Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
ekadā tu śivajñānī śivalīlāvidāṃvaraḥ |
himācalagṛhaṃ prītyāgamastvaṃ śivapreritaḥ || 1 ||
[Analyze grammar]

dṛṣṭvā mune girīśastvāṃ natvānarca sa nārada |
āhūya ca svatanayāṃ tvadaṅghryostāmapātayat || 2 ||
[Analyze grammar]

punarnatvā munīśa tvāmuvāca himabhūdharaḥ |
sāñjaliḥ svavidhiṃ matvā bahusannatamastakaḥ || 3 ||
[Analyze grammar]

himālaya uvāca |
he mune nārada jñāninbrahmaputravara prabho |
sarvajñastvaṃ sakaruṇaḥ paropakaraṇe rataḥ || 4 ||
[Analyze grammar]

matsutājātakaṃ brūhi guṇadoṣasamudbhavam |
kasya priyā bhāgyavatī bhaviṣyati sutā mama || 5 ||
[Analyze grammar]

|| brahmovāca |
ityukto munivarya tvaṃ girīśena himādriṇā |
vilokya kālikāhastaṃ sarvāṃgaṃ ca viśeṣataḥ || 6 ||
[Analyze grammar]

avocastvaṃ giriṃ tāta kautukī vāgviśāradḥ |
jñānī viditavṛttānto nāradaḥ prītamānasaḥ || 7 ||
[Analyze grammar]

nārada uvāca |
eṣā te tanayā mene sudhāṃśoriva varddhitā |
ādyā kalā śailarāja sarvalakṣaṇaśālinī || 8 ||
[Analyze grammar]

svapatessukhadātyantaṃ pitroḥ kīrtivivarddhinī |
mahāsādhvī ca sarvāsu mahānandakarī sadā || 9 ||
[Analyze grammar]

sulakṣaṇāni sarvāṇi tvatsutāyāḥ kare gire |
ekā vilakṣaṇā rekhā tatphalaṃ śṛṇu tattvataḥ || 10 ||
[Analyze grammar]

yogī nagno'guṇo'kāmī mātṛtātavivarjitaḥ |
amāno'śivaveṣaśca patirasyāḥ kiledṛśaḥ || 11 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacaste hi satyaṃ mattvā ca dampatī |
menā himācalaścāpi duḥkhitau tau babhūvatuḥ || 12 ||
[Analyze grammar]

śivākarṇyavacaste hi tādṛśaṃ jagadambikā || |
lakṣaṇaistaṃ śivaṃ mattvā jaharṣāti mune hṛdi || 13 ||
[Analyze grammar]

na mṛṣā nāradavacastviti saṃcintya sā śivā |
snehaṃ śivapadadvandve cakārāti hṛdā tadā || 14 ||
[Analyze grammar]

uvāca duḥkhitaḥ śailastvāntadā hṛdi nārada |
kamupāyaṃ mune kuryāmatiduḥkhamabhūditi || 15 ||
[Analyze grammar]

tacchutvā tvaṃ mune prāttha mahākautukakārakaḥ |
himācalaṃ śubhairvākyairharṣayanvāgviśāradaḥ || 16 ||
[Analyze grammar]

nārada uvāca |
snehācchṛṇu gire vākyaṃ mama satyaṃ mṛṣā na hi |
kararekhā brahmalipirna mṛṣā bhavati dhuvam || 17 ||
[Analyze grammar]

tādṛśo'syāḥ patiḥ śaila bhaviṣyati na saṃśayaḥ |
tatropāyaṃ śṛṇu prītyā yaṃ kṛtvā lapsyase sukham || 18 ||
[Analyze grammar]

tādṛśo'sti varaḥ śambhulīlārūpadharaḥ prabhuḥ |
kulakṣaṇāni sarvāṇi tatra tulyāni sadguṇaiḥ || 19 ||
[Analyze grammar]

prabhau doṣo na duḥkhāya duḥkhado'tyaprabhau hi saḥ |
ravipāvakagaṃgānāṃ tatra jñeyā nidarśanā || 20 ||
[Analyze grammar]

tasmācchivāya kanyā svāṃ śivāṃ dehi vivekataḥ |
śivassarveśvarassevyo'vikārī prabhuravyayaḥ || 21 ||
[Analyze grammar]

śīghraprasādaḥ sa śivastāṃ grahīṣyatyasaṃśayam |
tapaḥsādhyo viśeṣeṇa yadi kuryācchivā tapaḥ || 22 ||
[Analyze grammar]

sarvathā susamartho hi sa śivassakaleśvaraḥ |
kuliperapi vidhvaṃsī brahmādhīnastvakapradaḥ || 23 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā tvaṃ punastāta kautukī brahmavinmune |
śailarājamavoco hi harṣayanvacanaiśśubhaiḥ || 24 ||
[Analyze grammar]

bhāvinī dayitā śambhossānukūlā sadā hare |
mahāsādhvī suvratā ca pitrossukhavivarddhinī || 25 ||
[Analyze grammar]

śambhościttaṃ vaśe caiṣā kariṣyati tapasvinī |
sa cāpyenāmṛte yoṣāṃ na hyanyāmudvahiṣyati || 26 ||
[Analyze grammar]

etayossadṛśaṃ prema na kasyāpyeva tādṛśam |
bhūtaṃ vā bhavitā vāpi nādhunā ca pravartate || 27 ||
[Analyze grammar]

anayossurakāryyāṇi kartavyāni mṛtāni ca |
yāni yāni nagaśreṣṭha jīvitāni punaḥ punaḥ || 28 ||
[Analyze grammar]

anayā kanyayā te'dre ardhanārīśvaro haraḥ |
bhaviṣyati tathā harṣadinayormilitampunaḥ || 29 ||
[Analyze grammar]

śarīrārdhaṃ harasyaiṣā hariṣyati sutā tava |
tapaḥ prabhāvātsaṃtoṣya maheśaṃ sakaleśvaram || 30 ||
[Analyze grammar]

svarṇagaurī suvarṇābhā tapasā toṣya taṃ haram |
vidyudgauratamā ceyaṃ tava putrī bhaviṣyati || 31 ||
[Analyze grammar]

gaurīti nāmnā kanyā tu khyātimeṣā gamiṣyati |
sarvadevagaṇaiḥ pūjyā haribrahmādibhistathā || 32 ||
[Analyze grammar]

nānyasmai tvamimāṃ dātumihārhasi nagottama |
idaṃ copāṃśu devānāṃ na prakāśyaṃ kadācana || 33 ||
[Analyze grammar]

brahmovāca |
iti tasya vacaḥ śrutvā devarṣe tava nārada |
uvāca himavānvākyaṃ mune tvāmvāgviśāradaḥ || 34 ||
[Analyze grammar]

himālaya uvācā |
he mune nārada prājña vijñaptiṃ kāṃcideva hi |
karomi tāṃ śṛṇu prītyā tastvaṃ pramudamāvaha || 35 ||
[Analyze grammar]

śrūyate tyaktasaṃgassa mahādevo yatātmavān |
tapaścarati sannityaṃ devānāmapyagocaraḥ || 36 ||
[Analyze grammar]

sa kathaṃ dhyāna mārgasthaḥ parabrahmārpitaṃ manaḥ |
bhraṃśayiṣyati devarṣe tatra me saṃśayo mahān || 37 ||
[Analyze grammar]

akṣaraṃ paramaṃ brahma pradīpakalikopamam |
sadāśivākhyaṃ svaṃ rūpaṃ nirvikāramajāparam || 38 ||
[Analyze grammar]

nirguṇaṃ saguṇaṃ tacca nirviśeṣaṃ nirīhakam |
ataḥ paśyati sarvatra na tu bāhyaṃ nirīkṣate || 39 ||
[Analyze grammar]

iti sa śrūyate nityaṃ kiṃnarāṇāṃ mukhānmune |
ihāgatānāṃ suprītyā kintanmithyā vaco dhuvam || 40 ||
[Analyze grammar]

viśeṣataḥ śrūyate sa sākṣānnāmnā tathā haraḥ |
samayaṃ kṛtavānpūrvvaṃ tanmayā gaditaṃ śṛṇu || 41 ||
[Analyze grammar]

na tvāmṛte'nyāṃ varaye dākṣāyaṇi priye satī |
bhāryārthaṃ na grahīṣyāmi satyametadbravīmi te || 42 ||
[Analyze grammar]

iti satyāsamaṃ tena puraiva samayaḥ kṛtaḥ |
tasyāṃ mṛtāyāṃ sa kathaṃ svayamanyāṃ grahīṣyati || 43 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā sa giristūṣṇīmāsa tasya purastava |
tadākarṇyātha devarṣe tvaṃ prāvocassutattvataḥ || 44 ||
[Analyze grammar]

nārada uvāca |
na vai kāryā tvayā ciṃtā girirāja mahāmate |
eṣā tava sutā kālī dakṣajā hyabhavatpurā || 45 ||
[Analyze grammar]

satīnāmābhavattasyāssarvamaṃgaladaṃ sadā |
satī sā vai dakṣakanyā bhūtvā rudrapriyābhavata || 46 ||
[Analyze grammar]

pituryajñe tathā prāpyānādaraṃ śaṃkarasya ca |
taṃ dṛṣṭvā kopamādhāyātyākṣīddehaṃ ca sā satī || 47 ||
[Analyze grammar]

punassaiva samutpannā tava gehe'mbikā śivā |
pārvatī harapatnīyaṃ bhaviṣyati na saṃśayaḥ || 48 ||
[Analyze grammar]

etatsarvaṃ vistarāttvaṃ proktavānbhūbhṛte mune |
pūrvarūpaṃ caritraṃ ca pārvatyāḥ prītivardhanam || 49 ||
[Analyze grammar]

taṃ sarvaṃ pūrvavṛttānyaṃ kālyā munimukhādgiriḥ |
śrutvā saputradāraḥ sa tadā niḥsaṃśayo'bhavat || 50 ||
[Analyze grammar]

tataḥ kālī kathāṃ śrutvā nāradasya mukhāttadā |
lajjayādhomukhī bhūtvā smitavistāritānanā || 51 ||
[Analyze grammar]

kareṇa tāṃ tu saṃspṛśya śrutvā taccaritaṃ giriḥ |
mūrdhni śaśvattathāghrāya svāsa nānte nyaveśayat || 52 ||
[Analyze grammar]

tatastvaṃ tāṃ punardṛṣṭvā'vocastatra sthitāṃ mune |
harṣayan girirājaṃ ca menakāntanayaiḥ saha || 53 ||
[Analyze grammar]

siṃhāsanantu kintvasyāśśailarāja bhavedataḥ |
śambhorūrau sadaitasyā āsanaṃ tu bhaviṣyati || 54 ||
[Analyze grammar]

harorūrvāsanamprāpya tanayā tava santatam |
na yatra kasyācidṛṣṭirmānasaṃ vā gamiṣyati || 55 ||
[Analyze grammar]

|| brahmovāca |
iti vacanamudāraṃ nārada tvaṃ girīśaṃ tridivamagama uktvā tatkṣaṇādevaprītyā |
giripatirapi citte cārusaṃmodayuktassvagṛhamagamadevaṃ sarvasaṃpatsamṛddham || 56 ||
[Analyze grammar]

iti śrīśivamahā purāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe nāradahimālayasaṃvādavarṇanaṃ nāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 8

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: