Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
yadā yayurdakṣamakhamutsavena surarṣayaḥ |
tasminnaivāṃtare devo parvate gaṃdhamādane || 1 ||
[Analyze grammar]

dhārāgṛhe vitānena sakhībhiḥ parivāritā |
dākṣāyaṇī mahākrīḍāścakāra vividhāssatī || 2 ||
[Analyze grammar]

krīḍāsaktā tadā devī dadarśātha mudā satī |
dakṣayajñe prayāṃtaṃ ca rohiṇyā pṛcchya satvaram || 3 ||
[Analyze grammar]

dṛṣṭvā sīmaṃtayā bhūtāṃ vijayāṃ prāha sā satī |
svasakhīṃ pravarāṃ prāṇapriyāṃ sā hi hitāvahām || 4 ||
[Analyze grammar]

|| satyuvāca |
he sakhīpravare prāṇapriye tvaṃ vijaye mama |
kva gamiṣyati candroyaṃ rohiṇyāpṛcchya satvaram || 5 ||
[Analyze grammar]

brahmovāca |
tathoktā vijayā satyā gatvā tatsannidhau drutam |
kva gacchasīti papraccha śaśinaṃ taṃ yathocitam || 6 ||
[Analyze grammar]

vijayoktamathākarṇya svayātrāṃ pūrvamādarāt |
kathitaṃ tena tatsarvaṃ dakṣayajñotsavādikam || 7 ||
[Analyze grammar]

tacchrutvā vijayā devīṃ tvaritā jātasaṃbhramā |
kathayāmāsa tatsarvaṃ yaduktaṃ śaśinā satīm || 8 ||
[Analyze grammar]

tacchrutvā kālikā devī vismitābhūtsatī tadā |
vimṛśya kāraṇaṃ tatrājñātvā cetasyaciṃtayat || 9 ||
[Analyze grammar]

dakṣaḥ pitā me mātā ca vīriṇī nau kutassatī |
āhvānaṃ na karoti sma vismṛtā māṃ priyāṃ sutām || 10 ||
[Analyze grammar]

pṛccheyaṃ śaṃkaraṃ tatra kāraṇaṃ sarvamādarāt |
ciṃtayitveti sāsīdvai tatra gaṃtuṃ suniścayā || 11 ||
[Analyze grammar]

atha dākṣāyaṇī devī vijayāṃ pravarāṃ sakhīm |
sthāpayitvā drutaṃ tatra samagacchacchivāṃtikam || 12 ||
[Analyze grammar]

dadarśa taṃ sabhāmadhye saṃsthitaṃ bahubhirgaṇaiḥ |
naṃdyādibhirmahāvīraiḥ pravarairyūthayūthapai || 13 ||
[Analyze grammar]

dṛṣṭvā taṃ prabhumīśānaṃ svapatiṃ sātha dakṣajā |
praṣṭuṃ tatkāraṇaṃ śīghraṃ prāpa śaṃkarasaṃnidhim || 14 ||
[Analyze grammar]

śivena sthāpitā svāṃke prītiyuktena svapriyā |
pramoditā vacobhissā bahumānapurassaram || 15 ||
[Analyze grammar]

atha śaṃbhurmahālīlassarveśassukhadassatām |
satīmuvāca tvaritaṃ gaṇamadhyastha ādarāt || 16 ||
[Analyze grammar]

śaṃbhuruvāca |
kimarthamāgatātra tvaṃ sabhāmadhye savismayā |
kāraṇaṃ tasya suprītyā śīghraṃ vada sumadhyame || 17 ||
[Analyze grammar]

brahmovāca |
evamuktā tadā tena maheśena munīśvara |
sāṃjalissupraṇamyāśu satyuvāca prabhuṃ śivā || 18 ||
[Analyze grammar]

satyuvāca |
piturmama mahān yajño bhavatīti mayā śrutam |
tatrotsavo mahānasti samavetāssurarṣayaḥ || 19 ||
[Analyze grammar]

piturmama mahāyajñe kasmāttava na rocate |
gamanaṃ devadeveśa tatsarvaṃ kathaya prabho || 20 ||
[Analyze grammar]

suhṛdāmeṣa vai dharmassuhṛdbhissaha saṃgatiḥ |
kurvaṃti yanmahādeva suhṛdaḥ prītivarddhinīm || 21 ||
[Analyze grammar]

tasmātsarvaprayatnena mayāgaccha saha prabho |
yajñavāṭaṃ piturmedya svāmin prārthanayā mama || 22 ||
[Analyze grammar]

brahmovāca |
tasyāstadvacanaṃ śrutvā satyā devo maheśvaraḥ |
dakṣa vāgiṣuhṛdviddho babhāṣe sūnṛtaṃ vacaḥ || 23 ||
[Analyze grammar]

maheśvara uvāca |
dakṣastava pitā devī mama drohī viśeṣataḥ || 24 ||
[Analyze grammar]

yasya ye māninassarve sasurarṣimukhāḥ pare |
te mūḍhā yajanaṃ prāptāḥ pituste jñānavarjitāḥ || 25 ||
[Analyze grammar]

anāhūtāśca ye devī gacchaṃti paramaṃdiram |
avamānaṃ prāpnuvaṃti maraṇādadhikaṃ tathā || 26 ||
[Analyze grammar]

parālayaṃ gatopīṃdro laghurbhavati tadvidhaḥ |
kā kathā ca pareṣāṃ vai rīḍhā yātrā hi tadvidhā || 27 ||
[Analyze grammar]

tasmāttvayā mayā cāpi dakṣasya yajanaṃ prati |
na gaṃtavyaṃ viśeṣeṇa satyamuktaṃ mayā priyaṃ || 28 ||
[Analyze grammar]

tathāribhirna vyathate hyarditopi śarairjanaḥ |
svānāṃduruktibhirmarmatāḍitassa yathā mataḥ || 29 ||
[Analyze grammar]

vidyādibhirguṇaiḥ ṣaḍbhirasadanyaissatāṃ smṛtau |
hatāyāṃ bhūyasāṃ dhāma na paśyaṃti khalāḥ priye || 30 ||
[Analyze grammar]

brahmovāca |
evamuktā satī tena maheśena mahātmanā |
uvāca roṣasaṃyuktā śivaṃ vākyavidāṃ varam || 31 ||
[Analyze grammar]

satyuvāca |
yajñassyātsaphalo yena sa tvaṃ śaṃbhokhileśvara |
anāhūtosi tenādya pitrā me duṣṭakāriṇā || 32 ||
[Analyze grammar]

tatsarvaṃ jñātumicchāmi bhava bhāvaṃ durātmanaḥ |
surarṣīṇāṃ ca sarveṣāmāgatānāṃ durātmanām || 33 ||
[Analyze grammar]

tasmāccādyaiva gacchāmi svapituryajanaṃ prabho |
anujñāṃ dehi me nātha tatra gaṃtuṃ maheśvara || 34 ||
[Analyze grammar]

|| brahmovāca |
ityuktau bhagavān rudrastayā devyā śivassvayam |
vijñātākhiladṛk draṣṭā satīṃ sūtikaro'bravīt || 35 ||
[Analyze grammar]

|| śiva uvāca |
yadyevaṃ te rucirdevi tatra gaṃtumavaśyakam |
suvrate vacanānme tvaṃ gaccha śīghraṃ piturmakham || 36 ||
[Analyze grammar]

etaṃ naṃdinamāruhya vṛṣabhaṃ sajjamādarāt |
mahārājopacārāṇi kṛtvā bahuguṇānvitā || 37 ||
[Analyze grammar]

bhūṣitaṃ vṛṣamārohetyuktā rudreṇa sā satī |
subhūṣitā satī yuktā hyagamatpitumaṃdiram || 38 ||
[Analyze grammar]

mahārājopacārāṇi dattāni paramātmanā |
succhatracāmarādīni sadvastrābharaṇāni ca || 39 ||
[Analyze grammar]

gaṇāḥ ṣaṣṭisahasrāṇi raudrā jagmuśśivājñayā |
kutūhalayutāḥ prītā mahotsavasamanvitāḥ || 40 ||
[Analyze grammar]

tadotsavo mahānāsīdyajane tatra sarvataḥ |
satyāśśivapriyāyāstu vāmadevagaṇaiḥ kṛtaḥ || 41 ||
[Analyze grammar]

kutūhalaṃ gaṇāścakruśśivayoryaśa ujjaguḥ |
bālāṃtaḥ pupluvuḥ prītyā mahāvīrāśśivapriyāḥ || 42 ||
[Analyze grammar]

sarvathāsīnmahāśobhā gamane jāgadambike |
sukhārāvassaṃbabhūva pūritaṃ bhuvanatrayam || 43 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīyātrāvarṇanaṃ nāmāṣṭaviṃśodhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 28

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: