Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| nārada uvāca |
samīcīnaṃ vacastāta sarvajñasya tavā'nagha |
mahādbhutaṃ śrutaṃ no vai caritaṃ śivayośśubham || 1 ||
[Analyze grammar]

vivāhaśca śrutassamyak sarvamohāpahārakaḥ |
paramajñānasaṃpanno maṃgalālaya uttamaḥ || 2 ||
[Analyze grammar]

bhūya eva vivitsā me caritaṃ śivayośśubham |
tadvarṇaya mahāprājña kṛpāṃ kṛtvā'tulāmaram || 3 ||
[Analyze grammar]

|| brahmovāca |
samyakkāruṇikasyaiva mune te vicikitsitam |
yadahaṃ noditassaumya śivalīlānuvarṇane || 4 ||
[Analyze grammar]

vivāhya dakṣajāṃ devīṃ satīṃ trailokyamātaram |
gatvā svadhāma suprītyā yadakārṣīnnibodha me || 5 ||
[Analyze grammar]

tato harassa svagaṇassvasthānaṃ prāpya modanama |
devarṣe tatra vṛṣabhādavātaradatipriyāt || 6 ||
[Analyze grammar]

yathāyogyaṃ nijasthānaṃ praviśya sa satīsakhaḥ |
mumude'tīva devarṣe bhavācārakaraśśivaḥ || 7 ||
[Analyze grammar]

tato virūpākṣa imāṃ prāpya dākṣāyaṇīṃ gaṇān |
svīyāniryāpayāmāsa nadyādīn girikaṃdarāt || 8 ||
[Analyze grammar]

uvāca caitāstān sarvānnaṃdyādīnatisūnṛtam |
laukikīṃ rītimāśritya karuṇāsāgaraḥ prabhuḥ || 9 ||
[Analyze grammar]

maheśa uvāca |
yadāhaṃ ca smarāmyatra smaraṇādaramānasāḥ |
samāgamiṣyatha tadā matpārśvaṃ me gaṇā drutam || 10 ||
[Analyze grammar]

ityukte vāmadevena nadyādyāssvagaṇāśca te |
mahāvegā mahāvīrā nānāsthāneṣu saṃyayuḥ || 11 ||
[Analyze grammar]

īśvaropi tayā sārddhaṃ teṣu yāteṣu vibhramī |
dākṣāyaṇyā samaṃ reme rahasye mudito bhṛśam || 12 ||
[Analyze grammar]

kadācidvanya puṣpāṇi samāhṛtya manoharām |
mālāṃ vidhāya satyāstu hārasthāne sa yojayat || 3 ||
[Analyze grammar]

kadāciddarpaṇe caiva vīkṣatīmātmanassatīm |
anugamya haro vaktram svīyamapyavalokayata || 14 ||
[Analyze grammar]

kadācitkuṃḍalaṃ tasyā ullāsyollāsya saṃgataḥ |
badhnāti mocayatyeva sā svayaṃ mārjayatyapi || 15 ||
[Analyze grammar]

sarāgau caraṇāvasyāḥ pāvakenojjvalena ca |
nisargaraktau kurute pūrṇarāgau vṛṣadhvajaḥ || 16 ||
[Analyze grammar]

uccairapi yadākhyeyamanyeṣāṃ purato bahu |
tata karṇe kathayattyasyāharo draṣṭuṃ tadānanam || 17 ||
[Analyze grammar]

na dūramapi gantāsau samāgatya prayatnataḥ |
anubadhnāti nāmākṣī pṛṣṭhadeśenyamānasām || 18 ||
[Analyze grammar]

aṃtarhitastu tatraiva māyayā vṛṣabhadhvajaḥ |
tāmāliliṃga bhītyā svaṃ cakitā vyākulā'bhavat || 19 ||
[Analyze grammar]

sauvarṇapadmakalikātulye tasyā kucadvaye |
cakāra bhramarākāraṃ mṛganābhiviśeṣakam || 20 ||
[Analyze grammar]

hāramasyāḥ kucayugādviyojya sahasā haraḥ |
nyayojayacca tatraiva svakarasparśanaṃ muhuḥ || 21 ||
[Analyze grammar]

aṃgadānvalayānūrmānviśleṣya ca punaḥ punaḥ |
tatsthānātpunarevāsau tatsthāne pratyayojayat || 22 ||
[Analyze grammar]

kāliketi samāyāti savarṇā te sakhī tvimām |
yāsyatvasyāstathekṣaṃtyāḥ prottuṃgau sāhasaṃ kucau || 23 ||
[Analyze grammar]

kadācinmadanonmādacetanaḥ pramathādhipaḥ |
cakāra narma śarmāṇi tathākṛtpriyayā mudā || 24 ||
[Analyze grammar]

āhṛtya padmapuṣpāṇi ramyapuṣpāṇi śaṃkaraḥ |
sarvāṃgeṣu karoti sma puṣpābharaṇamādarāt || 25 ||
[Analyze grammar]

girikuṃjeṣu ramyeṣu satyā saha maheśvaraḥ |
vijahāra samasteṣu priyayā bhaktavatsalaḥ || 26 ||
[Analyze grammar]

tayā vinā sma no yāti nāsthito na sma ceṣṭate |
tayā vinā kṣamamapi śarma lebhe na śaṃkaraḥ || 27 ||
[Analyze grammar]

vihṛtya suciraṃ kālaṃ kailāsagirikuṃjare |
agamaddhimavatprasthaṃ sasmāra svecchayā smaran || 28 ||
[Analyze grammar]

tasminpraviṣṭe kāme tu vasaṃtaśśaṃkarāṃtike |
vitastāra nijaṃ bhāvaṃ hārdaṃ vijñāya yatprabho || 29 ||
[Analyze grammar]

sarve ca puṣpitā vṛkṣā latāścānyāśca puṣpitāḥ |
aṃbhāṃsi phullapadmāni padmāssabhramarāstathā || 30 ||
[Analyze grammar]

praviṣṭe tatra sadṛtau vavau sa malayo marut |
sugaṃdhigaṃdhapuṣpeṇa modakaśca sugaṃdhiyuk || 31 ||
[Analyze grammar]

saṃdhyārdracandrasaṃkāśāḥ palāśāśca virejire |
kāmāstravatsumanasaḥ pramodātpādapādharaḥ || 32 ||
[Analyze grammar]

babhuḥ paṃkajapuṣpāṇi sarassu saṃkalāñjanān |
saṃmohayitumudyuktā sumukhī vāyudevatā || 33 ||
[Analyze grammar]

nāgakeśaravṛkṣāśca svarṇavarṇaiḥ prasūnakaiḥ |
babhurmadanaketvābhā manojñāśśaṃkarāṃtike || 34 ||
[Analyze grammar]

lavaṃgavallīsurabhigaṃdhenodvāsya mārutam |
mohayāmāsa cetāṃsi bhṛśaṃ kāmijane purā || 35 ||
[Analyze grammar]

cāru pāvakacarcitsu susvarāścūtaśālinaḥ |
babhurmadanabāṇaughaparyaṃkamadanāvṛtāḥ || 36 ||
[Analyze grammar]

aṃbhāṃsi malahīnāni rejuḥ phullakuśāśayāḥ |
munīnāmiva cetāṃsi pravyaktajyotirudgamam || 37 ||
[Analyze grammar]

tuṣārāssūryaraśmīnāṃ saṃgamādagaman bahiḥ |
pramatvānīkṣyatekṣāśca salilīhṛdayāstadā || 38 ||
[Analyze grammar]

prasannāssaha candreṇa naniṣārāstadā'bhavan |
vibhāvaryaḥ priyeṇaivaṃ kāminyastu manoharāḥ || 39 ||
[Analyze grammar]

tasminkāle mahādevassaha satyā dharottame |
reme sa suciraṃ chandaṃ nikuṃjeṣu nadīṣu ca || 40 ||
[Analyze grammar]

tathā tena samaṃ reje tadā dākṣāyiṇi mune |
yathā haraḥ kṣaṇamapi śāṃtimāpa tayā vinā || 41 ||
[Analyze grammar]

saṃbhogaviṣaye devī satī tasya manaḥ priyā |
viśatīva harasyāṃge pāyayanniva tadrasam || 42 ||
[Analyze grammar]

tasyā kusumamālābhirbhūṣayansakalāṃ tanum |
svahastaracitābhistu navaśarmākarocca saḥ || 43 ||
[Analyze grammar]

ālāpairvīkṣitairhāsyaistathā saṃbhāṣaṇairharaḥ |
tasyādideśa girijāṃ sapatīvātmasaṃvidam || 44 ||
[Analyze grammar]

tadvaktracaṃdra pīyūṣapānasthiratanurharaḥ |
nānāvaiśeṣikīṃ tanvīmavasthāṃ sa kadācana || 45 ||
[Analyze grammar]

tadvaktrāmbujavāsena tatsaundaryyaiśca narmabhiḥ |
guṇairiva mahādaṃtī baddho nānyaviceṣṭitaḥ || 46 ||
[Analyze grammar]

iti himagirikuṃjaprasthabhāge darīṣu pratidinamabhireme dakṣaputryā maheśaḥ |
kratubhujaparimāṇaiḥ krīḍatastasya jātā daśa daśa ca surarṣe vatsarāḥ paṃca cānye || 47 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhi tāyāṃ dvitīye satīkhaṃḍe satīśivakrīḍāvarṇanaṃ nāmaikaviṃśodhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 21

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: