Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
atha śailapatirhṛṣṭaḥ satpuṣpaphalasaṃcayam |
samādāya svatanayāsahito'gāddharāṃtikam || 1 ||
[Analyze grammar]

sa gatvā trijagannāthaṃ praṇamya dhyānatatparam |
arthayāmāsa tanayāṃ kālīṃ tasmai hṛdādbhutām || 2 ||
[Analyze grammar]

phalapuṣpādikaṃ sarvaṃ tattadagre nidhāya saḥ |
agre kṛtvā sutāṃ śambhumidamāha ca śailarāṭ || 3 ||
[Analyze grammar]

himagiriruvāca |
bhagavaṃstanayā me tvāṃ sevituṃ candraśekharam |
samutsukā samānītā tvadārādhanakāṃkṣayā || 4 ||
[Analyze grammar]

sakhībhyāṃ saha nityaṃ tvāṃ sevatāmeva śaṃkaram |
anujānīhi tāṃ nātha mayi te yadyanugrahaḥ || 5 ||
[Analyze grammar]

brahmovāca |
atha tāṃ śaṃkaro'paśyatprathamārūḍhayauvanām |
phullendīvarapatrābhā pūrṇacandranibhānanām || 6 ||
[Analyze grammar]

samastalīlāsaṃsthānaśubhaveṣavijṛmbhikām |
kambugrīvāṃ viśālākṣīṃ cārukarṇayugojjvalām || 7 ||
[Analyze grammar]

mṛṇālāyataparyyantabāhuyugmamanoharām |
rājīvakuḍmalaprakhyau ghanapīnaudṛḍhaustanau || 8 ||
[Analyze grammar]

bibhratīṃ kṣīṇamadhyāṃ ca trivalīmadhyarājitām |
sthalapadmapratīkāśapādayugmavirājitām || 9 ||
[Analyze grammar]

dhyānapaṃjaranirbaddhamunimānasamapyalam |
darśanādbhraṃśane śaktāṃ yoṣidgaṇaśiromaṇim || 10 ||
[Analyze grammar]

dṛṣṭvā tāṃ tādṛśīṃ tāta dhyānināṃ ca manoharām |
vigrahe tantramantrāṇāṃ varddhinīṃ kāmarūpiṇīm || 11 ||
[Analyze grammar]

nyamīlayadṛśau śīghraṃ dadhyau svaṃ rūpamuttamam |
paratattvaṃ mahāyogī triguṇātparamavyayam || 12 ||
[Analyze grammar]

dṛṣṭvā tadānīṃ sakaleśvaraṃ vibhuṃ tapojuṣāṇaṃ vinimīlitekṣaṇam |
kapardinaṃ candrakalāvibhūṣaṇaṃ vedāntavedyaṃ paramāsane sthitam || 33 ||
[Analyze grammar]

vavanda śīrṣṇā ca punarhimācalaḥ sa saṃśayaṃ prāpadadīnasattvaḥ |
uvāca vākyaṃ jagadekabandhuṃ girīśvaro vākyavidāṃ variṣṭhaḥ || 14 ||
[Analyze grammar]

himācala uvāca |
devadeva mahādeva karuṇākara śaṃkara |
paśya māṃ śaraṇamprāptamunmīlya nayane vibho || 15 ||
[Analyze grammar]

śiva śarva maheśāna jagadānandakṛtprabho |
tvāṃ nato'haṃ mahādeva sarvāpadvinivartakam || 16 ||
[Analyze grammar]

na tvāṃ jānaṃti deveśa vedāśśāstrāṇi kṛtsnaśaḥ |
atīto mahimādhvānaṃ tava vāṅmanasoḥ sadā || 17 ||
[Analyze grammar]

atadvyāvṛttitastvāṃ vai cakitaṃ cakitaṃ sadā |
abhidhatte śrutiḥ sarvā pareṣāṃ kā kathā matā || 18 ||
[Analyze grammar]

jānaṃti bahavo bhaktāstvatkṛpāṃ prāpya bhaktitaḥ |
śaraṇāgata bhaktānāṃ na kutrāpi bhramādikam || 19 ||
[Analyze grammar]

vijñaptiṃ śṛṇu matprītyā svadāsasya mamādhunā |
tava devājñayā tāta dīnatvādvarṇayāmi hi || 20 ||
[Analyze grammar]

sabhāgyohaṃ mahādeva prasādāttava śaṃkara |
matvā svadāsaṃ māṃ nātha kṛpāṃ kuru namo'stu te || 21 ||
[Analyze grammar]

pratyahaṃ cāgamiṣyāmi darśanārthaṃ tava prabho |
anayā sutayā svāminnideśaṃ dātumarhasi || 22 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasyonmīlya netre maheśvaraḥ |
tyaktadhyānaḥ parāmṛśya devadevo'bravīdvacaḥ || 23 ||
[Analyze grammar]

|| maheśvara uvāca |
āgaṃtavyaṃ tvayā nityaṃ darśanārthaṃ mamācala |
kumārīṃ sadane sthāpya nānyathā mama darśanam || 24 ||
[Analyze grammar]

|| brahmovāca |
maheśavacanaṃ śrutvā śivātātastathāvidham |
acalaḥ pratyuvācedaṃ giriśaṃ natakamadharaḥ || 25 ||
[Analyze grammar]

himācala uvāca |
kasmānmayānayā sārddhaṃ nāgaṃtavyaṃ taducyatām |
sevane kimayogyeyaṃ nāhaṃ vedmyatra kāraṇam || 26 ||
[Analyze grammar]

brahmovāca |
tato'bravīdgiriṃ śaṃbhuḥ prahasanvṛṣabhadhvajaḥ |
lokācāraṃ viśeṣeṇa darśayanhi kuyoginām || 27 ||
[Analyze grammar]

śaṃbhuruvāca |
iyaṃ kumārī suśroṇī tanvī candrānanā śubhā |
nānetavyā matsamīpe vārayāmi punaḥ punaḥ || 28 ||
[Analyze grammar]

māyārūpā smṛtā nārī vidvadbhirvedapāragaiḥ |
yuvatī tu viśeṣeṇa vighnakartrī tapasvinām || 29 ||
[Analyze grammar]

ahaṃ tapasvī yogī ca nirlipto māyayā sadā |
prayojanaṃ na yuktyā vai striyā kiṃ mesti bhūdhara || 30 ||
[Analyze grammar]

evaṃ punarna vaktavyaṃ tapasvivarasaṃśrita |
vedadharmapravīṇastvaṃ yato jñānivaro budhaḥ || 31 ||
[Analyze grammar]

bhavatyacala tatsaṃgādviṣayotpattirāśu vai |
vinaśyati ca vairāgyaṃ tato bhraśyati sattapaḥ || 32 ||
[Analyze grammar]

atastapasvinā śaila na kāryā strīṣu saṃgatiḥ |
mahāviṣayamūlaṃ sā jñānavairāgyanāśinī || 33 ||
[Analyze grammar]

|| brahmovāca |
ityādyuktvā bahutaraṃ mahāyogī maheśvaraḥ || |
virarāma girīśaṃ taṃ mahāyogivaraḥ prabhuḥ || 34 ||
[Analyze grammar]

etacchrutvā vacanaṃ tasya śaṃbhornirāmayaṃ niḥspṛhaṃ niṣṭhuraṃ ca |
kālītātaścakito'bhūtsurarṣe tadvatkiṃcidvyākulaścāsa tūṣṇīm || 35 ||
[Analyze grammar]

tapasvinoktaṃ vacanaṃ niśamya tathā girīśaṃ cakitaṃ vicāryya |
ataḥ praṇamyaiva śivaṃ bhavānī jagāda vākyaṃ viśadantadānīm || 36 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivahimācalasamvādavarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 12

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: