Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nārada uvāca |
śrutvā vyomagiraṃ dakṣaḥ kimakārṣīttadā'budhaḥ |
anye ca kṛtavaṃtaḥ kiṃ tataśca kimabhūdvada || 1 ||
[Analyze grammar]

parājitāḥ śivagaṇā bhṛgumaṃtrabalena vai |
kimakārṣuḥ kutra gatāstattvaṃ vada mahāmate || 2 ||
[Analyze grammar]

brahmovāca |
śrutvā vyomagiraṃ sarve vismitāśca surādayaḥ |
nāvocatkiṃcidapi te tiṣṭhantastu vimohitāḥ || 3 ||
[Analyze grammar]

palāyamānā ye vīrā bhṛgumaṃtrabalena te |
avaśiṣṭā śśivagaṇāśśivaṃ śaraṇamāyayuḥ || 4 ||
[Analyze grammar]

sarvaṃ nivedayāmāsū rudrāyāmitatejase |
caritraṃ ca tathābhūtaṃ supraṇamyādarācca te || 5 ||
[Analyze grammar]

gaṇā ūcuḥ |
devadeva mahādeva pāhi naśśaraṇāgatān |
saṃśṛṇvādarato nātha satī vārtāṃ ca vistarāt || 6 ||
[Analyze grammar]

garvitena maheśānadakṣena sudurātmanā |
avamānaḥ kṛtassatyā'nādaro nirjaraistathā || 7 ||
[Analyze grammar]

tubhyaṃ bhāgamadātro sa devebhyaśca pradattavān |
durvacāṃsyavadatproccairduṣṭo dakṣassugarvitaḥ || 8 ||
[Analyze grammar]

tato dṛṣṭvā na te bhāgaṃ yajñe'kupyatsatī prabho |
viniṃdya bahuśastātamadhākṣītsvatanuṃ tadā || 9 ||
[Analyze grammar]

gaṇāstvayutasaṃkhyākā mṛtāstatra vilajjayā |
svāṃgānyāchidya śastraiśca krudhyāma hyapare vayam || 10 ||
[Analyze grammar]

tadyajñe dhvaṃsituṃ vegātsannaddhāstu bhayāvahāḥ |
tiraskṛtā hi bhṛguṇā svaprabhāvādvirodhinā || 11 ||
[Analyze grammar]

te vayaṃ śaraṇaṃ prāptāstava viśvaṃbhara prabho |
nirbhayān kuru nastasmāddayamānabhavādbhayāt || 12 ||
[Analyze grammar]

apamānaṃ viśeṣeṇa tasmin yajñe mahāprabho |
dakṣādyāste'khilā duṣṭā akurvan garvitā ati || 13 ||
[Analyze grammar]

ityuktaṃ nikhilaṃ vṛttaṃ sveṣāṃ satyāśca nārada |
teṣāṃ ca mūḍhabuddhīnāṃ yathecchasi tathā kuru || 14 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇyavacastasya svagaṇānāṃ vacaḥ prabhuḥ |
sasmāra nāradaṃ sarvaṃ jñātuṃ taccaritaṃ laghu || 15 ||
[Analyze grammar]

āgatastvaṃ drutaṃ tatra devarṣe divyadarśana |
praṇamya śaṃkaraṃ bhaktyā sāṃjalistatra tasthivān || 16 ||
[Analyze grammar]

tvāṃ praśasyātha sa svāmī satyā vārttāṃ ca pṛṣṭavān |
dakṣayajñagatāyā vai paraṃ ca caritaṃ tathā || 17 ||
[Analyze grammar]

pṛṣṭena śaṃbhunā tāta tvayāśveva śivātmanā |
tatsarvaṃ kathitaṃ vṛtaṃ jātaṃ dakṣādhvare hi yat || 18 ||
[Analyze grammar]

tadākarṇyeśvaro vākyaṃ mune tattvanmukhoditam |
cukopātidrutaṃ rudro mahāraudraparākramaḥ || 19 ||
[Analyze grammar]

utpāṭyaikāṃ jaṭāṃ rudro lokasaṃhārakārakaḥ |
āsphālayāmāsa ruṣā parvatasya tadopari || 20 ||
[Analyze grammar]

todanācca dvidhā bhūtā sā jaṭā ca mune prabhoḥ |
saṃbabhūva mahārāvo mahāpralayabhīṣaṇaḥ || 21 ||
[Analyze grammar]

tajjaṭāyāssamudbhūto vīrabhadro mahābalaḥ |
pūrvabhāgena devarṣe mahābhīmo gaṇāgraṇīḥ || 22 ||
[Analyze grammar]

sa bhūmiṃ viśvato vṛttvātyatiṣṭhaddaśāṃgulam |
pralayānalasaṃkāśaḥ pronnato dossahasravān || 23 ||
[Analyze grammar]

kopaniśvāsatastatra mahārudrasya ceśituḥ |
jātaṃ jvarāṇāṃ śatakaṃ saṃnipātāstrayodaśa || 24 ||
[Analyze grammar]

mahākālī samutpannā tajjaṭāparabhā gataḥ |
mahābhayaṃkarā tāta bhūtakoṭibhirāvṛtā || 25 ||
[Analyze grammar]

sarve mūrttidharāḥ krūrāḥ svara lokabhayaṃkarāḥ |
svatejasā prajvalaṃto dahaṃta iva sarvataḥ || 26 ||
[Analyze grammar]

atha vīro vīrabhadraḥ praṇamya parameśvaram |
kṛtāṃjalipuṭaḥ prāha vākyaṃ vākyaviśāradaḥ || 27 ||
[Analyze grammar]

vīrabhadra uvāca |
mahārudra mahāraudra somasūryāgnilocana |
kiṃ kartavyaṃ mayā kāryaṃ śīghramājñāpaya prabho || 28 ||
[Analyze grammar]

śoṣaṇīyāḥ kimīśāna kṣaṇārddhenaiva siṃdhavaḥ |
peṣaṇīyāḥ kimīśāna kṣaṇārddhenaiva parvatāḥ || 29 ||
[Analyze grammar]

kṣaṇena bhasmasātkuryāṃ brahmāṃḍamuta kiṃ hara |
kṣaṇena bhasmasātkuryāmsurānvā kiṃ munīśvarān || 30 ||
[Analyze grammar]

vyāśvāsaḥ sarvalokānāṃ kimu cāryo hi śaṃkara |
kartavya kimuteśāna sarvaprāṇivihiṃsanam || 31 ||
[Analyze grammar]

mamāśakyaṃ na kutrāpi tvatprasādānmaheśvara |
parākrameṇa mattulyo na bhūto na bhaviṣyati || 32 ||
[Analyze grammar]

yatra yatkāryamuddiśya preṣayiṣyasi māṃ prabho |
tatkāryaṃ sādhayāmyeva satvaraṃ tvatprasādataḥ || 33 ||
[Analyze grammar]

kṣudrāstaraṃti lokābdhiṃ śāsanācchaṃkarasya te |
harātohaṃ na kiṃ tartuṃ mahāpatsāgaraṃ kṣamaḥ || 34 ||
[Analyze grammar]

tvatpreṣitatṛṇenāpi mahatkāryaṃ mayatnataḥ |
kṣaṇena śakyate kartuṃ śaṃkarātra na saṃśayaḥ || 35 ||
[Analyze grammar]

līlāmātreṇa te śaṃbho kāryaṃ yadyapi siddhyati |
tathāpyahaṃ preṣaṇīyo tavaivānugraho hyayam || 36 ||
[Analyze grammar]

śaktiretādṛśī śaṃbho mamāpi tvadanugrahāt |
vinā śaktirna kasyāpi śaṃkara tvadanugrahāt || 37 ||
[Analyze grammar]

tvadājñayā vinā kopi tṛṇādīnapi vastutaḥ |
naiva cālayituṃ śaktassatyametanna saṃśayaḥ || 38 ||
[Analyze grammar]

śaṃbho niyamyāssarvepi devādyāste maheśvara |
tathaivāhaṃ niyamyaste niyaṃtussarvadehinām || 39 ||
[Analyze grammar]

praṇatosmi mahādeva bhūyopi praṇatosmyaham |
preṣaya sveṣṭa siddhyarthaṃ māmadya hara satvaram || 40 ||
[Analyze grammar]

spaṃdopi jāyate śaṃbho sakhyāṃgānāṃ muhurmuhuḥ |
bhaviṣyatyadya vijayo māmataḥ preṣaya prabho || 41 ||
[Analyze grammar]

harṣotsāhaviśeṣopi jāyate mama kaścana |
śaṃbho tvatpādakamale saṃsaktaśca mano mama || 42 ||
[Analyze grammar]

bhaviṣyati pratipadaṃ śubhasaṃtānasaṃtatiḥ || 43 ||
[Analyze grammar]

tasyaiva vijayo nityaṃ tasyaiva śubhamanvaham |
yasya śaṃbhau dṛḍhā bhaktistvayi śobhanasaṃśraye || 44 ||
[Analyze grammar]

brahmovāca |
ityuktaṃ tadvacaḥ śrutvā saṃtuṣṭo maṃgalāpatiḥ |
vīrabhadra jayeti tvaṃ proktāśīḥ prāha taṃ punaḥ || 45 ||
[Analyze grammar]

maheśvara uvāca |
śṛṇu madvacanaṃ tāta vīrabhadra sucetasā |
karaṇīyaṃ prayatnena taddrutaṃ me pratoṣakam || 46 ||
[Analyze grammar]

yāgaṃ kartuṃ samudyukto dakṣo vidhisutaḥ khalaḥ |
madvirodhī viśeṣeṇa mahāgarvo'budho'dhunā || 47 ||
[Analyze grammar]

tanmakhaṃ bhasmasātkṛtvā sayāgaparivārakam |
punarāyāhi matsthānaṃ satvaraṃ gaṇasattama || 48 ||
[Analyze grammar]

surā bhavaṃtu gaṃdharvā yakṣā vānye ca kecana |
tānapyadyaiva sahasā bhasmasātkuru satvaram || 49 ||
[Analyze grammar]

tatrāstu viṣṇurbrahmā vā śacīśo vā yamopi vā |
api cādyaiva tānsarvānpātayasva prayatnataḥ || 50 ||
[Analyze grammar]

surā bhavaṃtu gaṃdharvā yakṣā vānye ca kecana |
tānapyadyaiva sahasā bhasmasātkuru satvaram || 51 ||
[Analyze grammar]

dadhīcikṛtamullaṃghya śapathaṃ mayi tatra ye |
tiṣṭhaṃti te prayatnena jvālanīyāstvayā dhruvam || 52 ||
[Analyze grammar]

pramathāścāgamiṣyaṃti yadi viṣṇvādayo bhramāt |
nānākarṣaṇamaṃtreṇa jvālayānīya satvaram || 53 ||
[Analyze grammar]

ye tatrollaṃghya śapathaṃ madīyaṃ garvitāḥ sthitāḥ |
te hi maddrohiṇo'tastān jvālayānalamālayā || 54 ||
[Analyze grammar]

sapatnīkānsasārāṃśca dakṣayāgasthalasthitān |
prajvālya bhasmasātkṛtvā punarāyāhi satvaram || 55 ||
[Analyze grammar]

tatra tvayi gate devā viśvādya api sādaram |
stoṣyaṃti tvāṃ tadāpyāśu jvālayā jvālayaiva tān || 56 ||
[Analyze grammar]

devānapi kṛtadrohān jvālāmālāsamākulaḥ |
jvālaya jvalanaiśśīghraṃ mādhyāyādhyāyapālakam || 57 ||
[Analyze grammar]

dakṣādīnsakalāṃstatra sapatnīkānsabāṃdhavān |
prajvālya vīra dakṣaṃ nu salīlaṃ salilaṃ piba || 58 ||
[Analyze grammar]

brahmovāca |
ityukto roṣatāmrākṣo vedamaryādapālakaḥ |
virarāma mahāvīraṃ kālārissakaleśvaraḥ || 59 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe vīrabhadrotpattiśivopadeśavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 32

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: