaṃ smṛtvā tapastaptuṃ samudgatā || 28 ||
[Analyze grammar]

hitvā matānyanekāni vastrāṇi vividhāni ca |
valkalāni dhṛtānyāśu mauṃjīṃ baddhvā tu śobhanām || 29 ||
[Analyze grammar]

hitvā hāraṃ tathā carmma mṛgasya paramaṃ dhṛtam |
jagāma tapase tatra gaṃgāvataraṇaṃ prati || 30 ||
[Analyze grammar]

śaṃbhunā kurvatā dhyānaṃ yatra dagdho manobhavaḥ |
gaṃgāvataraṇo nāma prastho himavatassa ca || 31 ||
[Analyze grammar]

haraśūnyo'tha dadṛśe sa prastho himabhūbhṛtaḥ |
kālyā tatretya bhostāta pārvatyā jagadambayā || 32 ||
[Analyze grammar]

yatra sthitvā purā śaṃbhustaptavāndustaraṃ tapaḥ |
tatra kṣaṇaṃ tu sā sthitvā babhūva virahārditā || 33 ||
[Analyze grammar]

hā hareti śivā tatra rudantī sā giressutā |
vilalāpātiduḥkhārtā cintāśokasamanvitā || 34 ||
[Analyze grammar]

tataścireṇa sā mohaṃ dhairyyā tsaṃstabhya pārvatī |
niyamāyā'bhavattatra dīkṣitā himavatsutā || 35 ||
[Analyze grammar]

tapaścakāra sā tatra śṛṃgitīrthe mahottame |
gaurīśikhara nāmāsīttattapaḥkaraṇāddhi tat || 36 ||
[Analyze grammar]

suṃdarāśca drumāstatra pavitrāśśivayā mune |
āropitāḥ parīkṣārthaṃ tapasaḥ phalabhāginaḥ || 37 ||
[Analyze grammar]

bhūbhiśuddhiṃ tataḥ kṛtvā vedīṃ nirmāya sundarī |
tathā tapassamārabdhaṃ munīnāmapi duṣkaram || 38 ||
[Analyze grammar]

vigṛhya manasā sarvāṇīṃdriyāṇi sahāśu sā |
samupasthānike tatra cakāra paramaṃ tapaḥ || 39 ||
[Analyze grammar]

grīṣme ca parito vahniṃ prajvalaṃtaṃ divāniśam |
kṛtvā tasthau ca tanmadhye satataṃ japatī manuma || 40 ||
[Analyze grammar]

satataṃ caiva varṣāsu sthaṃḍile susthirāsanā |
śilāpṛṣṭhe ca saṃsiktā babhūva jaladhārayā || 41 ||
[Analyze grammar]

śīte jalāṃtare śaśvattasthau sā bhaktitatparā |
anāhārātapattatra nīhāre niśāsu ca || 42 ||
[Analyze grammar]

evaṃ tapaḥ prakurvāṇā paṃcākṣarajape ratā |
dadhyau śivaṃ śivā tatra sarvakāmaphalapradam || 43 ||
[Analyze grammar]

svāropitācchubhānvṛkṣānsakhībhissiṃcatī mudā |
pratyahaṃ sāvakāśe sā tatrātithyamakalpayat || 44 ||
[Analyze grammar]

vātaścaiva tathā śītavṛṣṭiśca vividhā tathā |
dussaho'pi tathā gharmmastayā sehe sucittayā || 45 ||
[Analyze grammar]

duḥkhaṃ ca vividhaṃ tatra gaṇitaṃ na tayāgatam |
kevalaṃ mana ādhāya śive sāsītsthitā mune || 46 ||
[Analyze grammar]

prathamaṃ phalabhogena dvitīyaṃ parṇabhojanaiḥ |
tapaḥ prakurvatī devī kramānninye'mitāḥ samāḥ || 47 ||
[Analyze grammar]

tataḥ parṇānyapi śivā nirasya himavatsutā |
nirāhārābhavaddevī tapaścaraṇasaṃratā || 48 ||
[Analyze grammar]

āhāre tyaktaparṇābhūdyasmāddhimavataḥ sutaḥ |
tena devairaparṇeti kathitā nāmataḥ śivā || 49 ||
[Analyze grammar]

ekā pādasthitā sāsīcchivaṃ saṃsmṛtya pārvatī |
paṃcākṣaraṃ japaṃtī ca manuṃ tepe tapo mahat || 50 ||
[Analyze grammar]

cīravalkalasaṃvītā jaṭāsaṃghātadhāriṇī |
śivaciṃtanasaṃsaktā jigāya tapasā munīm || 51 ||
[Analyze grammar]

evaṃ tasyāstapasyantyā ciṃtayaṃtyā maheśvaram |
trīṇi varṣa sahasrāṇi jagmuḥ kālyāstapovane || 52 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi yatra tepe tapo haraḥ |
tatra kṣaṇamathoṣitvā ciṃtayāmāsa sā śivā || 53 ||
[Analyze grammar]

niyamasthāṃ mahādeva kiṃ māṃ jānāsi nādhunā |
yenāhaṃ suciraṃ tena nānuyātā tavoratā || 54 ||
[Analyze grammar]

loke vede ca giriśo munibhirgīyate sadā |
śaṃkarasya hi sarvajñassarvātmā sarvadarśanaḥ || 55 ||
[Analyze grammar]

sarvabhūtiprado devassarvabhāvānubhāvanaḥ |
bhaktābhīṣṭaprado nityaṃ sarvakleśanivāraṇaḥ || 56 ||
[Analyze grammar]

sarvakāmānparityajya yadi cāhaṃ vṛṣadhvaje |
anuraktā tadā sotra saṃprasīdatu śaṃkaraḥ || 57 ||
[Analyze grammar]

yadi nārada tatroktamaṃtro japtaśśarākṣaraḥ |
subhaktyā vidhinā nityaṃ saṃprasīdatu śaṃkaraḥ || 58 ||
[Analyze grammar]

yadi bhaktyā śivasyāhaṃ nirvikārā yathoditam |
sarveśvarasya cātyaṃtaṃ saṃprasīdatu śaṃkaraḥ || 59 ||
[Analyze grammar]

evaṃ ciṃtayatī nityaṃ tepe sā suciraṃ tapaḥ |
adhomukhī nirvikārā jaṭāvalkaladhāriṇī || 60 ||
[Analyze grammar]

tathā tayā tapastaptaṃ munīnāmapi duṣkaram |
smṛtvā ca puruṣāstatra paramaṃ vismayaṃ gatāḥ || 61 ||
[Analyze grammar]

tattapodarśanārthaṃ hi samājagmuśca te'khilāḥ |
dhanyānnijānmanyamānā jagaduśceti sammatāḥ || 62 ||
[Analyze grammar]

mahatāṃ dharmmavṛddheṣu gamanaṃ śreya ucyate |
pramāṇaṃ tapaso nāsti mānyo dharmmassadā budhaiḥ || 63 ||
[Analyze grammar]

śrutvā dṛṣṭvā tapo'syāstu kimanyaiḥ kriyate tapaḥ |
asmāttapo'dhikaṃ loke na bhūtaṃ na bhaviṣyati || 64 ||
[Analyze grammar]

jalpaṃta iti te sarve supraśasya śivātapaḥ |
jagmuḥ svaṃ dhāma muditāḥ kaṭhināṃgāśca ye hyapi || 65 ||
[Analyze grammar]

anyacchṛṇu maharṣe tvaṃ prabhāvaṃ tapaso'dhunā |
pārvatyā jagadambāyāḥ parāścaryyakaraṃ mahat || 66 ||
[Analyze grammar]

tadāśramagatā ye ca svabhāvena virodhinaḥ |
tepyāsaṃstatprabhāveṇa virodharahi tāstadā || 67 ||
[Analyze grammar]

siṃhā gāvaśca satataṃ rāgādidoṣasaṃyutāḥ |
tanmahimnā ca te tatra nābādhaṃta parasparam || 68 ||
[Analyze grammar]

athānye ca muniśreṣṭha mārjjārā mūṣakādayaḥ |
nisargādvairiṇo yatra vikriyaṃte sma na kvacit || 69 ||
[Analyze grammar]

vṛkṣāśca saphalāstatra tṛṇāni vividhāni ca |
puṣpāṇi ca vicitrāṇi tatrāsanmunisattama || 70 ||
[Analyze grammar]

tadvanaṃ ca tadā sarvaṃ kailāsenopamānvitam |
jātaṃ ca tapastasyāssiddhirūpamabhūttadā || 71 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃ tṛtīye pārvatī pārvatītapova nāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 22

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: