Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
kṣuvasya hitakṛtyena dadhīcasyāśramaṃ yayau |
viprarūpamathāsthāya bhagavān bhaktavatsalaḥ || 1 ||
[Analyze grammar]

dadhīcaṃ prāha viprarṣimabhivaṃdya jagadguruḥ |
kṣuvakāryyārthamudyuktaśśaivendraṃ chalamāśritaḥ || 2 ||
[Analyze grammar]

viṣṇuruvāca |
bho bho dadhīca viprarṣe bhavārcanaratāvyaya |
varamekaṃ vṛṇe tvattastadbhavān dātumarhati || 3 ||
[Analyze grammar]

brahmovāca |
yācito devadevena dadhīcaśśaivasattamaḥ |
kṣuvakāryārthinā śīghraṃ jagāda vacanaṃ harim || 4 ||
[Analyze grammar]

dadhīca uvāca |
jñātaṃ tavepsitaṃ vipra kṣuvakāryārthamāgataḥ |
bhagavān viprarūpeṇa māyī tvamasi vai hariḥ || 5 ||
[Analyze grammar]

bhūtaṃ bhaviṣyaṃ deveśa vartamānaṃ janārdana |
jñānaṃ prasādādrudrasya sadā traikālikaṃ mama || 6 ||
[Analyze grammar]

tvāṃ jānehaṃ hariṃ viṣṇuṃ dvijatvaṃ tyaja suvrata |
ārādhito'si bhūpena kṣuveṇa khalabuddhinā || 7 ||
[Analyze grammar]

jāne tavaiva bhagavan bhaktavatsalatāṃ hare |
chalaṃ tyaja svarūpaṃ hi svīkuru smara śaṃkaram || 8 ||
[Analyze grammar]

asti cetkasyacidbhītirbhavārcanaratasya me |
vaktumarhasi yatnena satyadhāraṇapūrvakam || 9 ||
[Analyze grammar]

vadāmi na mṛṣā kvāpi śivasmaraṇasaktadhīḥ |
na bibhemi jagatyasmindevadaityādikādapi || 10 ||
[Analyze grammar]

viṣṇuruvāca |
bhayaṃ dadhīca sarvatra naṣṭaṃ ca tava suvrata |
bhavārcanarato yasmādbhavānsarvajña eva ca || 11 ||
[Analyze grammar]

bibhemīti sakṛdvaktumarhasi tvaṃ namastava |
niyogānmama rājendra kṣuvāt pratisahasya ca || 12 ||
[Analyze grammar]

brahmovāca |
evaṃ śrutvāpi tadvākyaṃ viṣṇossa tu mahāmuniḥ |
vihasya nirbhayaḥ prāha dadhīcaśśaivasattamaḥ || 13 ||
[Analyze grammar]

dadhīca uvāca || |
na bibhemi sadā kvāpi kutaścidapi kiṃcana |
prabhāvāddevadevasya śaṃbhossākṣātpinākinaḥ || 14 ||
[Analyze grammar]

brahmovāca |
tatastasya muneḥ śrutvā vacanaṃ kupito hariḥ |
cakramudyamya saṃtasthau didhakṣumunisattamam || 15 ||
[Analyze grammar]

abhavatkuṃṭhitaṃ tatra vipre cakraṃ sudāruṇam |
prabhāvācca tadīśasya nṛpatessaṃnidhāvapi || 16 ||
[Analyze grammar]

dṛṣṭvā taṃ kuṃṭhitāsyaṃ taccakraṃ viṣṇuṃ jagāda ha |
dadhīcassasmitaṃ sākṣātsadasadvyakti kāraṇam || 17 ||
[Analyze grammar]

dadhīca uvāca |
bhagavan bhavatā labdhaṃ purātīva sudāruṇam |
sudarśanamiti khyātaṃ cakraṃ viṣṇoḥ prayatnataḥ |
bhavasya tacchubhaṃ cakraṃ na jighāṃsati māmiha || 18 ||
[Analyze grammar]

bhagavānatha kruddho'smai sarvāstrāṇi kramāddhariḥ |
brahmāstrādyaiḥ śaraiścāstraiḥ prayatnaṃ kartumarhasi || 19 ||
[Analyze grammar]

brahmovāca |
sa tasya vacanaṃ śrutvā dṛṣṭvā ni्rvīryyamānuṣam |
sasarjātha krudhā tasmai sarvāstrāṇi kramāddhariḥ || 20 ||
[Analyze grammar]

cakrurdevāstatastasya viṣṇossāhāyyamādarāt |
dvijenaikena saṃyoddhuṃ prasṛtasya vibuddhayaḥ || 21 ||
[Analyze grammar]

cikṣipuḥ svāni svānyāśu śastrāṇyastrāṇi sarvataḥ |
dadhīcopari vegena śakrādyā haripākṣikāḥ || 22 ||
[Analyze grammar]

kuśamuṣṭimathādāya dadhīcassaṃsmaran śivam |
sasarja sarvadevebhyo vajrāsthi sarvato vaśī || 23 ||
[Analyze grammar]

śaṃkarasya prabhāvāttu kuśamuṣṭirmunerhi sā |
divyaṃ triśūlamabhavat kālāgnisadṛśaṃ mune || 24 ||
[Analyze grammar]

dagdhuṃ devān matiṃ cakre sāyudhaṃ saśikhaṃ ca tat |
prajvalatsarvataśśaivaṃ yugāṃtāgryadhikaprabham || 25 ||
[Analyze grammar]

nārāyaṇendumukhyaistu devaiḥ kṣiptāni yāni ca |
āyudhāni samastāni praṇemustriśikhaṃ ca tat || 26 ||
[Analyze grammar]

devāśca dudruvussarve dhvastavīryā divaukasaḥ |
tasthau tatra harirbhītaḥ kevalaṃ māyināṃ varaḥ || 27 ||
[Analyze grammar]

sasarja bhagavān viṣṇuḥ svadehātpuruṣottamaḥ |
ātmanassadṛśān divyān lakṣalakṣāyutān gaṇān || 28 ||
[Analyze grammar]

te cāpi yuyudhustatra vīrā viṣṇugaṇāstataḥ |
muninaikena devarṣe dadhīcena śivātmanā || 29 ||
[Analyze grammar]

tato viṣṇugaṇān tānvai niyudhya bahuśo raṇe |
dadāha sahasā sarvān dadhī caśśaiva sattamaḥ || 30 ||
[Analyze grammar]

tatastadvismayāthāya dadhīcesya munerhariḥ |
viśvamūrtirabhūcchīghraṃ mahāmāyāviśāradaḥ || 31 ||
[Analyze grammar]

tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ |
dadhīco devatādīnāṃ jīvānāṃ ca sahasrakam || 32 ||
[Analyze grammar]

bhūtānāṃ koṭayaścaiva gaṇānāṃ koṭayastathā |
aṃḍānāṃ koṭayaścaiva viśvamūtastanau tadā || 33 ||
[Analyze grammar]

dṛṣṭvaitadakhilaṃ tatra cyāvanissatataṃ tadā |
viṣṇumāha jagannāthaṃ jagatstu vamajaṃ vibhum || 34 ||
[Analyze grammar]

dadhīca uvāca |
māyāṃ tyaja mahābāho pratibhāso vicārataḥ |
vijñātāni sahasrāṇi durvijñeyāni mādhava || 35 ||
[Analyze grammar]

mayi paśya jagatsarvaṃ tvayā yuktamataṃdritaḥ |
brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te || 36 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ |
brahmāṃḍaṃ cyāvaniśśaṃbhutejasā pūrṇadehakaḥ || 37 ||
[Analyze grammar]

dadāha viṣṇuṃ deveśaṃ dadhīcaśśaivasattamaḥ |
saṃsmarañ śaṃkaraṃ citte vihasan vibhayassudhīḥ || 38 ||
[Analyze grammar]

dadhīca uvāca |
māyayā tvanayā kiṃ vā maṃtraśaktyātha vā hare |
satkāmāyāmimāṃ tasmādyoddhumarhasi yatnataḥ || 39 ||
[Analyze grammar]

brahmovāca |
etacchutvā munestasya vacanaṃ nirbhayastadā |
śaṃbhutejomayaṃ viṣṇuścukopātīva taṃ munim || 40 ||
[Analyze grammar]

devāśca dudruvurbhūyo devaṃ nārāyaṇaṃ ca tam |
yoddhukāmāśca muninā dadhīcena pratāpinā || 41 ||
[Analyze grammar]

etasminnaṃtare tatrāgamanmatsaṃgataḥ kṣuvaḥ |
avārayaṃtaṃ niśceṣṭaṃ padmayoniṃ hariṃ surān || 42 ||
[Analyze grammar]

niśamya vacanaṃ me hi brāhmaṇo na vinirjitaḥ |
jagāma nikaṭaṃ tasya praṇanāma muniṃ hariḥ || 43 ||
[Analyze grammar]

kṣuvo dīnataro bhūtvā gatvā tatra munīśvaram |
dadhīcamabhivādyaiva prārthayāmāsa viklavaḥ || 44 ||
[Analyze grammar]

kṣuva uvāca |
prasīda muniśārdūla śivabhaktaśiromaṇe |
prasīda parameśāna durlakṣye durjanaissaha || 45 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacastasya rājñassuragaṇasya hi |
anujagrāha taṃ vipro dadhīcastapasāṃ nidhiḥ || 46 ||
[Analyze grammar]

atha dṛṣṭvā rameśādīn krodhavihvalito muniḥ |
hṛdi smṛtvā śivaṃ viṣṇuṃ śaśāpa ca surānapi || 47 ||
[Analyze grammar]

dadhīca uvāca |
rudrakopāgninā devāssadeveṃdrā munīśvarāḥ |
dhvastā bhavaṃtu devena viṣṇunā ca samaṃ gaṇaiḥ || 48 ||
[Analyze grammar]

|| brahmovāca |
evaṃ śaptvā surān prekṣya kṣuvamāha tato muniḥ |
devaiśca pūjyo rājendra nṛpaiścaiva dvijottamaḥ || 49 ||
[Analyze grammar]

brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ |
ityuktvā sa sphuṭa vipraḥ praviveśa nijāśramam || 50 ||
[Analyze grammar]

dadhīcamabhivaṃdyaiva kṣuvo nijagṛhaṃ gataḥ |
viṣṇurjagāma svaṃ lokaṃ suraissaha yathāgatam || 51 ||
[Analyze grammar]

tadevaṃ tīrthamabhavat sthāneśvara iti smṛtam |
sthāneśvaramanuprāpya śivasāyujyamāpnuyāt || 52 ||
[Analyze grammar]

kathitastava saṃkṣepādvādaḥ kṣuvadadhīcayoḥ |
nṛpāptaśāpayostāta brahmaviṣṇvoḥ śivaṃ vinā || 53 ||
[Analyze grammar]

ya idaṃ kīttayennityaṃ vādaṃ kṣuvadadhīcayoḥ |
jitvāpamṛtyuṃ dehānte brahmalokaṃ prayāti saḥ || 54 ||
[Analyze grammar]

raṇe yaḥ kīrtayitvedaṃ praviśettasya sarvadā |
mṛtyubhītibhavennaiva vijayī ca bhaviṣyati || 55 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe viṣṇudadhīcayuddhavarṇano nāma navatriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 39

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: