Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
vidhe tāta tvayā śaivavara prājñādbhutā kathā |
varṇitā karuṇāṃ kṛtvā prītirme varddhitādhikam || 1 ||
[Analyze grammar]

vidhe gate svakaṃ dhāma mayi vai divyadarśage |
tataḥ kimabhavattāta kṛpayā tadvadādhunā || 2 ||
[Analyze grammar]

|| brahmovāca |
gate tvayi mune svarge kiyatkāle gate sati |
menā prāpyekadā śailanikaṭaṃ praṇanāma sā || 3 ||
[Analyze grammar]

sthitvā savinayamprāha svanāthaṃ girikāminī |
tatra śailādhināthaṃ sā prāṇapriyasutā satī || 4 ||
[Analyze grammar]

menovāca |
munivākyaṃ na buddhaṃ me samyaṅ nārīsvabhāvataḥ |
vivāhaṃ kuru kanyāyāssundareṇa vareṇa ha || 5 ||
[Analyze grammar]

sarvathā hi bhavettatrodvāho'pūrvasukhāvahaḥ |
varaśca girijāyāstu sulakṣaṇakulodbhavaḥ || 6 ||
[Analyze grammar]

prāṇapriyā sutā me hi sukhitā syādyathā priya |
sadvaraṃ prāpya suprītā tathā kuru namo'stu te || 7 ||
[Analyze grammar]

brahmovāca |
ityuktāśrumukhī menā patyaṃghryoḥ patitā tadā |
tāmutthāpya giriḥ prāha yathāvatprajñasattamaḥ || 8 ||
[Analyze grammar]

himālaya uvāca |
śṛṇu tvaṃ menake devi yathārthaṃ vacmi tattvataḥ |
bhramaṃ tyaja munervākyaṃ vitathaṃ na kadācana || 9 ||
[Analyze grammar]

yadi snehaḥ sutāyāste sutāṃ śikṣaya sādaram |
tapaḥ kuryācchaṃkarasya sā bhaktyā sthiracetasā || 10 ||
[Analyze grammar]

cetprasannaḥ śivaḥ kālyāḥ pāṇiṃ gṛhṇāti menake |
sarvaṃ bhūyācchubhaṃ naśyennāradoktamamaṃgalam || 11 ||
[Analyze grammar]

amaṃgalāni sarvāṇi maṃgalāni sadāśive |
tasmātsutāṃ śivaprāptyai tapase śikṣaya drutam || 12 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya girervākyaṃ menā prītatarā'bhavat |
sutopakaṃṭhamagamadupadeṣṭuṃ tadorucim || 13 ||
[Analyze grammar]

sutāṅgaṃ sukumāraṃ hi dṛṣṭvātīvātha menakā |
vivyathe netrayugme cāśrupūrṇe'bhavatāṃ drutam || 14 ||
[Analyze grammar]

sutāṃ samupadeṣṭuṃ tanna śaśāka giripriyā |
bubudhe pārvatī tadvai jananīṅgitamāśu sā || 15 ||
[Analyze grammar]

atha sā kālikā devī sarvajñā parameśvarī |
uvāca jananīṃ sadyaḥ samāśvāsya punaḥ punaḥ || 15 ||
[Analyze grammar]

pārvatyuvāca |
mātaśśṛṇu mahāprājñe'dyatane 'jamuhūrtake |
rātrau dṛṣṭo mayā svapnastaṃ vadāmi kṛpāṃ kuru || 17 ||
[Analyze grammar]

vipraścaiva tapasvī māṃ sadayaḥ prītipūrvakam |
upādideśa sutapaḥ kartuṃ mātaśśivasya vai || 18 ||
[Analyze grammar]

brahmovāca |
tacchrutvā menakā śīghraṃ patimāhūya tatra ca |
tatsvapnaṃ kathayāmāsa sutā dṛṣṭamaśeṣataḥ || 19 ||
[Analyze grammar]

sutāsvapnamathākarṇya menakāto girīśvaraḥ |
uvāca paramaprītaḥ priyāṃ sambodhayangirā || 20 ||
[Analyze grammar]

|| girīśvara uvāca |
he priye'pararātrānte svapno dṛṣṭo mayāpi hi |
taṃ śṛṇu tvaṃ mahāprītyā vacmyahaṃ taṃ samādarāt || 21 ||
[Analyze grammar]

ekastapasvī paramo nāradoktavarāṃ gadhṛk |
puropakaṃṭhaṃ suprītyā tapaḥ kartuṃ samāgataḥ || 22 ||
[Analyze grammar]

gṛhītvā svasutāṃ tatrāgamaṃ prītataropyaham |
mayā jñātassa vai śambhurnārado ktavaraḥ prabhuḥ || 23 ||
[Analyze grammar]

sevārthaṃ tasya tanayāmupadiśya tapasvinaḥ || taṃ |
 vai prārthitavāṃstasyāṃ na tadāṃgīcakāra saḥ || 24 ||
[Analyze grammar]

abhūdvivādastumahānsāṃkhyavedāntasaṃmataḥ |
tatastadājñayā tatra saṃsthitāsītsutā mama || 25 ||
[Analyze grammar]

nidhāya hṛdi taṃ kāmaṃ siṣeve bhaktitaśca sā |
iti dṛṣṭaṃ mayā svapnaṃ proktavāṃste varānane || 26 ||
[Analyze grammar]

tato mene kiyatkālaṃ parīkṣyaṃ tatphalaṃ priye |
yogyamastīdameveha budhyasva tvaṃ mama dhruvam || 27 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā girirājaśca menakā vai munīśvara |
santasthatuḥ parīkṣantīṃ tatphalaṃ śuddhacetasau || 28 ||
[Analyze grammar]

itthamvyatīte'lpadine parameśaḥ satāṃ gatiḥ |
satīvirahasuvyagro bhramansarvatra sūtikṛt || 29 ||
[Analyze grammar]

tatrājagāma suprītyā kiyadguṇayutaḥ prabhuḥ |
tapaḥ kartuṃ satīpremavirahākulamānasaḥ || 30 ||
[Analyze grammar]

tapaścakāra svaṃ tatra pārvatī sevane ratā |
sakhībhyāṃ sahitā nityaṃ prasannārthamabhūttadā || 31 ||
[Analyze grammar]

viddho''pi mārgaṇaiśśambhurvikṛtiṃ nāpa sa prabhuḥ |
preṣitena suraissvātmamohanārthaṃ smareṇa vai || 32 ||
[Analyze grammar]

dagdhvā smaraṃ ca tatraiva svavahninayanena saḥ |
smṛtvā mama vacaḥ kruddho mahyamantardadhe tataḥ || 33 ||
[Analyze grammar]

tataḥ kālena kiyatā vināśya girijāmadam |
prasāditassutapasā prasanno'bhūnmaheśvaraḥ || 34 ||
[Analyze grammar]

laukikācāramāśritya rudro viṣṇuprasāditaḥ |
kālīṃ vivāhayāmāsa tato'bhūdbahumaṃgalam || 35 ||
[Analyze grammar]

ityetatkathitaṃ tāta samāsāccaritaṃ vibhoḥ |
śaṃkarasya paraṃ divyaṃ kiṃ bhūyaḥ śrotumi cchasi || 36 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe svapnavarṇṇanapū0 saṃkṣepaśivacaritavarṇanaṃ nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: