Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
etasminnantare tatra nabhovāṇī munīśvara |
avocacchṛṇvatāṃ dakṣasurādīnāṃ yathārthataḥ || 1 ||
[Analyze grammar]

vyomavāṇyuvāca |
re re dakṣa durācāra daṃbhācāraparāyaṇa |
kiṃ kṛtaṃ te mahāmūḍha karma cānarthakārakam || 2 ||
[Analyze grammar]

na kṛtaṃ śaivarājasya dadhīcervacanasya hi |
pramāṇaṃ tatkṛte mūḍha sarvānaṃdakaraṃ śubham || 3 ||
[Analyze grammar]

nirgataste makhādvipraḥ śāpaṃ dattvā sudussaham |
tatopi buddhaṃ kiṃcinno tvayā mūḍhena cetasi || 4 ||
[Analyze grammar]

tataḥ kṛtaḥ kathaṃ no vai svaputryāstvādaraḥ paraḥ |
samāgatāyāssatyāśca maṃgalāyā gṛhaṃ svataḥ || 5 ||
[Analyze grammar]

satībhavau nārcitau hi kimidaṃ jñānadurbala |
brahmaputra iti vṛthā garvitosi vimohitaḥ || 6 ||
[Analyze grammar]

sā satyeva sadārādhyā sarvā pāpaphalapradā |
trilokamātā kalyāṇī śaṃkarārddhāṃgabhāginī || 7 ||
[Analyze grammar]

sā satyevārcitā nityaṃ sarvasaubhāgyadāyinī |
māheśvarī svabhaktānāṃ sarvamaṃgaladāyinī || 8 ||
[Analyze grammar]

sā satyevārcitā nityaṃ saṃsārabhayanāśinī |
manobhīṣṭapradā daivī sarvopadravahāriṇī || 9 ||
[Analyze grammar]

sā satyevārcitā nityaṃ kīrtisaṃpatpradāyinī |
paramā parameśānī bhuktimuktipradāyinī || 10 ||
[Analyze grammar]

sā satyeva jagaddhātrī jagadrakṣaṇakāriṇī |
anādiśaktiḥ kalpānte jagatsaṃhārakāriṇī || 11 ||
[Analyze grammar]

sā satyeva jaganmātā viṣṇu mātāvilāsinī |
brahmendracandravahnyarkadevādijananī smṛtā || 12 ||
[Analyze grammar]

sā satyeva tapodharmadātādiphaladāyinī |
śaṃbhuśaktirmahādevī duṣṭahaṃtrī parātparā || 13 ||
[Analyze grammar]

īdṛgvidhā satī devī yasya patnī sadā priyā |
tasyai bhāgo na dattaste mūḍhena kuvicāriṇā || 14 ||
[Analyze grammar]

śaṃbhurhi parameśānassarvasvāmī parātparaḥ |
viṣṇubrahmādisaṃsevyaḥ sarvakalyāṇakārakaḥ || 15 ||
[Analyze grammar]

tapyate hi tapaḥ siddhairetaddarśanakāṃkṣibhiḥ |
yujyate yogibhiryogairetaddarśanakāṃkṣibhiḥ || 16 ||
[Analyze grammar]

anaṃtadhanadhānyānāṃ yāgādīnāṃ tathaiva ca |
darśanaṃ śaṃkarasyaiva mahatphalamudāhṛtam || 17 ||
[Analyze grammar]

śiva eva jagaddhātā sarvavidyāpatiḥ prabhuḥ |
ādividyāvarasvāmī sarvamaṃgalamaṃgalaḥ || 18 ||
[Analyze grammar]

tacchakterna kṛto yasmātsatkarodya tvayā khala |
ataevā'dhvarasyāsya vināśo hi bhaviṣyati || 19 ||
[Analyze grammar]

amaṃgalaṃ bhavatyeva pūjārhāṇāmapūjayā |
pūjyamānā ca nāsau hi yataḥ pūjyatamā śivā || 20 ||
[Analyze grammar]

sahasreṇāpi śirasāṃ śeṣo yatpādajaṃ rajaḥ |
vahatyaharahaḥ prītyā tasya śaktiḥ śivā satī || 21 ||
[Analyze grammar]

yatpādapadmamaniśaṃ dhyātvā saṃpūjya sādaram |
viṣṇuviṣṇutvamāpannastasya śaṃbhoḥ priyā satī || 22 ||
[Analyze grammar]

yatpādapadmamaniśaṃ dhyātvā saṃpūjya sādaram |
brahmā brahmatvamāpannastasya śaṃbhoḥ priyā satī || 23 ||
[Analyze grammar]

yatpādapadmamaniśaṃ dhyātvā saṃpūjya sādaram |
indrādayo lokapālāḥ prāpussvaṃ svaṃ paraṃ padam || 24 ||
[Analyze grammar]

jagatpitā śivaśśaktirjaganmātā ca sā satī |
satkṛtau na tvayā mūḍha kathaṃ śreyo bhaviṣyati || 25 ||
[Analyze grammar]

daurbhāgyaṃ tvayi saṃkrāṃtaṃ saṃkrāṃtāstvayi cāpadaḥ |
yau cānārādhitau bhaktyā bhavānīśaṃkarau ca tau || 26 ||
[Analyze grammar]

anabhyarcya śivaṃ śaṃbhuṃ kalyāṇaṃ prāpnuyāmiti |
kimasti garvo durvārassa garvodya vinaśyati || 27 ||
[Analyze grammar]

sarveśavimukho bhūtvā deveṣveteṣu kastava |
kariṣyati sahāyaṃ taṃ na te paśyāmi sarvathā || 28 ||
[Analyze grammar]

yadi devāḥ kariṣyaṃti sāhāyyamadhunā tava |
tadā nāśaṃ samāpsyaṃti śalabhā iva vahninā || 29 ||
[Analyze grammar]

jvalatvadya mukhaṃ te vai yajñadhvaṃso bhavatvati |
sahāyāstava yāvaṃtaste jvalaṃtvadya satvaram || 30 ||
[Analyze grammar]

amarāṇāṃ ca sarveṣāṃ śapatho'maṃgalāya te |
kariṣyaṃtyadya sāhāyyaṃ yadetasya durātmanaḥ || 31 ||
[Analyze grammar]

nirgacchaṃtvamarāssvokametadadhvaramaṃḍapāt |
anyathā bhavato nāśo bhaviṣyatyadya sarvathā || 32 ||
[Analyze grammar]

nirgacchaṃtvapare sarve munināgādayo makhāt |
anyathā bhavatāṃ nāśo bhaviṣyatyadya sarvathā || 33 ||
[Analyze grammar]

nirgaccha tvaṃ hare śīghrametadadhvaramaṃḍapāt |
anyathā bhavato nāśo bhaviṣyatyadya sarvathā || 34 ||
[Analyze grammar]

nirgaccha tvaṃ vidhe śīghrametadadhvaramaṃḍapāt |
anyathā bhavato nāśo bhaviṣyatyadya sarvathā || 35 ||
[Analyze grammar]

brahmovāca |
ityuktvādhvaraśālāyāmakhilāyāṃ susaṃsthitān |
vyaramatsā nabhovāṇī sarvakalyāṇakāriṇī || 36 ||
[Analyze grammar]

tacchrutvā vyomavacanaṃ sarve haryādayassurāḥ |
akārṣurvismayaṃ tāta munayaśca tathā pare || 37 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satyupākhyāne nabhovāṇīvarṇanaṃ nāmaikatriṃśo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 31

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: