Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nārada uvāca |
maunībhūtā yadā sāsītsatī śaṃkaravallabhā |
caritraṃ kimabhūttatra vidhe tadvada cādarāt || 1 ||
[Analyze grammar]

|| brahmovāca |
maunībhūtā satī devī smṛtvā svapatimādarāta |
kṣitāvudīcyāṃ sahasā niṣasāda praśāṃtadhīḥ || 2 ||
[Analyze grammar]

jalamācamya vidhivat saṃvṛtā vāsasā śuciḥ |
dṛṅnimīlya patiṃ smṛtvā yogamārgaṃ samāviśat || 3 ||
[Analyze grammar]

kṛtvāsamānāvanilau prāṇāpānau sitānanā |
utthāpyodānamatha ca yatnātsā nābhicakrataḥ || 4 ||
[Analyze grammar]

hṛdi sthāpyorasi dhiyā sthitaṃ kaṃṭhādbhruvossatī |
aniṃditānayanmadhyaṃ śaṃkaraprāṇavallabhā || 5 ||
[Analyze grammar]

evaṃ svadehaṃ sahasā dakṣakopājjihāsatī |
dagdhe gātre vāyuśucirdhāraṇaṃ yogamārgataḥ || 6 ||
[Analyze grammar]

tatassvabhartuścaraṇaṃ ciṃtayaṃtī na cāparam |
apaśyatsā satī tatra yogamārganiviṣṭadhīḥ || 7 ||
[Analyze grammar]

hatakalmaṣataddehaḥ prāpatacca tadagninā |
bhasmasādabhavatsadyo muniśreṣṭha tadicchayā || 8 ||
[Analyze grammar]

tatpaśyatāṃ ca khe bhūmau vādo'bhūtsumahāṃstadā |
hāheti sodbhutaścitrassurādīnāṃ bhayāvahaḥ || 9 ||
[Analyze grammar]

haṃ priyā parā śaṃbhordevī daivatamasya hi |
ahādasūn satī kena suduṣṭena prakopitā || 10 ||
[Analyze grammar]

aho tvanātmyaṃ sumahadasya dakṣasya paśyata |
carācaraṃ prajā yasya yatputrasya prajāpateḥ || 11 ||
[Analyze grammar]

ahodya dvimanā'bhūtsā satī devī manasvinī |
vṛṣadhvajapriyā'bhīkṣṇaṃ mānayogyā satāṃ sadā || 12 ||
[Analyze grammar]

soyaṃ durmarṣahṛdayo brahmadhṛk sa prajāpatiḥ |
mahatīmapakīrtiṃ hi prāpsyati tvakhile bhave || 13 ||
[Analyze grammar]

yatsvāṃgajāṃ sutāṃ śaṃbhudviṭ nyaṣe dhatsamudyatām |
mahānarakabhogī sa mṛtaye no'parādhataḥ || 14 ||
[Analyze grammar]

vadatyevaṃ jane satyā dṛṣṭvā'sutyāgamadbhutam |
drutaṃ tatpārṣadāḥ krodhādudatiṣṭhannudāyudhāḥ || 15 ||
[Analyze grammar]

dvāri sthitā gaṇāssarve rasāyutamitā ruṣā |
śaṃkarasya prabhoste vā'kudhyannatimahābalāḥ || 16 ||
[Analyze grammar]

hāhākāramakurvaṃste dhikdhik na iti vādinaḥ |
uccaissarve'sakṛdvīraḥśśaṃkarasya gaṇādhipāḥ || 17 ||
[Analyze grammar]

hāhākāreṇa mahatā vyāpta māsīddigantaram |
sarve prāpan bhayaṃ devā munayonyepi te sthitāḥ || 18 ||
[Analyze grammar]

gaṇāssaṃmaṃtrya te sarve'bhūvan kruddhā udāyudhāḥ |
kurvantaḥ pralayaṃ vādyaśastrairvyāptaṃ digaṃtaram || 19 ||
[Analyze grammar]

śastrairaghnannijāṃgāni kecittatra śucākulāḥ |
śiromukhāni devarṣe sutīkṣṇaiḥ prāṇanāśibhiḥ || 20 ||
[Analyze grammar]

itthaṃ te vilayaṃ prāptā dākṣāyaṇyā samaṃ tadā |
gaṇāyute dve ca tadā tadadbhutamivābhavat || 21 ||
[Analyze grammar]

gaṇā nāśā'vaśiṣṭā ye śaṃkarasya mahātmanaḥ |
dakṣaṃ taṃ krodhitaṃ hantuṃ mudā tiṣṭhannudāyudhāḥ || 22 ||
[Analyze grammar]

teṣāmāpatatāṃ vegaṃ niśamya bhagavān bhṛguḥ |
yajñaghnaghnena yajuṣā dakṣiṇāgnau juhonmune || 23 ||
[Analyze grammar]

hūyamāne ca bhṛguṇā samutpeturmahāsurāḥ |
ṛbhavo nāma prabalavīrāstatra sahasraśaḥ || 24 ||
[Analyze grammar]

tairalātāyudhaistatra pramathānāṃ munīśvara |
abhūdyuddhaṃ suvikaṭaṃ śṛṇvatāṃ romaharṣaṇam || 25 ||
[Analyze grammar]

ṛbhubhistairmahāvīrairhanyamānāssamantataḥ |
ayatnayānāḥ pramathā uśadbhirbrahmatejasā || 26 ||
[Analyze grammar]

evaṃ śivagaṇāste vai hatā vidrāvitā drutam |
śivecchayā mahāśaktyā tadadbhutamivā'bhavat || 27 ||
[Analyze grammar]

taddṛṣṭvā ṛṣayo devāśśakrādyāssamarudgaṇāḥ |
viśveśvinau lokapālāstūṣṇīṃ bhūtāstadā'bhavan || 28 ||
[Analyze grammar]

kecidviṣṇuṃ prabhuṃ tatra prārthayantassamantataḥ |
udvignā mantrayaṃtaśca viprābhāvaṃ muhurmuhuḥ || 29 ||
[Analyze grammar]

suvicāryodarkaphalaṃ mahodvignāssubuddhayaḥ |
suraviṣṇvādayobhūvan tannāśādrāvaṇānmuhuḥ || 30 ||
[Analyze grammar]

evaṃbhūtastadā yajño vighno jāto durātmanaḥ |
brahmabaṃdhośca dakṣasya śaṃkaradrohiṇo mune || 31 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe satyupākhyāne satīdehatyāgopadravavarṇanaṃ nāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 30

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: