Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
dākṣāyaṇī gatā tatra tatra yajño mahāprabhaḥ |
surāsuramunīndrādikutūhalasamanvitaḥ || 1 ||
[Analyze grammar]

svapiturbhavanaṃ tatra nānāścaryasamanvitam |
dadarśa suprabhaṃ cāru surarṣigaṇa saṃyutam || 2 ||
[Analyze grammar]

dvāri sthitā tadā devī hyavaruhya nijāsanāt |
nandino'bhyaṃtaraṃ śīghramekaivāgacchadadhvaram || 3 ||
[Analyze grammar]

āgatāṃ ca satīṃ dṛṣṭvā'siknī mātā yaśasvinī |
akarodādaraṃ tasyā bhaginyaśca yathocitam || 4 ||
[Analyze grammar]

nākarodādaraṃ dakṣo dṛṣṭvā tāmapi kiṃcana |
nānyopi tadbhayāttatra śivamāyāvimohitaḥ || 5 ||
[Analyze grammar]

atha sā mātaraṃ devī pitaraṃ ca satī mune |
anamadvismitātyaṃtaṃ sarvaloka parābhavāt || 6 ||
[Analyze grammar]

bhāgānapaśyaddevānāṃ haryādīnāṃ tadadhvare |
na śaṃbhubhāgamakarot krodhaṃ durviṣahaṃ satī || 7 ||
[Analyze grammar]

satyuvāca |
tadā dakṣaṃ dahantīva ruṣā pūrṇā satī bhṛśam |
krūradṛṣṭyā vilokyaiva sarvānapyapamānitā || 8 ||
[Analyze grammar]

satyuvāca |
anāhūtastvayā kasmācchaṃbhuḥ paramaśobhanaḥ |
yena pūtamidaṃ viśvaṃ samagraṃ sacarācaram || 9 ||
[Analyze grammar]

yajño yajñavidāṃ śreṣṭho yajñāṃgo yajñadakṣiṇaḥ |
yajñakartā ca yaśśaṃbhustaṃ vinā ca kathaṃ makhaḥ || 10 ||
[Analyze grammar]

yasya smaraṇamātreṇa sarvaṃ pūtaṃ bhavatyaho |
vinā tena kṛtaṃ sarvamapavitraṃ bhaviṣyati || 11 ||
[Analyze grammar]

dravyamaṃtrādikaṃ sarvaṃ havyaṃ kavyaṃ ca yanmayam |
śaṃbhunā hi vinā tena kathaṃ yajñaḥ pravartitaḥ || 12 ||
[Analyze grammar]

kiṃ śivaṃ surasāmānyaṃ matyākārṣīranādaram |
bhraṣṭabuddhirbhavānadya jātosi janakādhama || 13 ||
[Analyze grammar]

viṣṇubrahmādayo devā yaṃ saṃsevya maheśvaram |
prāptāḥ svapadavīṃ sarve taṃ na jānāsi re haram || 14 ||
[Analyze grammar]

ete kathaṃ samāyātā viṣṇubrahmādayassurāḥ |
tava yajñe vinā śaṃbhuṃ svaprabhuṃ munayastathā || 15 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā parameśānī viṣṇvādīnsakalān prati |
pṛthakpṛthagavocatsā bhartsayaṃtī bhavātmikā || 16 ||
[Analyze grammar]

satyuvāca |
he viṣṇo tvaṃ mahādevaṃ kiṃ na jānāsi tattvataḥ |
saguṇaṃ nirguṇaṃ cāpi śrutayo yaṃ vadaṃti ha || 17 ||
[Analyze grammar]

yadyapi tvāṃ karaṃ dattvā bahuvāraṃ maheśvaraḥ |
aśikṣayatpurā śālvapramukhākṛtibhirhare || 18 ||
[Analyze grammar]

tadapi jñānamāyātaṃ na te cetasi durmate |
bhāgārthī dakṣayajñesmin śivaṃ svasvāminaṃ vinā || 19 ||
[Analyze grammar]

purā paṃcamukho bhūtvā garvito'si sadāśivam |
kṛtaścaturmukhastena vismṛtosi tadadbhutam || 20 ||
[Analyze grammar]

indra tvaṃ kiṃ na jānāsi mahādevasya vikramam |
bhasmī kṛtaḥ paviste hi hareṇa krūrakarmaṇā || 21 ||
[Analyze grammar]

he surāḥ kinna jānītha mahādevasya vikramam |
atre vasiṣṭha munayo yuṣmābhiḥ kiṃ kṛtaṃ tviha || 22 ||
[Analyze grammar]

bhikṣāṭanaṃ ca kṛtavān purā dāruvane vibhuḥ |
śapto yadbhikṣuko rudro bhavadbhirmunibhistadā || 23 ||
[Analyze grammar]

śaptenāpi ca rudreṇa yatkṛtaṃ vismṛtaṃ katham |
talliṃgenākhilaṃ dagdhaṃ bhuvanaṃ sacarācaram || 24 ||
[Analyze grammar]

sarve mūḍhāśca saṃjātā viṣṇubrahmādayassurāḥ |
munayo'nye vinā śaṃbhumāgatā yadihādhvare || 25 ||
[Analyze grammar]

sarve vedāśca saṃbhūtāḥ sāṃgāśśāstrāṇi vāgyataḥ |
yosau vedāṃtagaśśambhuḥ kaiścijjñātuṃ na pāryate || 26 ||
[Analyze grammar]

|| brahmovāca |
ityanekavidhā vāṇīragadajjagadambikā |
kopānvitā satī tatra hṛdayena vidūyatā || 27 ||
[Analyze grammar]

viṣṇvādayokhilā devā munayo ye ca tadvacaḥ |
maunībhūtāstadākarṇya bhayavyākulamānasāḥ || 28 ||
[Analyze grammar]

atha dakṣassamākarṇya svaputryāstādṛśaṃ vacaḥ |
vilokya krūradṛṣṭyā tāṃ satīṃ kuddho'bravīdvacaḥ || 29 ||
[Analyze grammar]

dakṣa uvāca |
tava kiṃ bahunoktena kāryaṃ nāstīha sāṃpratam |
gaccha vā tiṣṭha vā bhadre kasmāttvaṃ hi samāgatā || 30 ||
[Analyze grammar]

amaṃgalastu te bhartā śivosau gamyate budhaiḥ |
akulīko vedabāhyo bhūtapretapiśācarāṭ || 31 ||
[Analyze grammar]

tasmānnāhvārito rudro yajñārthaṃ sukuveṣabhṛt |
devarṣisaṃsadi mayā jñātvā putri vipaścitā || 32 ||
[Analyze grammar]

vidhinā preritena tvaṃ dattā maṃdena pāpinā |
rudrāyāviditārthāya coddhatāya durātmane || 33 ||
[Analyze grammar]

tasmātkopaṃ parityajya svasthā bhava śucismite |
yadyāgatāsi yajñesmin dāyaṃ gṛhṇīṣva cātmanā || 34 ||
[Analyze grammar]

brahmovāca |
dakṣeṇokteti sā putrī satī trailokyapū jitā |
niṃdāyuktaṃ svapitaraṃ dṛṣṭvāsīdruṣitā bhṛśam || 35 ||
[Analyze grammar]

arcitayattadā seti kathaṃ yāsyāmi śaṃkaram |
śaṃkaraṃ draṣṭukāmāhaṃ pṛṣṭā vakṣye kimuttaram || 36 ||
[Analyze grammar]

atha provāca pitaraṃ dakṣaṃ taṃ duṣṭamānasam |
niśśvasaṃtī ruṣāviṣṭā sā satī trijagatprasūḥ || 37 ||
[Analyze grammar]

satyuvāca |
yo niṃdati mahādevaṃ niṃdyamānaṃ śṛṇoti vā |
tāvubhau narakaṃ yātau yāvaccandradivākarau || 38 ||
[Analyze grammar]

tasmāttyakṣyāmyahaṃ devaṃ pravekṣyāmi hutāśanam |
kiṃ jīvitena me tāta śṛṇvaṃtyānādaraṃ prabhoḥ || 39 ||
[Analyze grammar]

yadi śaktassvayaṃ śaṃbhorniṃdakasya viśeṣataḥ |
chiṃdyāt prasahya rasanāṃ tadā śuddhyenna saṃśayaḥ || 40 ||
[Analyze grammar]

yadyaśakto janastatra nirayātsupidhāya vai |
karṇau dhīmān tataśśuddhyedvadaṃtīdaṃ budhānvarān || 41 ||
[Analyze grammar]

brahmovāca |
itthamuktvā dharmanītiṃ paścāttāpamavāpa sā |
asmaracchāṃkaraṃ vākyaṃ dūyamānena cetasā || 42 ||
[Analyze grammar]

tatassaṃkuddhya sā dakṣaṃ niśśaṃkaṃ prāha tānapi |
sarvānviṣṇvādikāndevānmunīnapi satī dhruvam || 43 ||
[Analyze grammar]

satyuvāca |
tāta tvaṃ niṃdakaśśaṃbhoḥ paścāttāpaṃ gamiṣyasi |
iha bhuktvā mahāduḥkhamaṃte yāsyasi yātanām || 44 ||
[Analyze grammar]

yasya loke'priyo nāsti priyaścaiva parātmanaḥ |
tasminnavaire śarvesmin tvāṃ vinā kaḥ pratīpakaḥ || 45 ||
[Analyze grammar]

mahadviniṃdā nāścaryaṃ sarvadā'satsu serṣyakam |
mahadaṃghrirajo dhvastatamassu saiva śobhanā || 46 ||
[Analyze grammar]

śiveti dvyakṣaraṃ yasya nṛṇāṃ nāma gireritam |
sakṛtprasaṃgātsakalamaghamāśu vihaṃti tat || 47 ||
[Analyze grammar]

pavitrakīrtitamalaṃ bhavān dveṣṭi śivetaraḥ |
alaṃghyaśāsanaṃ śaṃbhumaho sarveśvaraṃ khalaḥ || 48 ||
[Analyze grammar]

yatpādapadmaṃ mahatāṃ mano'lisuniṣevitam |
sarvārthadaṃ brahmarasaiḥ sarvārthibhirathādarāt || 49 ||
[Analyze grammar]

yadvarṣatyarthinaśśīghraṃ lokasya śivaādarāt |
bhavān druhyati mūrkhatvāttasmai cāśeṣabaṃdhave || 50 ||
[Analyze grammar]

kiṃvā śivākhyamaśivaṃ tvadanye na vidurbudhāḥ |
brahmādayastaṃ munayassanakādyāstathāpare || 51 ||
[Analyze grammar]

avakīrya jaṭābhūtaiśśmaśāne sa kapāladhṛk |
tanmālyabhasma vā jñātvā prītyāvasadudāradhīḥ || 52 ||
[Analyze grammar]

ye mūrddhabhirdadhati taccaraṇotsṛṣṭamārād |
nirmālyaṃ munayo devāssa śivaḥ parameśvaraḥ || 53 ||
[Analyze grammar]

pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karmacodi tam |
vede vivicya vṛttaṃ ca tadvicāryaṃ manīṣibhiḥ || 54 ||
[Analyze grammar]

virodhiyaugapadyaikakartṛke ca tathā dvayam |
parabrahmaṇi śaṃbho tu karmarcchaṃti na kiṃcana || 55 ||
[Analyze grammar]

mā vaḥ padavyassma pitaryā asmadāsthitāssadā |
yajñaśālāsu vo dhūmravartmabhuktojjhitāḥ param || 56 ||
[Analyze grammar]

no'vyaktaliṃgassatatamavadhūtasusevitaḥ |
abhimānamato na tvaṃ kuru tāta kubuddhidhṛk || 57 ||
[Analyze grammar]

kiṃbahūktena vacasā duṣṭastvaṃ sarvathā kudhīḥ |
tvadudbhavena dehena na me kiṃcitprayojanam || 58 ||
[Analyze grammar]

tajjanma dhigyo mahatāṃ sarvathāvadyakṛtkhalaḥ |
parityājyo viśeṣeṇa tatsaṃbaṃdho vipaścitā || 59 ||
[Analyze grammar]

gotraṃ tvadīyaṃ bhagavān yadāha vṛṣabhadhvajaḥ |
dākṣāyaṇīti sahasāhaṃ bhavāmi sudurmanāḥ || 60 ||
[Analyze grammar]

tasmāttvadaṃgajaṃ dehaṃ kuṇapaṃ garhitaṃ sadā |
vyutsṛjya nūnamadhunā bhaviṣyāmi sukhāvahā || 61 ||
[Analyze grammar]

he surā munayassarve yūyaṃ śṛṇuta madvacaḥ |
sarvathānucitaṃ karma yuṣmākaṃ duṣṭacetasām || 62 ||
[Analyze grammar]

sarve yūyaṃ vimūḍhā hi śivaniṃdāḥ kalipriyāḥ |
prāpsyaṃti daṇḍaṃ niyatamakhilaṃ ca harāddhruvam || 63 ||
[Analyze grammar]

|| brahmovāca |
dakṣamuktvādhvare tāṃśca vyaramatsā satī tadā |
anūdya cetasā śambhumasmaratprāṇavallabham || 64 ||
[Analyze grammar]

itiśrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīvākyavarṇanaṃ nāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 29

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: