Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
viṣṇuśiṣya mahābhāga vidhe śaivavara prabho |
śivalīlāmimāṃ vyāsātprītyā me vaktumarhasi || 1 ||
[Analyze grammar]

satīvirahayukśaṃmbhuḥ kiṃ cakre caritantathā |
tapaḥ kartuṃ kadāyāto himavatprasthamuttamam || 2 ||
[Analyze grammar]

śivāśivaśivādo 'bhūtkathaṃ kāmakṣayaśca me |
tapaḥ kṛtvā kathamprāpa śivaṃ śambhuṃ ca pārvatī || 3 ||
[Analyze grammar]

tatsarvamaparaṃ cāpi śivasaccaritaṃ param |
vaktumarhasi me brahmanmahānandakaraṃ śubham || 4 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā nāradasya praśnaṃ lokādhipottamaḥ |
vidhiḥ provāca suprītyā smṛtvā śivapadāmbujam || 9 ||
[Analyze grammar]

brahmovāca || devarṣe śaivavaryāya tadyaśaḥ śṛṇu cādarāt |
pāvanaṃ maṅgalakaraṃ bhaktivardhanamuttamam || 6 ||
[Analyze grammar]

āgatya svagiriṃ śambhuḥ priyāvirahakātaraḥ |
sasmāra svapriyāṃ devīṃ satīṃ prāṇādhikāṃ hṛdā || 7 ||
[Analyze grammar]

gaṇānābhāṣya śocaṃstāṃ tadguṇānpre mavardhanān |
varṇayāmāsa suprītyā darśayaṃllaukikīṃ gatim || 6 ||
[Analyze grammar]

digambaro babhūvātha tyaktvā gārhasthyasadgatim |
punarbabhrāma lokanvai sarvāṃllīlāviśāradaḥ || 9 ||
[Analyze grammar]

darśanamprāpya kutrāpi satīvirahaduḥkhitaḥ |
punaśca girimāyātaśśaṃkaro bhaktaśaṃkaraḥ || 10 ||
[Analyze grammar]

samādhāya mano yatnātsamādhinduḥkhanāśinama |
cakāra ca dadarśāsau svarūpaṃ nijamavyayam || 11 ||
[Analyze grammar]

itthaṃ cirataraṃ sthāṇustasthau dhvastaguṇatrayaḥ |
nirvikārī parambrahma māyādhīśassvayaṃprabhuḥ || 12 ||
[Analyze grammar]

tatassamādhintattyāja vyatīya hyamitāssamāḥ |
yadā tadā babhūvāśu caritaṃ tadvadāmi vaḥ || 13 ||
[Analyze grammar]

prabhorlalāṭadeśāttu yatpṛṣacchramasaṃbhavam |
papāta dharaṇau tatra sa babhūva śiśurdrutam || 14 ||
[Analyze grammar]

caturbhujo'ruṇākāro ramaṇīyākṛtirmune |
alaukikadyutiḥ śrīmāṃstejasvī paradussahaḥ || 15 ||
[Analyze grammar]

ruroda sa śiśustasya puro hi parameśituḥ |
prākṛtātmajavattatra bhavācāraratasya hi || 16 ||
[Analyze grammar]

tadā vicārya sudhiyā dhṛtvā sustrītanuṃ kṣitiḥ |
āvirbabhūva tatraiva bhayamānīya śaṃkarāt || 17 ||
[Analyze grammar]

tambālaṃ drutamutthāya kroḍayāṃ nidadhe varam |
stanyaṃ sāpāyayatprītyā dugdhaṃ svoparisambhavam || 18 ||
[Analyze grammar]

cucumba tanmukhaṃ snehātsmitvā krīḍayadātmajam |
satyabhāvātsvayaṃ mātā parameśahitāvahā || 19 ||
[Analyze grammar]

taddṛṣṭvā caritaṃ śambhuḥ kautukī sūtikṛtkṛtī |
antaryāmī vihasyāthovāca jñātvā rasāṃ haraḥ || 20 ||
[Analyze grammar]

dhanyā tvaṃ dharaṇi prītyā pālayaitaṃ sutaṃ mama |
tvayyudbhūtaṃśramajalānmahātejasvino varam || 21 ||
[Analyze grammar]

mama śramakabhūrbālo yadyapi priyakṛtkṣite |
tvannāmnā syādbhavetkhyātastritāparahitassadā || 22 ||
[Analyze grammar]

asau bālaḥ kudātā hi bhaviṣyati guṇī tava |
mamāpi sukhadātā hi gṛhāṇainaṃ yathāruci || 23 ||
[Analyze grammar]

brahmovāca |
ityuktvā virarāmātha kiṃcidvirahamuktadhīḥ |
lokācārakaro rudro nirvikārī satāmpriyaḥ || 24 ||
[Analyze grammar]

api kṣitirjagāmāśu śivājñāmadhigamya sā |
svasthānaṃ sasutā prāpa sukhamātyaṃtikaṃ ca vai || 25 ||
[Analyze grammar]

sa bālo bhauma ityākhyāṃ prāpya bhūtvā yuvā drutam |
tasyāṃ kāśyāṃ ciraṃ kālaṃ siṣeve śaṃkaramprabhum || 276 ||
[Analyze grammar]

viśveśvaraprasādena grahatvaṃ prāpya bhūmijaḥ |
divyaṃ lokaṃ jagāmāśu śukralokātparaṃ varam || 27 ||
[Analyze grammar]

ityuktaṃ śambhucaritaṃ satīvirahasaṃyutam |
tapasyācaraṇaṃ śambhośśṛṇu cādarato mune || 28 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe bhaumotpattiśivalīlāvarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: