Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
varddhamānā gireḥ putrī sā śakti lokapūjitā |
aṣṭavarṣā yadā jātā himālayagṛhe satī || 1 ||
[Analyze grammar]

tajjanma giriśo jñātvā satīvirahakātaraḥ |
kṛtvā tāmadbhutāmantarmumodātīva nārada || 2 ||
[Analyze grammar]

tasminnevāntare śambhurlaukikīṃ gatimāśritaḥ |
samādhātuṃ manassamyaktapaḥ karttuṃ samaicchata || 3 ||
[Analyze grammar]

kāṃścidgaṇavarāñchāntānnaṃdyādīnavagṛhya ca |
gaṅgāvatāramagamaddhimavatprasthamuttamam || 4 ||
[Analyze grammar]

yatra gaṃgā nipatitā purā brahmapurātsrutā |
sarvāghaughavināśāya pāvanī paramā mune || 5 ||
[Analyze grammar]

tapaḥprārambhamakarotsthitvā tatra vaśī haraḥ |
ekāgraṃ ciṃtayāmāsa svamātmānamatandritaḥ || 6 ||
[Analyze grammar]

ceto jñānabhavaṃ nityaṃ jyotīrūpaṃ nirāmayam |
jaganmayaṃ cidānandaṃ dvaitahīnaṃ nirāśrayam || 7 ||
[Analyze grammar]

hare dhyānapare tisminpramathā dhyānatatparāḥ |
abhavankecidapare nandibhṛṃgyādayo gaṇāḥ || 6 ||
[Analyze grammar]

sevāṃ cakrustadā kecidgaṇāḥ śambhoḥ parātmanaḥ |
naivākūjaṃstu maunā hi dvarapāḥ kecanābhavan || 9 ||
[Analyze grammar]

etasminnantare tatra jagāma himabhūdharaḥ |
śaṅkarasyauṣadhiprasthaṃ śrutvāgamanamādarāt || 10 ||
[Analyze grammar]

praṇanāma prabhuṃ rudraṃ sagaṇo bhūdhareśvaraḥ |
samānarca ca suprītastuṣṭāva sa kṛtāñjaliḥ || 11 ||
[Analyze grammar]

himālaya uvāca |
devadeva mahādeva kapardicchaṃkara prabho |
tvayaiva lokanāthena pālitaṃ bhuvanatrayam || 12 ||
[Analyze grammar]

namaste devadeveśa yogirūpadharāya ca |
nirguṇāya namastubhyaṃ saguṇāya vihāriṇe || 13 ||
[Analyze grammar]

kailāsavāsine śambho sarvalokāṭanāya ca |
namaste parameśāya līlākārāya śūline || 14 ||
[Analyze grammar]

paripūrṇaguṇādhānavikārarahitāyate |
namo'nīhāya vīhāya dhīrāya paramātmane || 15 ||
[Analyze grammar]

abahirbhogakārāya janavatsalate namaḥ |
triguṇādhīśa māyeśa brahmaṇe paramātmane || 16 ||
[Analyze grammar]

viṣṇubrahmādisevyāya viṣṇubrahmasvarūpiṇe |
viṣṇubrahmakadātre te bhaktapriya namo'stu te || 17 ||
[Analyze grammar]

taporata tapasthānasutapaḥ phaladāyine |
tapaḥpriyāya śāntāya namaste brahmarūpiṇe || 18 ||
[Analyze grammar]

vyavahārakarāyaiva lokācārakarāya te |
saguṇāya pareśāya namostu paramātmane || 19 ||
[Analyze grammar]

līlā tava maheśānāvedyā sādhusukhapradā |
bhaktādhīnasvarūpo'si bhaktavaśyo hi karmakṛt || 20 ||
[Analyze grammar]

mama bhāgyodayādatra tvamāgata iha prabho |
sanātha kṛtavānmāṃ tvaṃ varṇito dānavatsalaḥ || 21 ||
[Analyze grammar]

adya me saphalaṃ janma saphalaṃ jīvanaṃ mama |
adya me saphalaṃ sarvaṃ yadatra tvaṃ samāgataḥ || 22 ||
[Analyze grammar]

jñātvā māṃ dāsamavyagramājñāndehi maheśvara |
tvatsevāṃ ca mahāprītyā kuryāmahamananyadhīḥ || 23 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasya girīśasya maheśvaraḥ |
kiṃcidunmīlya netre ca dadarśa sagaṇaṃ girim || 24 ||
[Analyze grammar]

sagaṇaṃ tantathā dṛṣṭvā girirājaṃ vṛṣadhvajaḥ |
uvāca dhyānayogasthaḥ smayanniva jagatpatiḥ || 25 ||
[Analyze grammar]

maheśvara uvāca |
tava pṛṣṭhe tapastaptuṃ rahasyamahamāgataḥ |
yathā na kopi nikaṭaṃ samāyātu tathā kuru || 26 ||
[Analyze grammar]

tvaṃ mahātmā tapodhāmā munīnāṃ ca sadāśrayaḥ |
devānāṃ rākṣasānāṃ ca pareṣāṃ ca mahātmanām || 27 ||
[Analyze grammar]

sadā vāso dvijādīnāṃ gaṃgāpūtaśca nityadā |
paropakārī sarveṣāṃ girīṇāmadhipaḥ prabhuḥ || 28 ||
[Analyze grammar]

ahaṃ tapaścarāmyatra gaṃgāvataraṇe sthale |
āśritastava suprīto girirāja yatātmavān || 29 ||
[Analyze grammar]

nirvighnaṃ me tapaścātra hetunā yena śailapa |
sarvathā hi giriśreṣṭha suyatnaṃ kuru sāmpratam || 30 ||
[Analyze grammar]

mamedameva paramaṃ sevanaṃ parvatottama |
svagṛhaṃ gaccha satprītyā tatsaṃpādaya yatnataḥ || 31 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā jagatāṃ nāthastūṣṇīmāsa sa sūtikṛt |
girirājastadā śambhuṃ praṇayādidamabravīt || 32 ||
[Analyze grammar]

|| himālaya uvāca |
pūjito'si jagannātha mayā tvamparameśvara |
svāgatenādya viṣaye sthitaṃ tvāmprārthayāmi kim || 33 ||
[Analyze grammar]

mahatā tapasā tvaṃ hi devairyatnaparāśritaiḥ |
na prāpyase maheśāna sa tvaṃ svayamupasthitaḥ || 34 ||
[Analyze grammar]

mattopyanyatamo nāsti na matto'nyo'sti puṇyavān |
bhavāniti ca matpṛṣṭhe tapase samupasthitaḥ || 35 ||
[Analyze grammar]

devendrādadhikammanye svātmānamparameśvara |
sagaṇena tvayāgatya kṛto'nugrahabhāgaham || 36 ||
[Analyze grammar]

nirvighnaṃ kuru deveśa svatantraḥ paramantapaḥ |
kariṣye'hantathā sevāṃ dāso'hante sadā prabho || 37 ||
[Analyze grammar]

brahmovāca |
ityuktvā girirājo'sau svaṃ veśma drutamāgataḥ |
vṛttāṃttaṃ taṃ samācakhyau priyāyai ca samādarāt || 38 ||
[Analyze grammar]

nīyamānānparīvārānsvagaṇānapi nārada |
samāhūyākhilāñchailapatiḥ provāca tattvataḥ || 39 ||
[Analyze grammar]

himālaya uvāca |
adya prabhṛti no yātu kopi gaṃgāvatāraṇam |
macchāsanena matprasthaṃ satyametadbravīmyaham || 40 ||
[Analyze grammar]

gamiṣyati janaḥ kaścittatra cettaṃ mahākhalam |
daṇḍayiṣye viśeṣeṇa satyametanmayoditam || 41 ||
[Analyze grammar]

iti tānsa niyamyāśu svagaṇānnikhilānmune |
suyatnaṃ kṛtavāñchailastaṃ śṛṇu tvaṃ vadāmi te || 42 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāntṛtīye pārvatīkhaṇḍe śivaśailasamāgamavarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: