Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
purābhavacca sarveṣāmadhvaro vidhinā mahān |
prayāge samavetānāṃ munīnāṃ ca mahā tmanām || 1 ||
[Analyze grammar]

tatra siddhāssamāyātāssanakādyāssurarṣayaḥ |
saprajāpatayo devā jñānino brahmadarśinaḥ || 2 ||
[Analyze grammar]

ahaṃ samāgatastatra parivārasamanvitaḥ |
nigamairāgamairyukto mūrtimadbhirmahāprabhaiḥ || 3 ||
[Analyze grammar]

samājobhūdvicitro hi teṣāmutsavasaṃyuḥ |
jñānavādo'bhavattatra nānāśāstrasa mudbhavaḥ || 4 ||
[Analyze grammar]

tasminnavasare rudrassabhavānīgaṇaḥ prabhuḥ |
trilokahitakṛtsvāmī tatrāgātsūktikṛnmune || 5 ||
[Analyze grammar]

dṛṣṭvā śivaṃ surāssarve siddhāśca munayastathā |
anamaṃstaṃ prabhuṃ bhaktyā tuṣṭuvuśca tathā hyaham || 6 ||
[Analyze grammar]

tasthuśśivājñayā sarve yathāsthānaṃ mudānvitāḥ |
prabhudarśanasaṃtuṣṭāḥ varṇayanto nijaṃ vidhim || 7 ||
[Analyze grammar]

tasminnavasare dakṣaḥ prajāpatipatiḥ prabhuḥ |
āgamattatra suprītassuvarcasvī yadṛcchayā || 8 ||
[Analyze grammar]

māṃ praṇamya sa dakṣo hi nyuṣṭastatra madājñayā |
brahmāṇḍādhipatirmānyo mānī tattvabahirmukhaḥ || 9 ||
[Analyze grammar]

stutibhiḥ praṇipātaiśca dakṣassarvaissurarṣibhiḥ |
pūjito varatejasvī karau badhvā vinamrakaiḥ || 10 ||
[Analyze grammar]

nānāvihārakṛnnāthassvataṃtra paramotikṛt |
nānāmattaṃ tadā dakṣaṃ svāsanastho maheśvaraḥ || 11 ||
[Analyze grammar]

dṛṣṭā'nataṃ haraṃ tatra sa me putro'prasannadhīḥ |
akupatsahasā rudre tadā dakṣaḥ prajāpatiḥ || 12 ||
[Analyze grammar]

krūradṛṣṭyā mahāgarvo dṛṣṭvā rudraṃ mahāprabhum |
sarvānsaṃśrāvayannuccairavocajjñānavarjitaḥ || 13 ||
[Analyze grammar]

ete hi sarve ca surāsurā bhṛśaṃ namaṃti māṃ vipravarāstatharṣayaḥ |
kathaṃ hyasau durjanavanmahāmanāstvabhūttu yaḥ pretapiśācasaṃvṛtaḥ || 14 ||
[Analyze grammar]

śmaśānavāsī nirapatrapo hyayaṃ kathaṃ praṇāmaṃ na karoti me'dhunā |
luptakriyo bhūtapiśācasevito matto'vidho nītividūṣakassadā || 15 ||
[Analyze grammar]

pākhaṃḍino durjanapāpa śīlā dṛṣṭvā dvijaṃ proddhataniṃdakāśca |
vadhvāṃ sadāsaktaratipravīṇastasmādamuṃ śaptumahaṃ pravṛttaḥ || 16 ||
[Analyze grammar]

brahmovāca |
ityevamuktvā sa mahākhalastadā ruṣānvito rudramidaṃ hyavocat |
śṛṇvaṃtvamī vipravarāstathā surā vadhyaṃ hi me cārhatha kartumetam || 17 ||
[Analyze grammar]

dakṣa uvāca |
rudro hyayaṃ yajñabahiṣkṛto me varṇeṣvatītotha vivarṇarūpaḥ |
devairna bhāgaṃ labhatāṃ sahaiva śmaśānavāsī kulajanma hīnaḥ || 18 ||
[Analyze grammar]

|| brahmovāca |
iti dakṣoktamākarṇya bhṛgvādyā bahavo janāḥ |
agarhayan duṣṭasattvaṃ rudraṃ mattvāmaraissamam || 19 ||
[Analyze grammar]

nandī niśamya tadvākyaṃ lālākṣotiruṣānvitaḥ |
abravīttvaritaṃ dakṣaṃ śāpaṃ dātumanā gaṇaḥ || 20 ||
[Analyze grammar]

nandīśvara uvāca |
rere śaṭha mahā mūḍha dakṣa duṣṭamate tvayā |
yajñabāhyo hi me svāmī maheśo hi kṛtaḥ katham || 21 ||
[Analyze grammar]

yasya smaraṇamātreṇa bhavaṃti saphalā makhāḥ |
tīrthāni ca pavitrāṇi soyaṃ śapto haraḥ katham || 22 ||
[Analyze grammar]

vṛthā te brahmacāpalyācchaptoyaṃ dakṣa durmate |
vṛthopahasitaścaivāduṣṭo rudro mahā prabhuḥ || 23 ||
[Analyze grammar]

yenedaṃ pālyate viśvaṃ sṛṣṭamaṃte vināśitam |
śaptoyaṃ sa kathaṃ rudro maheśo brāhmaṇādhama || 24 ||
[Analyze grammar]

evaṃ nirbhatsitastena nandinā hi prajāpatiḥ |
nandinaṃ ca śaśāpātha dakṣo roṣasamanvitaḥ || 25 ||
[Analyze grammar]

dakṣa uvāca |
yūyaṃ sarve rudragaṇā vedabāhyā bhavaṃtu vai |
vedamārgaparityaktāstathā tyaktā maharṣibhiḥ || 26 ||
[Analyze grammar]

pākhaṃḍavādaniratāḥ śiṣṭācārabahiṣkṛtāḥ |
madirāpānaniratā jaṭā bhasmāsthidhāriṇaḥ || 27 ||
[Analyze grammar]

brahmovāca |
iti śaptāstathā tena dakṣeṇa śivakiṃkarāḥ |
tacchrutvātiruṣāviṣṭobhavannaṃdī śivapriyaḥ || 28 ||
[Analyze grammar]

pratyuvāca drutaṃ pakṣaṃ garvitaṃ taṃ mahākhalam |
śilādatanayo naṃdī tejasvī śivavallabhaḥ || 29 ||
[Analyze grammar]

nandīśvara uvāca |
re dakṣa śaṭha durbuddhe vṛthaiva śivakiṃkarāḥ |
śaptāste brahmacāpalyācchivatattvamajānatā || 30 ||
[Analyze grammar]

bhṛgvādyairduṣṭacittaiśca mūḍhaissa upahāsitaḥ |
mahā prabhurmaheśāno brāhmaṇatvādahaṃmate || 31 ||
[Analyze grammar]

ye rudravimukhāścātra brāhmaṇāstvādṛśāḥ khalāḥ |
rudratejaḥprabhāvatvātteṣāṃ śāpaṃ dadāmyaham || 32 ||
[Analyze grammar]

vedavādaratā yūyaṃ vedatattvabahirmukhāḥ |
bhavaṃtu satataṃ viprā nānyadastīti vādinaḥ || 33 ||
[Analyze grammar]

kāmātmānarssvargaparāḥ krodhalobhamadānvitāḥ |
bhavaṃtu satataṃ viprā bhikṣukā nirapatrapāḥ || 34 ||
[Analyze grammar]

vedamārgaṃ puraskṛtya brāhmaṇāśśūdrayājinaḥ |
daridrā vai bhaviṣyaṃti pratigraharatā ssadā || 35 ||
[Analyze grammar]

asatpratigrahāścaiva sarve nirayagāminaḥ |
bhaviṣyaṃti sadā dakṣa kecidvai brahmarākṣasāḥ || 36 ||
[Analyze grammar]

yaśśivaṃ surasāmānyamuddiśya parameśvaram |
druhyatyajo duṣṭamatistattvato vimukho bhavet || 37 ||
[Analyze grammar]

kūṭadharmeṣu geheṣu sadā grāmyasukhecchayā |
karmataṃtraṃ vitanutā vedavādaṃ ca śāśvatam || 38 ||
[Analyze grammar]

vinaṣṭānaṃdakamukho vismṛtātmagatiḥ paśuḥ |
bhraṣṭakarmānayasadā dakṣo bastamukho'cirāt || 39 ||
[Analyze grammar]

śaptāste kopinā tatra naṃdinā brāhmaṇā yadā |
hāhākāro mahānāsīcchapto dakṣeṇa ceśvaraḥ || 40 ||
[Analyze grammar]

tadākarṇyāmahatyaṃtamaniṃdaṃtaṃ muhurmuhuḥ |
bhṛgvādīnapi viprāṃśca vedasṛṭ śiva tattvavit || 41 ||
[Analyze grammar]

īśvaropi vacaḥ śrutvā naṃdinaḥ prahasanniva |
uvāca madhuraṃ vākyaṃ bodhayaṃstaṃ sadāśivaḥ || 42 ||
[Analyze grammar]

sadāśiva uvāca |
śṛṇu naṃdin mahāprājña na kartuṃ krodhamarhasi |
vṛthā śapto brahmakulo matvā śaptaṃ ca māṃ bhramāt || 43 ||
[Analyze grammar]

vedo maṃtrākṣaramayassākṣātsūktamayo bhṛśam |
sūkte pratiṣṭhito hyātmā sarveṣāmapi dehinām || 44 ||
[Analyze grammar]

tasmādātmavido nityaṃ tvaṃ mā śapa ruṣānvitaḥ |
śapyā na vedāḥ kenāpi durddhiyāpi kadācana || 45 ||
[Analyze grammar]

ahaṃ śapto na cedānīṃ tattvato boddhumarhasi |
śānto bhava mahādhīmansanakādivibodhakaḥ || 46 ||
[Analyze grammar]

yajñohaṃ yajñakarmāhaṃ yajñāṃgāni ca sarvaśaḥ |
yatātmā yajñanirato yajñabāhyohameva vai || 47 ||
[Analyze grammar]

koyaṃ kastvamime ke hi sarvohamapi tattvataḥ |
iti buddhyā hi vimṛśa vṛthā śaptāstvayā dvijāḥ || 48 ||
[Analyze grammar]

tattvajñānena nirhṛtya prapaṃcaracano bhava |
budhassvastho mahābuddhe nandin krodhādivarjitaḥ || 49 ||
[Analyze grammar]

|| brahmovāca |
evaṃ prabodhitastena śambhunā nandikeśvaraḥ |
vivekaparamo bhūtvā śāṃto'bhūtkrodhavarjitaḥ || 50 ||
[Analyze grammar]

śivopi taṃ prabodhyāśu svagaṇaṃ prāṇavallabham |
sagaṇassa yayau tasmātsvasthānaṃ pramudānvitaḥ || 51 ||
[Analyze grammar]

dakṣopi sa ruṣāviṣṭastairddhijaiḥ parivāritaḥ |
svasthānaṃ ca yayau citte śivadro haparāyaṇaḥ || 52 ||
[Analyze grammar]

rudraṃ tadānīṃ pariśapyamānaṃ saṃsmṛtya dakṣaḥ parayā ruṣānvitaḥ |
śraddhāṃ vihāyaiva sa mūḍhabuddhirniṃdāparobhūcchivapūjakānām || 53 ||
[Analyze grammar]

ityukto dakṣadurbuddhiśśaṃbhunā paramātmanā |
parāṃ durdhiṣaṇāṃ tasya śṛṇu tāta vadāmyaham || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīyakhaṇḍe satyupākhyāne śivena dakṣavirodho nāma ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 26

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: