Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
vidhe prājña mahādhīmanvada me vadatāṃ vara |
tataḥ paraṃ kimabhavaccaritaṃ viṣṇusadguro || 1 ||
[Analyze grammar]

adbhuteyaṃ kathā proktā menā pūrvagatiḥ śubhā |
vivāhaśca śrutassamyakparamaṃ caritaṃ vada || 2 ||
[Analyze grammar]

menāṃ vivāhya sa giriḥ kṛtavānkiṃ tataḥ param |
pārvatī kathamutpannā tasyāṃ vai jagadambikā || 3 ||
[Analyze grammar]

tapassudussahaṃ kṛtvā kathaṃ prāpa patiṃ haram |
etatsarvaṃ samācakṣva vistarācchāṃkaraṃ yaśaḥ || 4 ||
[Analyze grammar]

|| brahmovāca |
mune tvaṃ śṛṇu suprītyā śāṃkaraṃ suyaśaḥ śubham |
yacchrutvā brahmahā śuddhyetsarvānkāmānavāpnuyāt || 5 ||
[Analyze grammar]

yadā menāvivāhantu kṛtvāgacchadgirirgṛham |
tadā samutsavo jātastriṣu lokeṣu nārada || 6 ||
[Analyze grammar]

himācalo'pi suprītaścakāra paramotsavam |
bhūsurānbaṃdhuvargāṃśca parānānarca saddhiyā || 7 ||
[Analyze grammar]

sarve dvijāśca santuṣṭā dattvāśīrvacanaṃ varam |
yayustasmai svasvadhāma baṃdhuvargāstathāpare || 8 ||
[Analyze grammar]

himācalo'pi suprīto menayā sukhade gṛhe |
reme'nyatra ca susthāne nandanādivaneṣvapi || 9 ||
[Analyze grammar]

tasminnavasare devā mune viṣṇvādayo'khilāḥ |
munayaśca mahātmānaḥ prajagmurbhūdharāntike || 10 ||
[Analyze grammar]

dṛṣṭvā tānāgatāndevānpraṇanāma mudā giriḥ |
saṃmānaṃ kṛtavānbhaktyā praśaṃsansva vidhiṃ mahān || 11 ||
[Analyze grammar]

sāñjalirnataśīrṣo hi sa tuṣṭāva subhaktitaḥ |
romodgamo mahānāsīdgireḥ premāśravo'patan || 12 ||
[Analyze grammar]

tataḥ praṇamya suprīto himaśailaḥ prasannadhīḥ |
uvāca praṇato bhūtvā mune viṣṇvādikānsurān || 13 ||
[Analyze grammar]

himācala uvāca |
adya me saphalaṃ janma saphalaṃ sumahattapaḥ |
adya me saphalaṃ jñānamadya me saphalāḥ kriyāḥ || 14 ||
[Analyze grammar]

dhanyo'hamadya saṃjāto dhanyā me sakalā kṣitiḥ |
dhanyaṃ kulaṃ tathā dārāssarvaṃ dhanyaṃ na saṃśayaḥ || 15 ||
[Analyze grammar]

yataḥ samāgatā yūyaṃ militvā sarva ekadā |
māṃ nideśayata prītyocitaṃ mattvā svasevakam || 16 ||
[Analyze grammar]

|| brahmovāca |
iti śrutvā mahīdhrasya vacanaṃ te surāstadā |
ūcurharyādayaḥ prītāḥ siddhiṃ matvā svakāryataḥ || 17 ||
[Analyze grammar]

devā ūcuḥ |
himācala mahāprājña śṛṇva smadvacanaṃ hitam |
yadarthamāgatāssarve tadbrūmaḥ prītito vayam || 18 ||
[Analyze grammar]

yā purā jagadambomā dakṣakanyā'bhavadgire |
rudrapatnī hi sā bhūtvā cikrīḍe suciraṃ bhuvi || 19 ||
[Analyze grammar]

pitṛto'nādaraṃ prāpya saṃsmṛtya svapaṇaṃ satī |
jagāma svapadaṃ tyaktvā taccharīraṃ tadāmbikā || 20 ||
[Analyze grammar]

sā kathā viditā loke tavāpi himabhūdhara |
evaṃ sati mahālābho bhaveddevagaṇasya hi || 21 ||
[Analyze grammar]

sarvasya bhavataścāpi syussarve te vaśāssurāḥ || 22 ||
[Analyze grammar]

||brahmovāca |
ityākarṇya vacasteṣāṃ haryādīnāṃ girīśvaraḥ |
tathāstviti prasannātmā provāca na ca sādaram || 23 ||
[Analyze grammar]

atha te ca samādiśya tadvidhimparamādarāt |
svayaṃ jagmuśca śaraṇamumāyāśśaṃkara striyaḥ || 24 ||
[Analyze grammar]

susthale manasā sthitvā sasmarurjagadambikām |
praṇamya bahuśastatra tuṣṭuvuḥ śraddhayā surāḥ || 25 ||
[Analyze grammar]

devā ūcuḥ |
devyume jagatāmamba śivalokanivāsinī |
sadāśivapriye durge tvāṃ namāmo maheśvari || 26 ||
[Analyze grammar]

śrīśaktiṃ pāvanāṃ śāntāṃ puṣṭimparamapāvanīm |
vayannāmāmahe bhaktyā mahadavyaktarūpiṇīm || 27 ||
[Analyze grammar]

śivāṃ śivakarāṃ śuddhāṃ sthūlāṃ sūkṣmāṃ parāyaṇām |
antarvidyāsuvidyābhyāṃ suprītāṃ tvāṃ namāmahe || 28 ||
[Analyze grammar]

tvaṃ śraddhā tvaṃ dhṛtistvaṃ śrīstvameva sarvagocarā |
tvandīdhitissūryyagatā svaprapañcaprakāśinī || 29 ||
[Analyze grammar]

yā ca brahmāṇḍasaṃsthāne jagajjīveṣu yā jagat |
āpyāyayati brahmāditṛṇāntaṃ tāṃ namāmahe || 30 ||
[Analyze grammar]

gāyatrī tvaṃ vedamātā tvaṃ sāvitrī sarasvatī || 70 ||
[Analyze grammar]

tvaṃ vārtā sarvajagatāṃ tvaṃ trayī dharmarūpiṇī || 31 ||
[Analyze grammar]

nidrā tvaṃ sarvabhūteṣu kṣudhā tṛptistvameva hi |
tṛṣṇā kāntiśchavistuṣṭissarvānandakarī sadā || 32 ||
[Analyze grammar]

tvaṃ lakṣmīḥ puṇyakartṝṇāṃ tvaṃ jyeṣṭhā pāpināṃ sadā |
tvaṃ śāntiḥ sarvajagatāṃ tvaṃ dhātrī prāṇapoṣiṇī || 33 ||
[Analyze grammar]

tvantasvarūpā bhūtānāṃ pañcānāmapi sārakṛt |
tvaṃ hi nītibhṛtāṃ nītirvyavasāyasvarūpiṇī || 34 ||
[Analyze grammar]

gītistvaṃ sāmavedasya granthistvaṃ yajuṣāṃ hutiḥ |
ṛgvedasya tathā mātrātharvaṇasya parā gatiḥ || 35 ||
[Analyze grammar]

samastagīrvāṇagaṇasya śaktistamomayī dhātṛguṇaikadṛśyā |
rajaḥ prapaṃcāttu bhavaikarūpā yā na śrutā bhavyakarī stuteha || 36 ||
[Analyze grammar]

saṃsārasāgarakarālabhavāṅgaduḥkhanistārakāritaraṇiśca nivītahīnā |
aṣṭāṅgayogaparipālanakelidakṣāṃ vindhyāgavāsaniratāṃ praṇamāma tāṃ vai || 37 ||
[Analyze grammar]

nāsākṣi vaktrabhujavakṣasi mānase ca dhṛtyā sukhāni vitanoṣi sadaiva jantoḥ |
nidreti yāti subhagā jagatī bhavā naḥ sā naḥ prasīdaṃtu bhavasthitipālanāya || 38 ||
[Analyze grammar]

brahmovāca |
iti stutvā maheśānīṃ jagadambāmumāṃ satīm |
supreyamanasaḥ sarve tasthuste darśanepsavaḥ || 39 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ditīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṃḍe devastutirnāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: