Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
kadācidatha dakṣasya tanayā jaladāgame |
kailāsakṣmābhṛtaḥ prāha prasthasthaṃ vṛṣabhadhvajam || 1 ||
[Analyze grammar]

satyuvāca |
deva deva mahādeva śaṃbho matprāṇavallabha |
śṛṇu me vacanaṃ nātha śrutvā tatkuru mānada || 2 ||
[Analyze grammar]

ghanāgamoyaṃ saṃprāptaḥ kālaḥ paramadussahaḥ |
anekavarṇameghaughāssaṃgītāṃbaradikcayāḥ || 3 ||
[Analyze grammar]

vivāṃti vātā hṛdayaṃ hārayaṃtīta veginaḥ |
kadaṃbarajasā dhautāḥ pāthobinduvikarṣaṇāḥ || 4 ||
[Analyze grammar]

meghānāṃ garjitairuccairdhārāsāraṃ vimuṃcatām |
vidyutpatākināṃ tīvraḥ kṣubdhaṃ syātkasya no manaḥ || 5 ||
[Analyze grammar]

na sūryo dṛśyate nāpi meghacchanno niśāpatiḥ |
divāpi rātrivadbhāti virahi vyasanākaraḥ || 6 ||
[Analyze grammar]

meghānaikatra tiṣṭhaṃto dhvananta pavaneritāḥ |
pataṃta iva lokānāṃ dṛśyaṃte mūrdhni śaṃkara || 7 ||
[Analyze grammar]

vātāhatā mahāvṛkṣā nartaṃta iva cāṃbare |
dṛśyaṃte hara bhīrūṇāṃ trāsadāḥ kāmukepsitā || 8 ||
[Analyze grammar]

snigdhanīlāṃjanasyāśu sadivaughasya pṛṣṭhataḥ |
balākarājī vātyuccairyamunāpṛṣṭhaphenavat || 9 ||
[Analyze grammar]

kṣapākṣayeṣavalayaṃ dṛśyate kālikāgatā |
aṃbudhāviva saṃdīptapāvako vaḍavāmukhaḥ || 10 ||
[Analyze grammar]

prārohaṃtīha sasyāni maṃdiraṃ prāṅgaṇeṣvapi |
kimanyatra virūpākṣa sasyaudbhūtiṃ vadāmyaham || 11 ||
[Analyze grammar]

śyāmalai rājatairaktairviśadoyaṃ himācalaḥ |
maṃdarāśrayameghaughaḥ patrairdugdhāṃbudhiryathā || 12 ||
[Analyze grammar]

asamaśrīśca kuṭilaṃ bheje yasyātha kiṃśukān |
uccāvacān kalau lakṣmīrgantā saṃtyajya sajjanān || 13 ||
[Analyze grammar]

maṃdārastana pīlūnāṃ śabdena hṛṣitā muhuḥ |
kekāyaṃte prativane satataṃ pṛṣṭhasūcakam || 14 ||
[Analyze grammar]

meghotsukānāṃ madhuraścātakānāṃ manoharaḥ |
dhārāsāraśaraistāpaṃ petuḥ pratipathodgatam || 15 ||
[Analyze grammar]

meghānāṃ paśya maddehe durnayaṃ karakotkaraiḥ |
ye chādayaṃtyanugate mayūrāṃścātakāṃstathā || 16 ||
[Analyze grammar]

śikhasāraṃgayordṛṣṭvā mitrādapi parābhavam |
harṣaṃ gacchaṃti giriśaṃ vidūramapi mānasam || 17 ||
[Analyze grammar]

etasminviṣame kāle nīlaṃ kākāścakorakāḥ |
kurvaṃti tvāṃ vinā gehān kathaṃ śāṃtimavāpsyasi || 18 ||
[Analyze grammar]

mahatīvādya no bhītirmā meghotthā pinākadhṛk |
yatasva yasmādvāsāya māciraṃ vacanānmama || 19 ||
[Analyze grammar]

kailāse vā himādrau vā mahākāśyāmatha kṣitau |
tatropayogyaṃ saṃvāsaṃ kuru tvaṃ vṛṣabhadhvaja || 20 ||
[Analyze grammar]

|| brahmovāca |
evamuktastayā śaṃbhurdākṣāyaṇyā tathā'sakṛta |
saṃjahāsa ca śīrṣasthacandraraśmismitālayam || 21 ||
[Analyze grammar]

athovāca satīṃ devīṃ smitabhinnauṣṭhasaṃpuṭaḥ || |
mahātmā sarvatattvajñastoṣayanparameśvaraḥ || 22 ||
[Analyze grammar]

īśvaraḥ uvāca |
yatra prītyai mayā kāryo vāsastava manohare |
meghāstatra na gaṃtāraḥ kadācidapi matpriye || 23 ||
[Analyze grammar]

meghā nitaṃbaparyaṃtaṃ saṃcaraṃti mahībhṛtaḥ |
sadā prāleyasānostu varṣāsvapi manohare || 24 ||
[Analyze grammar]

kailāsasya tathā devi pādagāḥ prāyaśo ghanāḥ |
saṃcaraṃti na gacchaṃti tata ūrddhvaṃ kadācana || 25 ||
[Analyze grammar]

sumerorvā girerūrddhvaṃ na gacchaṃti balāhakāḥ |
jambūmūlaṃ samāsādya puṣkarāvartakādayaḥ || 26 ||
[Analyze grammar]

ityukteṣu girīndreṣu yasyopari bhaveddhi te |
manorucirnivāsāya tamācakṣva drutaṃ hi me || 27 ||
[Analyze grammar]

svecchāvihāraistava kautukāni suvarṇapakṣānilavṛndavṛndaiḥ |
śabdottaraṃgairmadhurasvanaistairmudopageyāni girau himotthe || 28 ||
[Analyze grammar]

siddhāṅganāste racitāsanā bhuvamicchaṃti caivopahṛtaṃ sakautukam |
svecchāvihāre maṇikuṭṭime girau kurvanti ceṣyaṃti phalādidānakaiḥ || 29 ||
[Analyze grammar]

phaṇīndrakanyā girikanyakāśca yā nāgakanyāśca turaṃgamukhyāḥ |
sarvāstu tāste satataṃ sahāyatāṃ samācariṣyaṃtyanumodavibhramaiḥ || 30 ||
[Analyze grammar]

rūpaṃ tadevamatulaṃ vadanaṃ sucāru dṛṣṭvāṃganā nijavapurnijakāṃtisahyam |
helā nije vapuṣi rūpagaṇeṣu nityaṃ kartāra ityanimiṣekṣaṇacārurūpāḥ || 31 ||
[Analyze grammar]

yā menakā parvatarāja jāyā rūpairguṇaiḥ khyātavatī triloke |
sā cāpi te tatra manonumodaṃ nityaṃ kariṣyatyanunāthanādyaiḥ || 32 ||
[Analyze grammar]

puraṃ hi vargairgiṃrirājavaṃdyaiḥ prītiṃ vicinvadbhirudārarūpā |
śikṣā sadā te khalu śocitāpi kāryā'nvahaṃ prītiyutā guṇādyaiḥ || 33 ||
[Analyze grammar]

vicitraiḥ kokilālāpamodaiḥ kuṃjagaṇāvṛtam |
sadā vasaṃtaprabhavaṃ gaṃtumicchasi kiṃ priye || 34 ||
[Analyze grammar]

nānābahujalāpūrṇasaraśśīta samāvṛtam |
padminīśataśoyuktamacalendraṃ himālayam || 35 ||
[Analyze grammar]

sarvakāmapradairvṛkṣaiśśādvalaiḥ kalpasaṃjñakaiḥ |
sakṣaṇaṃ paśya kusumānyathāśvakari govraje || 36 ||
[Analyze grammar]

praśāṃtaśvāpadagaṇaṃ munibhiryatibhirvṛtam |
devālayaṃ mahāmāye nānāmṛgagaṇairyutam || 37 ||
[Analyze grammar]

sphaṭika svarṇavaprādyai rājataiśca virājitam |
mānasādisaroraṃgairabhitaḥ pariśobhitam || 38 ||
[Analyze grammar]

hiraṇmayai ratnanālaiḥ paṃkajairmukulairvṛtam |
śiśumāraistathāsaṃkhyaiḥ kacchapairmakaraiḥ karaiḥ || 39 ||
[Analyze grammar]

niṣevitaṃ maṃjulaiśca tathā nīlotpalādibhiḥ |
deveśi tasmānmuktaiśca sarvagaṃdhaiśca kuṃkumaiḥ || 40 ||
[Analyze grammar]

lasadgaṃdhajalaiḥ śubhrairāpūrṇaiḥ svacchakāṃtibhiḥ |
śādvalaistaruṇaistuṃgaistīrasthairupaśobhitam || 41 ||
[Analyze grammar]

nṛtyadbhiriva śākhoṭairvarjayaṃtaṃ svasaṃbhavam |
kāmadevaissārasaiśca mattacakrāṃgaśobhitaiḥ || 42 ||
[Analyze grammar]

madhurārāvibhirmodakāribhirbhramarādibhiḥ |
śabdāyamānaṃ ca mudā kāmoddīpanakārakam || 43 ||
[Analyze grammar]

vāsavasya kuberasya yamasya varuṇasya ca |
agneḥ koṇaparājasya mārutasya parasya ca || 44 ||
[Analyze grammar]

purībhiśśobhiśikharaṃ meroruccaissurālayam |
raṃbhāśacīmenakādiraṃbhorugaṇasevitam || 45 ||
[Analyze grammar]

kiṃ tvamicchasi sarveṣāṃ parvatānāṃ hi bhūbhṛtām |
sārabhūte mahāramye saṃvihartuṃ mahāgirau || 46 ||
[Analyze grammar]

tatra devī sakhiyutā sāpsarogaṇamaṃḍitā |
nityaṃ kariṣyati śacī tava yogyāṃ sahāyatām || 47 ||
[Analyze grammar]

athavā mama kailāse parvateṃdre sadāśraye |
sthānamicchasi vitteśapurīparivirājite || 48 ||
[Analyze grammar]

gaṃgājalaughaprayate pūrṇacandrasamaprabhe |
darīṣu sānuṣu sadā brahmakanyābhyudīrite || 49 ||
[Analyze grammar]

nānāmṛgagaṇairyukte padmākaraśatāvṛte |
sarvairguṇaiśca sadvastusumerorapi suṃdari || 50 ||
[Analyze grammar]

sthāneṣveteṣu yatrāpi tavāṃtaḥkaraṇe spṛhā |
taṃ drutaṃ me samācakṣva vāsakartāsmi tatra te || 51 ||
[Analyze grammar]

brahmovāca |
itīrite śaṃkareṇa tadā dākṣāyaṇī śanaiḥ |
idamāha mahādevaṃ lakṣaṇaṃ svaprakāśanam || 52 ||
[Analyze grammar]

|| satyuvāca |
himādrāveva vasitumahamicche tvayā saha |
na cirātkuru saṃvāsaṃ tasminneva mahāgirau || 53 ||
[Analyze grammar]

brahmovāca |
atha tadvākyamākarṇya haraḥ paramamohitaḥ |
himādriśikharaṃ tuṃgaṃ dākṣāyaṇyā samaṃ yayau || 54 ||
[Analyze grammar]

siddhāṃganāgaṇayutamagamyaṃ caiva pakṣibhiḥ |
agamacchikharaṃ ramyaṃ sarasīvanarājitam || 55 ||
[Analyze grammar]

vicitrarūpaiḥ kamalaiḥ śikharaṃ ratnakarburam |
bālārkasadṛśaṃ śaṃbhurāsasāda satīsakhaḥ || 56 ||
[Analyze grammar]

sphaṭikābhramaye tasmin śādavaladrumarājite |
vicitrapuṣpāvalibhissarasobhiśca saṃyute || 57 ||
[Analyze grammar]

praphullataruśākhāgraṃ guṃjadbhramarasevitam |
paṃkeruhaiḥ praphullaiśca nīlotpalacayaistathā || 58 ||
[Analyze grammar]

śobhitaṃ cakravākādyaiḥ kādaṃbairhaṃsaśaṃkubhiḥ |
pramattasārasaiḥ krauṃcairnīlaskaṃdhaiśca śabditaiḥ || 59 ||
[Analyze grammar]

puṃskokilānāṃ ninadairmadhurairgaṇasevitaiḥ |
turaṃgavadanaissiddhairapsarobhiśca guhyakaiḥ || 60 ||
[Analyze grammar]

vidyādharībhirdevībhiḥ kinnarībhirvihāritam |
puraṃdhrībhiḥ pārvatībhiḥ kanyābhirabhisaṃgatam || 61 ||
[Analyze grammar]

vipaṃcītāṃtrikāmattamṛdaṃgapaṭahasvanaiḥ |
nṛtyadbhirapsarobhiśca kautukotthaiśca śobhitam || 62 ||
[Analyze grammar]

devikābhirdīrghikābhirgaṃdhibhissusamāvṛtam |
praphullakusumairnityaṃ sakuṃjairupaśobhitam || 63 ||
[Analyze grammar]

śailarājapurābhyarṇe śikhare vṛṣabhadhvajaḥ |
saha satyā ciraṃ reme evaṃbhūteṣu śobhanam || 64 ||
[Analyze grammar]

tasminsvargasame sthāne divyamānena śaṃkaraḥ |
daśavarṣasahasrāṇi reme satyā samaṃ mudā || 65 ||
[Analyze grammar]

sa kadācittatassthānādanyadyāti sthalaṃ haraḥ |
kadācinmeruśikharaṃ devī devavṛtaṃ sadā || 66 ||
[Analyze grammar]

dvīpānnānā tathodyānavanāni vasudhātalam |
gatvāgatvā punastatrābhyetya reme satīsukham || 67 ||
[Analyze grammar]

na jajñe sa divā rātrau na brahmaṇi tapassamam |
satyāṃ hi manasā śaṃbhuḥ prītimeva cakāra ha || 68 ||
[Analyze grammar]

evaṃ mahādevamukhaṃ satyapaśyatsma sarvadā |
mahādevo'pi sarvatra sadādrākṣītsatīmukham || 69 ||
[Analyze grammar]

evamanyonyasaṃsargādanurāgamahīruham |
varddhayāmāsatuḥ kālīśivau bhāvāṃbusecanaiḥ || 70 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe śivāśivavihāravarṇanaṃ nāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 22

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: