Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
atha te nirjarāssarve supraṇamya prajeśvaram |
tuṣṭuvuḥ parayā bhaktyā tārakeṇa prapīḍitāḥ || 1 ||
[Analyze grammar]

ahaṃ śrutvāmaranutiṃ yathārthāṃ hṛdayaṃgamā |
suprasannataro bhūtvā pratyavocaṃ divaukasaḥ || 2 ||
[Analyze grammar]

svāgataṃ svādhikārā vai nirvighnāḥ saṃti vastutaḥ |
kimarthamāgatā yūyamatra sarve vadaṃtu me || 3 ||
[Analyze grammar]

iti śrutvā vaco me te natvā sarve divaukasaḥ |
māmūcurnatakā dīnāstārakeṇa prapīḍitāḥ || 4 ||
[Analyze grammar]

devā ūcuḥ |
lokeśa tārako daityo vareṇa tava darpita |
nirasyāsmānhaṭhātsthānānyagrahīnno balātsvayam || 5 ||
[Analyze grammar]

bhavataḥ kimu na jñātaṃ duḥkhaṃ yannaḥ upasthitam |
tadduḥkhaṃ nāśaya kṣipraṃ vayaṃ te śaraṇaṃ gatāḥ || 6 ||
[Analyze grammar]

aharniśaṃ bādhatesmānyatra tatrāsthitānsa vai |
palāyamānāḥ paśyāmo yatra tatrāpi tārakam || 7 ||
[Analyze grammar]

tārakānnaśca yadduḥkhaṃ saṃbhūtaṃ sakaleśvara |
tena sarve vayaṃ tāta pīḍitā vikalā ati || 8 ||
[Analyze grammar]

agniryamotha varuṇo nirṛtirvāyureva ca |
anye dikpatayaścāpi sarve yadvaśagāminaḥ || 9 ||
[Analyze grammar]

sarve manuṣyadharmāṇassarveḥ parikarairyutāḥ |
sevaṃte taṃ mahādaityaṃ na svataṃtrāḥ kadācana || 10 ||
[Analyze grammar]

evaṃ tenārditā devā vaśagāstasya sarvadā |
tadicchākāryyaniratāssarve tasyānujīvinaḥ || 11 ||
[Analyze grammar]

yāvatyo vanitāssarvā ye cāpyapsarasāṃ gaṇāḥ |
sarvāṃstānagrahīddaityastārako'sau mahābalī || 12 ||
[Analyze grammar]

na yajñāssaṃpravartate na tapasyaṃti tāpasāḥ |
dānadharmādikaṃ kiṃcinna lokeṣu pravarttate || 13 ||
[Analyze grammar]

tasya senāpatiḥ krauṃco mahāpāpyasti dānavaḥ |
sa pātālatalaṃ gatvā bādhate tvaniśaṃ prajāḥ || 14 ||
[Analyze grammar]

tena nastārakeṇedaṃ sakalaṃ bhuvanatrayam |
hṛtaṃ haṭhājjagaddhātaḥ pāpenākaruṇātmanā || 15 ||
[Analyze grammar]

vayaṃ ca tatra yāsyāmo yatsthānaṃ tvaṃ vinirdiśeḥ |
svasthāstadvāritāstena lokanāthasurāriṇā || 15 ||
[Analyze grammar]

tvaṃ no gatiśca śāstā ca dhātā trātā tvameva hi |
vayaṃ sarve tārakākhyavahnau dagdhāssuvihvalāḥ || 17 ||
[Analyze grammar]

tena krūrā upāya naḥ sarve hatabalāḥ kṛtāḥ |
vikāre sāṃnipāte vā vīryavaṃtyauṣadhāni ca || 18 ||
[Analyze grammar]

yatrāsmākaṃ jayāśā hi haricakre sudarśane |
utkuṃṭhitamabhūttasya kaṃṭhe puṣpamivārpitam || 19 ||
[Analyze grammar]

brahmovāca |
ityetadvacanaṃ śrutvā nirjarāṇāmahaṃ mune |
pratyavocaṃ surānsarvāṃstatkālasadṛśaṃ vacaḥ || 20 ||
[Analyze grammar]

brahmovāca |
mamaiva vacasā daityastārakākhyassamedhitaḥ |
na mattastasya hananaṃ yujyate hi divaukasaḥ || 21 ||
[Analyze grammar]

tato naiva vadho yogyo yato vṛddhimupāgataḥ |
viṣa vṛkṣo'pi saṃvardhya svayaṃ chettumasāṃpratam || 22 ||
[Analyze grammar]

yuṣmākaṃ cākhilaṃ kāryaṃ kartuṃ yogyo hi śaṃkaraḥ |
kintu svayaṃ na śakto hi pratikartuṃ praco ditaḥ || 23 ||
[Analyze grammar]

tārakākhyastu pāpena svayameṣyati saṃkṣayam |
yathā yūyaṃ saṃvidadhvamupadeśakarastvaham || 24 ||
[Analyze grammar]

na mayā tārako vadhyo hariṇāpi hareṇa ca |
nānyenāpi surairvāpi madvarātsatyamucyate || 25 ||
[Analyze grammar]

śivavīryyasamutpanno yadi syāttanayassurāḥ |
sa eva tārakākhyasya haṃtā daityasya nāparaḥ || 26 ||
[Analyze grammar]

yamupāyamahaṃ vacmi taṃ kurudhvaṃ surottamāḥ |
mahādevaprasādena siddhimeṣyati sa dhuvam || 27 ||
[Analyze grammar]

satī dākṣā yiṇī pūrvaṃ tyaktadehā tu yābhavat |
sotpannā menakāgarbhātsā kathā viditā hi vaḥ || 28 ||
[Analyze grammar]

tasyā avaśyaṃ giriśaḥ kariṣyati kara graham |
tatkurudhvamupāyaṃ ca tathāpi tridivaukasaḥ || 29 ||
[Analyze grammar]

tathā vidadhvaṃ sutarāṃ tasyāṃ tu pariyatnataḥ |
pārvatyāṃ menakājāyāṃ retaḥ pratinipātane || 30 ||
[Analyze grammar]

tamūrddhvaretasaṃ śaṃbhuṃ saiva pracyutaretasam |
kartuṃ samarthā nānyāsti tathā kāpyabalā balāt || 31 ||
[Analyze grammar]

sā sutā girirājasya sāṃprataṃ prauḍhayauvanā |
tapasyate himagirau nityaṃ saṃsevate haram || 32 ||
[Analyze grammar]

vākyāddhimavataḥ kālīṃ svapiturhaṭhataśśivā |
sakhībhyāṃ sevate sārddhaṃ dhyānasthaṃ parameśvaram || 33 ||
[Analyze grammar]

tāmagrato'rccamānāṃ vai trailokye varavarṇinīm |
dhyānasakto maheśo hi manasāpi na hīyate || 34 ||
[Analyze grammar]

bhāryyāṃ samīheta yathā sa kālīṃ candraśekharaḥ |
tathā vidhadhvaṃ tridaśā na cirādeva yatnataḥ || 35 ||
[Analyze grammar]

sthānaṃ gatvātha daityasya tamahaṃ tārakaṃ tataḥ |
nivārayiṣye kuhaṭhātsvasthānaṃ gacchatāmarāḥ || 36 ||
[Analyze grammar]

ityuktvāhaṃ surānśīghraṃ tārakākhyāsurasya vai |
upasaṃgamya suprītyā samābhāṣyedamabravam || 37 ||
[Analyze grammar]

|| brahmovāca |
tejosāramidaṃ svargaṃ rājyaṃ tvaṃ paripāsi naḥ |
yadarthaṃ sutapastaptaṃ vāñchasi tvaṃ tato'dhikam || 38 ||
[Analyze grammar]

varaścāpyavaro datto na mayā svargarājyatā |
tasmātsvargaṃ parityajya kṣitau rājyaṃ samācara || 39 ||
[Analyze grammar]

devayogyāni tatraiva kāryyāṇi nikhilānyapi |
bhaviṣyatyarasuraśreṣṭha nātra kāryyā vicāraṇā || 40 ||
[Analyze grammar]

ityuktvāhaṃ ca saṃbodhyāsuraṃ taṃ sakaleśvaraḥ |
smṛtvā śivaṃ ca saśivaṃ tatrāṃtardhānamāgataḥ ||4 || || 1 ||
[Analyze grammar]

tārako'pi parityajya svargaṃ kṣitimathābhyagāt |
śoṇitākhya pure sthitvā sarvarājyaṃ cakāra saḥ || 42 ||
[Analyze grammar]

devāssarve'pi tacchutvā madvākyaṃ supraṇamya mām |
śakrasthānaṃ yayuḥ prītyā śakreṇa susa māhitāḥ || 43 ||
[Analyze grammar]

tatra gatvā militvā ca vicāryya ca parasparam |
te sarve marutaḥ prītyā maghavaṃtaṃ vaco'bruvan || 44 ||
[Analyze grammar]

devā ūcuḥ |
śambhoryyathā śivāyāṃ vai rucijāyeta kāmataḥ |
maghavaṃste prakartavyaṃ brahmoktaṃ sarvameva tat || 45 ||
[Analyze grammar]

brahmovāca |
ityevaṃ sarvavṛttāṃtaṃ vinivedya sureśvaram |
jagmuste sarvato devāḥ svaṃ svaṃ sthānaṃ mudānvitāḥ || 46 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍa devasāṃtvanavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: