Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sūta uvāca |
ityākarṇya vacastasya vidheramitadhīmataḥ |
papraccha nāradaḥ prītyā vismitastaṃ dvijottamaḥ || 1 ||
[Analyze grammar]

|| nārada uvāca |
śivaṃ vihāya dakṣasya surairyajñaṃ harirgataḥ |
hetunā kena tad brūhi yatrāvajñā' bhavattataḥ || 2 ||
[Analyze grammar]

jānāti kiṃ sa śaṃbhuṃ no hariḥ pralayavikramam |
raṇaṃ kathaṃ ca kṛtavān tadgaṇairabudho yathā || 3 ||
[Analyze grammar]

eṣa me saṃśayo bhūyāṃstaṃ chiṃdhi karuṇānidhe |
caritaṃ brūhi śaṃbhostu cittotsāhakaraṃ prabho || 4 ||
[Analyze grammar]

brahmovāca |
dvijavarya śṛṇu prītyā caritaṃ śaśimaulinaḥ |
yatpṛcchate kurvataśca sarvasaṃśayahārakam || 5 ||
[Analyze grammar]

dadhīcasya muneḥ śāpādbhraṣṭajñāno hariḥ purā |
sāmaro dakṣayajñaṃ vai gataḥ kṣuvasahāyakṛt || 6 ||
[Analyze grammar]

|| nārada uvāca |
kimarthaṃ śaptavānviṣṇuṃ dadhīco munisattamaḥ |
kopākāraḥ kṛtastasya hariṇā tatsahāyinā || 7 ||
[Analyze grammar]

brahmovāca |
samutpanno mahātejā rājā kṣuva iti smṛtaḥ |
abhūnmitraṃ dadhīcasya munīndrasya mahāprabhoḥ || 8 ||
[Analyze grammar]

cirāttapaḥprasaṃgādvai vādaḥ kṣuvadadhīcayoḥ |
mahānarthakaraḥ khyātastrilokeṣvabhavatpurā || 9 ||
[Analyze grammar]

tatra trivarṇataḥ śreṣṭho vipra eva na saṃśayaḥ |
iti prāha dadhīco hi śivabhaktastu vedavit || 10 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya dadhīcasya mahāmune |
kṣuvaḥ prāheti nṛpatiḥ śrīmadena vimohitaḥ || 11 ||
[Analyze grammar]

kṣuva uvāca |
aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ |
tasmānnṛpo variṣṭho hi varṇāśramapatiḥ prabhuḥ || 12 ||
[Analyze grammar]

sarvadevamayorājā śruti prāheti tatparā |
mahatī devatā yā sā sohameva tato mune || 13 ||
[Analyze grammar]

tasmādviprādvaro rājā cyavaneya vicāryatām |
nāvamaṃtavya evātaḥ pūjyo'haṃ sarvathā tvayā || 14 ||
[Analyze grammar]

brahmovāca |
śrutvā tathā mataṃ tasya kṣuvasya munisattamaḥ |
śrutismṛtiviruddhaṃ taṃ cukopātīva bhārgavaḥ || 15 ||
[Analyze grammar]

atha kruddho mahātejā gauravāccātmano mune |
atāḍayatkṣuvaṃ mūrdhni dadhīco vāmamuṣṭitaḥ || 16 ||
[Analyze grammar]

vajreṇa taṃ ca ciccheda dadhīcaṃ tāḍitaḥ kṣuvaḥ |
jagarjātīva saṃkruddho brahmāṃḍādhipatiḥ kudhīḥ || 17 ||
[Analyze grammar]

papāta bhūmau nihato tena vajreṇa bhārgavaḥ |
śukraṃ sasmāra kṣuvakṛdbhārgavasya kulaṃdharaḥ || 18 ||
[Analyze grammar]

śukrotha saṃdhayāmāsa tāḍitaṃ ca kṣuvena tu |
yogī dadhīcasya tadā dehamāgatya sadrutam || 19 ||
[Analyze grammar]

saṃdhāya pūrvavaddehaṃ dadhīcasyāha bhārgavaḥ |
śivabhaktāgraṇīrbhṛtyaṃ jayavidyāpravartakaḥ || 20 ||
[Analyze grammar]

śukra uvāca |
dadhīca tāta saṃpūjya śivaṃ sarveśvaraṃ prabhum |
mahāmṛtyuṃjayaṃ maṃtraṃ śrautamagryaṃ vadāmi te || 21 ||
[Analyze grammar]

tryambakaṃ yajāmahe trailokyaṃ pitaraṃ prabhum |
trimaṃḍalasya pitaraṃ triguṇasya maheśvaram || 22 ||
[Analyze grammar]

tritattvasya trivahneśca tridhābhūtasya sarvataḥ |
tridivasya tribāhośca tridhābhūtasya sarvataḥ || 23 ||
[Analyze grammar]

tridevasya mahādevassugaṃdhi puṣṭivarddhanam |
sarvabhūteṣu sarvatra triguṇeṣu kṛtau yathā || 24 ||
[Analyze grammar]

indriyeṣu tathānyeṣu deveṣu ca gaṇeṣu ca |
puṣpe sugaṃdhivatsūrassugaṃdhimamareśvaraḥ || 25 ||
[Analyze grammar]

puṣṭiśca prakṛteryasmātpuruṣādvai dvijottama |
mahadādiviśeṣāṃtavikalpaścāpi suvrata || 26 ||
[Analyze grammar]

viṣṇoḥ pitāmahasyāpi munīnāṃ ca mahāmune |
indriyasya ca devānāṃ tasmādvai puṣṭivarddhanaḥ || 27 ||
[Analyze grammar]

taṃ devamamṛtaṃ rudraṃ karmaṇā tapasāpi vā |
svādhyāyena ca yogena dhyānena ca prajāpate || 28 ||
[Analyze grammar]

satyenānyena sūkṣmāgrānmṛtyupāśādbhavaḥ svayam |
vaṃdhamokṣakaro yasmādurvārukamiva prabhuḥ || 29 ||
[Analyze grammar]

mṛtasaṃjīvanīmantro mama sarvottamaḥ smṛtaḥ |
evaṃ japaparaḥ prītyā niyamena śivaṃ smaran || 30 ||
[Analyze grammar]

japtvā hutvābhimaṃtryaiva jalaṃ piba divāniśam |
śivasya sannidhau dhyātvā nāsti mṛtyubhayaṃ kvacit || 31 ||
[Analyze grammar]

kṛtvā nyāsādikaṃ sarvaṃ saṃpūjya vidhivacchivam |
saṃvidhāyedaṃ nirvyagraśśaṃkaraṃ bhaktavatsalam || 32 ||
[Analyze grammar]

dhyānamasya pravakṣyāmi yathā dhyātvā japanmanum |
siddha mantro bhaveddhīmān yāvacchaṃbhuprabhāvataḥ || 33 ||
[Analyze grammar]

hastāṃbhojayugasthakuṃbhayugalāduddhṛtyatoyaṃ śirassiṃcaṃtaṃ karayoryugena dadhataṃ svāṃkebhakuṃbhau karau |
akṣasraṅmṛgahastamaṃbujagataṃ mūrddhasthacandrasravatpīyūṣārdratanuṃ bhaje sagirijaṃ tryakṣaṃ ca mṛtyuṃjayam || 34 ||
[Analyze grammar]

brahmovāca |
upadiśyeti śukraḥ svaṃ dadhīciṃ munisattamam |
svasthānamagamattāta saṃsmarañ śaṃkaraṃ prabhum || 35 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā dadhīco hi mahāmuniḥ |
vanaṃ jagāma tapase mahāprītyā śivaṃ smaran || 36 ||
[Analyze grammar]

tatra gatvā vidhānena mahāmṛtyuṃjayābhidham |
taṃ manuṃ prajapan prītyā tapastepe śivaṃ smaran || 37 ||
[Analyze grammar]

tanmanuṃ suciraṃ japtvā tapasārādhya śaṃkaram |
śivaṃ saṃtoṣayāmāsa mahāmṛtyuṃjayaṃ hi saḥ || 38 ||
[Analyze grammar]

atha śaṃbhuḥ prasannātmā tajjapādbhaktavatsalaḥ |
āvirbabhūva puratastasya prītyā mahāmune || 39 ||
[Analyze grammar]

taṃ dṛṣṭvā svaprabhuṃ śaṃbhuṃ sa mumoda munīśvaraḥ |
praṇamya vidhivadbhaktyā tuṣṭāva sukṛtāṃjaliḥ || 40 ||
[Analyze grammar]

atha prītyā śivastāta prasannaścyāvaniṃ mune |
varaṃ brūhīti sa prāha suprasannena cetasā || 41 ||
[Analyze grammar]

tacchutvā śaṃbhuvacanaṃ dadhīco bhaktasattamaḥ |
sāṃjalirnatakaḥ prāha śaṃkaraṃ bhaktavatsalam || 42 ||
[Analyze grammar]

dadhīca uvāca |
devadeva mahādeva mahyaṃ dehi varatrayam |
vajrāsthitvādavadhyatvamadīnatvaṃ hi sarvataḥ || 43 ||
[Analyze grammar]

brahmovāca |
taduktavacanaṃ śrutvā prasannaḥ parameśvaraḥ |
varatrayaṃ dadau tasmai dadhīcāya tathāstviti || 44 ||
[Analyze grammar]

varatrayaṃ śivātprāpya sānaṃdaśca mahāmuniḥ |
kṣuvasthānaṃ jagāmāśu vedamārge pratiṣṭhitaḥ || 45 ||
[Analyze grammar]

brahmovāca |
prāpyāvadhyatvamugrātsa vajrāsthitvamadīnatām |
atāḍayacca rājendraṃ pādamūlena mūrddhani || 46 ||
[Analyze grammar]

kṣuvo dadhīcaṃ vajreṇa jaghānorasyatho nṛpaḥ |
krodhaṃ kṛtvā viśeṣeṇa viṣṇugauravagarvitaḥ || 47 ||
[Analyze grammar]

nābhūnnāśāya tadvajraṃ dadhīcasya mahātmanaḥ |
prabhāvātparameśasya dhātṛputro visismiye || 48 ||
[Analyze grammar]

dṛṣṭvāpyavadhyatvamadīnatāṃ ca vajrasya cātyaṃtaparaprabhāvam |
kṣuvo dadhīcasya munīśvarasya visismiye cetasi dhātṛputraḥ || 49 ||
[Analyze grammar]

ārādhayāmāsa hariṃ mukundamindrānujaṃ kānanamāśu gatvā |
prapannapālaśca parājito hi dadhīcamṛtyuṃjayasevakena || 50 ||
[Analyze grammar]

pūjayā tasya santuṣṭo bhagavān madhusūdanaḥ |
pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ || 51 ||
[Analyze grammar]

divyena darśanenaiva dṛṣṭvā devaṃ janārdanam |
tuṣṭāva vāgbhiriṣṭābhiḥ praṇamya garuḍadhvajam || 52 ||
[Analyze grammar]

sampūjya caivaṃ tridaśeśvarādyaiḥ stutaṃ devamajeyamīśam |
vijñāpayāmāsa nirīkṣya bhaktyā janārdanāya praṇipatya mūrdhnā || 53 ||
[Analyze grammar]

rājovāca |
bhagavan brāhmaṇaḥ kaściddadhīca iti viśrutaḥ |
dharmavettā vinītātmā sakhā mama purābhavat || 54 ||
[Analyze grammar]

avadhyassarvadā sarvaiśśaṃkarasya prabhāvataḥ |
tamārādhya mahādevaṃ mṛtyuṃjayamanāmayam || 55 ||
[Analyze grammar]

sāvajñaṃ vāmapādena mama mūrdhni sadasyapi |
tāḍayāmāsa vegena sa dadhīco mahātapāḥ || 56 ||
[Analyze grammar]

uvāca taṃ ca garveṇa na bibhemīti sarvataḥ |
mṛtyuṃjayāpta suvaro garvito hyatulaṃ hariḥ || 57 ||
[Analyze grammar]

|| brahmovāca |
atha jñātvā dadhīcasya hyavadhyatvaṃ mahātmanaḥ |
sasmārāsya maheśasya prabhāvamatulaṃ hariḥ || 58 ||
[Analyze grammar]

evaṃ smṛtvā hariḥ prāha kṣuvaṃ vidhisutaṃ drutam |
viprāṇāṃ nāsti rājendra bhayamaṇvapi kutracit || 59 ||
[Analyze grammar]

viśeṣādrudrabhaktānāṃ bhayaṃ nāsti ca bhūpate |
duḥkhaṃ karoti viprasya śāpārthaṃ sasurasya me || 60 ||
[Analyze grammar]

bhavitā tasya śāpena dakṣayajñe sureśvarāt |
vināśo mama rājendra punarutthānameva ca || 61 ||
[Analyze grammar]

tasmātsametya rājendra sarvayajño na bhūyate |
karomi yatnaṃ rājendra dadhīcavijayāya te || 62 ||
[Analyze grammar]

śrutvā vākyaṃ kṣuvaḥ prāha tathāstviti harernṛpaḥ |
tasthau tatraiva tatprītyā tatkāmotsukamānasaḥ || 63 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīyasatīkhaṃḍe kṣuvadadhīcavādavarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 38

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: