Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nārada uvāca |
viṣṇuśiṣya mahāśaiva samyaguktaṃ tvayā vidhe |
caritaṃ paramaṃ hyetacchivāyāśca śivasya ca || 1 ||
[Analyze grammar]

kastārakāsuro brahmanyena devāḥ prapīḍitāḥ |
kasya putrasya vai brūhi tatkathāṃ ca śivāśrayām || 2 ||
[Analyze grammar]

bhasmī cakāra sa kathaṃ śaṃkaraśca smaraṃ vaśī |
tadapi brūhi suprītyādbhutaṃ taccaritaṃ vibhoḥ || 3 ||
[Analyze grammar]

kathaṃ śivā tapo'tyugraṃ cakāra sukhahetave |
kathaṃ prāpa patiṃ śaṃbhumādiśaktirjagatparā || 4 ||
[Analyze grammar]

etatsarvamaśeṣeṇa viśeṣeṇa mahābudha |
brūhi me śraddadhānāya svaputrāya śivātmane || 5 ||
[Analyze grammar]

brahmovāca || putravarya mahāprājña surarṣe śaṃsitavrataḥ |
vacmyahaṃ śaṃkaraṃ smṛtvā sarvaṃ taccaritaṃ śṛṇu || 6 ||
[Analyze grammar]

prathamaṃ tārakasyaiva bhavaṃ saṃśṛṇu nārada |
yadvadhārthaṃ mahā yatnaḥ kṛto daivaiśśivāśrayaiḥ || 7 ||
[Analyze grammar]

mama putro marīciryaḥ kaśyapastasya cātmajaḥ |
trayodaśamitāstasya striyo dakṣasutāśca yāḥ || 8 ||
[Analyze grammar]

ditirjyeṣṭhā ca tatstrī hi suṣuve sā sutadvayam |
hiraṇyakaśipurjyeṣṭho hiraṇyākṣo'nujastataḥ || 9 ||
[Analyze grammar]

tau hatau viṣṇunā daityau nṛsiṃhakroḍarūpataḥ |
suduḥkhadau tato devāḥ sukhamāpuśca nirbhayāḥ || 10 ||
[Analyze grammar]

ditiśca duḥkhitāsītsā kaśyapaṃ śaraṇaṃ gatā |
punassaṃsevya taṃ bhaktyā garbhamādhatta suvratā || 11 ||
[Analyze grammar]

tadvijñāya maheṃdro'pi labdhacchidro mahodyamī |
tadgarbhaṃ vyacchinattatra praviśya pavinā muhuḥ || 12 ||
[Analyze grammar]

tadvratasya prabhāveṇa na tadgarbho mamāra ha |
svapaṃtyā daivayogena sapta saptābhavansutāḥ || 13 ||
[Analyze grammar]

devā āsansutāste ca nāmato maruto'khilāḥ |
svargaṃ yayustadendreṇa devarājātmasātkṛtāḥ || 14 ||
[Analyze grammar]

punarditiḥ patiṃ bheje'nutaptā nijakarmataḥ |
cakāra suprasannaṃ taṃ muniṃ paramasevayā ' || 15 ||
[Analyze grammar]

|| kaśyapa uvāca |
tapaḥ kuru śucirbhūtvā brahmaṇaścāyutaṃ samāḥ |
cedbhaviṣyati tatpūrvaṃ bhavitā te sutastadā || 16 ||
[Analyze grammar]

tathā dityā kṛtaṃ pūrṇaṃ tattapaśśraddhayā mune |
tataḥ patyuḥ prāpya garbhaṃ suṣuve tādṛśaṃ sutam || 17 ||
[Analyze grammar]

vajāṃganāmā so'bhūdvai ditiputro'maropamaḥ |
nāmatulyatanurvīrassupratāpyudbhavādbalī || 18 ||
[Analyze grammar]

jananīśāsanātsadyassa suto nirjarādhipam |
balāddhṛtvā dadau daṃḍaṃ vividhaṃ nirjarānapi || 19 ||
[Analyze grammar]

ditissukhamatīvāpa dṛṣṭvā śakrādidurdaśām |
amarā api śakrādyā jagmurduḥkhaṃ svakarmataḥ || 20 ||
[Analyze grammar]

tadāhaṃ kaśyapenāśu tatrāgatya susāmagīḥ |
devānatyājayaṃstasmātsadā devahite rataḥ || 21 ||
[Analyze grammar]

devānmuktvā sa vajrāṃgastataḥ provāca sādaram |
śivabhakto'tiśuddhātmā nirvikāraḥ prasannadhīḥ || 22 ||
[Analyze grammar]

|| vajrāṃga uvāca |
iṃdro duṣṭaḥ prajāghātī māturme svārthasādhakaḥ |
sa phalaṃ prāptavānadya svarājyaṃ hi karotu saḥ || 23 ||
[Analyze grammar]

māturājñāvaśādbrahmankṛtametanmayākhilam |
na me bhogābhilāṣo vai kasyaci dbhuvanasya hi || 24 ||
[Analyze grammar]

tattvasāraṃ vidhe sūta mahyaṃ vedavidāmvara |
yena syāṃ susukhī nityaṃ nirvikāraḥ prasannadhīḥ || 25 ||
[Analyze grammar]

tacchrutvāhaṃ mune'vocaṃ sāttviko bhāva ucyata |
tattvasāra iti prītyā sṛjāmyekāṃ varāṃ striyam || 26 ||
[Analyze grammar]

varāṃgīṃ nāma tāṃ dattvā tasmai ditisutāya vai |
ayāṃ svadhāma suprītaḥ kaśyapastatpitāpi ca || 27 ||
[Analyze grammar]

tato daityasya vajrāṃgassātvikaṃ bhāvamāśritaḥ |
āsuraṃ bhāvamutsṛjya nirvairassukhamāptavān || 28 ||
[Analyze grammar]

na babhūva varāṃgyā hi hṛdi bhāvotha sātvikaḥ |
sakāmā svapatiṃ bheje śraddhayā vividhaṃ satī || 29 ||
[Analyze grammar]

atha tatsevanādāśu saṃtuṣṭo'bhūnmahāprabhuḥ |
sa vajrāṃgaḥ patistasyā uvāca vacanaṃ tadā || 30 ||
[Analyze grammar]

vajrāṃga uvāca |
kimicchasi priye brūhi kiṃ te manasi vartate |
tacchutvānamya taṃ prāha sā patiṃ svamanoratham || 31 ||
[Analyze grammar]

varāṃgyuvāca |
cet prasanno'bhavastvaṃ vai sutaṃ me dehi satpate |
mahābalaṃ trilokasya jetāraṃ hariduḥkhadam || 32 ||
[Analyze grammar]

brahmovāca |
iti śrutvā priyāvākyaṃ vismito'bhūtsa ākulaḥ |
uvāca hṛdi sa jñānī sātviko vairavarjitaḥ || 33 ||
[Analyze grammar]

priyecchati virodhaṃ vai surairme na hi rocate |
kiṃ kuryāṃ hi kva gaccheyaṃ kathaṃ naśye na me paṇaḥ || 34 ||
[Analyze grammar]

priyāmanorathaścaiva pūrṇassyāttrijagadbhavet |
kleśayuṅnitarā bhūyo devāśca munayastathā || 35 ||
[Analyze grammar]

na pūrṇassyātpriyākāmastadā me narako bhavet |
dvidhāpi dharmahānirvai bhavatītyanuśuśruvān || 36 ||
[Analyze grammar]

vajrāṃga itthaṃ babhrāma sa mune dharmasaṃkaṭe |
balābalaṃ dvayostatra viciciṃta ca buddhitaḥ || 37 ||
[Analyze grammar]

śivecchayā sa hi mune vākyaṃ mene striyo budhaḥ |
tathāstviti vacaḥ prāha priyāṃ prati sa daityarāṭ || 38 ||
[Analyze grammar]

tadarthamakarottīvraṃ taponyadduṣkaraṃ sa tu |
māṃ samuddiśya suprītyā bahuvarṣaṃ jiteṃdriyaḥ || 39 ||
[Analyze grammar]

varaṃ dātumagāṃ tasmai dṛṣṭvāhaṃ tattapo mahat |
varaṃ brūhi hyavocaṃ taṃ suprasannena cetasā || 40 ||
[Analyze grammar]

vajrāṃgastu tadā prītaṃ māṃ dṛṣṭvā sthitaṃ vibhum |
supraṇamya bahustutvā varaṃ vavre priyāhitam || 41 ||
[Analyze grammar]

vajrāṃga uvāca |
sutaṃ dehi svamāturme mahāhitakaraṃ prabho |
mahābalaṃ supratāpaṃ susamarthaṃ taponidhim || 42 ||
[Analyze grammar]

brahmovāca |
ityākarṇya ca tadvākyaṃ tathāstvityabravaṃ mune |
ayā svadhāma taddattvā vimanāssasmaracchivam || 43 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe tārakotpattau vajrāṃgotpattitapovarṇanaṃ nāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: