Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
brahman vidhe mahābhāga śivabhaktavara prabho |
śrāvitaṃ caritaṃ śaṃbhoradbhutaṃ maṃgalāyanam || 1 ||
[Analyze grammar]

tataḥ kimabhavattāta kathyatāṃ śaśimaulinaḥ |
satyāśca caritaṃ divyaṃ sarvāghaughavināśanam || 2 ||
[Analyze grammar]

|| brahmovāca |
nivṛtte śaṃkare cāsmadvadhādbhaktānukaṃpini |
abhavannirbhayāssarve sukhinastu prasannakāḥ || 3 ||
[Analyze grammar]

nataskaṃdhāssāṃjalayaḥ praṇemurnikhilāśca te |
tuṣṭuvuśśaṃkaraṃ bhaktyā cakrurjayaravaṃ mudā || 4 ||
[Analyze grammar]

tasminneva kāle'haṃ prasanno nirbhayo mune |
astavaṃ śaṃkaraṃ bhaktyā vividhaiśca śubhastavaiḥ || 5 ||
[Analyze grammar]

tatastuṣṭamanāśśaṃbhurbahulīlākaraḥ prabhuḥ |
mune māṃ samuvācedaṃ sarveṣāṃ śṛṇvatāṃ tadā || 6 ||
[Analyze grammar]

|| rudra uvāca |
brahman tāta prasannohaṃ nirbhayastvaṃ bhavādhunā |
svaśīrṣaṃ spṛśa hastena madājñāṃ kurvasaṃśayam || 7 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacaśśambhorbahulīlākṛtaḥ prabhoḥ |
spṛśan svaṃ kaṃ tathā bhūtvā prāṇamaṃ vṛṣabhadhvajam || 8 ||
[Analyze grammar]

yāvadevamahaṃ svaṃ kaṃ spṛśāmi nijapāṇinā |
tāvattatra sthitaṃ sadyastadrūpavṛṣavāhanam || 9 ||
[Analyze grammar]

tato lajjāparītāṃgassthitaścāhamadhomukhaḥ |
indrādyairamaraissarvaissudṛṣṭassarvatassthitaiḥ || 10 ||
[Analyze grammar]

athāhaṃ lajjayāviṣṭaḥ praṇipatya maheśvaram |
pravocaṃ saṃstutiṃ kṛtvā kṣamyatāṃ kṣamyatāmiti || 11 ||
[Analyze grammar]

asya pāpasya śudhyarthaṃ prāyaścittaṃ vada prabho |
nigrahaṃ ca tathānyāyaṃ yena pāpaṃ prayātu me || 12 ||
[Analyze grammar]

ityuktastu mayā śaṃbhuruvāca praṇataṃ hi tam |
suprasannataro bhūtvā sarveśo bhaktavatsalaḥ || 13 ||
[Analyze grammar]

śaṃbhuruvāca |
anenaiva svarūpeṇa madadhiṣṭhitakena hi |
tapaḥ kuru prasannātmā madārādhanatatparaḥ || 14 ||
[Analyze grammar]

khyātiṃ yāsyasi sarvatra nāmnā rudraśiraḥ kṣitau |
sādhakaḥ sarvakṛtyānāṃ tejobhājāṃ dvijanmanām || 15 ||
[Analyze grammar]

manuṣyāṇāmidaṃ kṛtyaṃ yasmādvīryyaṃ tvayā'dhunā |
tasmāttvaṃ mānuṣo bhūtvā vicariṣyasi bhūtale || 16 ||
[Analyze grammar]

yastvāṃ cānena rūpeṇa dṛṣṭvā kau vicariṣyati |
kimetadbrahmaṇo mūrdhni vadanniti purāntakaḥ || 17 ||
[Analyze grammar]

tataste ceṣṭitaṃ sarvaṃ kautukācchroṣyatīti yaḥ |
paradārakṛtāttyāgānmuktiṃ sadyassa yāsyati || 18 ||
[Analyze grammar]

yathā yathā janaścaitatkṛtyante kīrtayiṣyati |
tathā tathā viśuddhiste pāpasyāsya bhaviṣyati || 19 ||
[Analyze grammar]

etadeva hi te brahman prāyaścittaṃ mayeritam |
janahāsyakaraṃ loke tava garhākaraṃ param || 20 ||
[Analyze grammar]

etacca tava vīryyaṃ hi patitaṃ vedimadhyagam |
kāmārtasya mayā dṛṣṭaṃ naitaddhāryaṃ bhaviṣyati || 21 ||
[Analyze grammar]

caturbindumitaṃ retaḥ patitaṃ yatkṣitau tava |
tanmitāstoyadā vyomni bhaveyuḥ pralayaṃkarāḥ || 22 ||
[Analyze grammar]

etasminnaṃtare tatra devarṣīṇāṃ puro drutam |
tadretasassamabhavaṃstanmitāśca balāhakā || 23 ||
[Analyze grammar]

saṃvartakastathāvarttaḥ puṣkaro droṇa eva ca |
ete caturvidhāstāta mahāmeghā layaṃkarāḥ || 24 ||
[Analyze grammar]

garjaṃtaścātha mucaṃtastoyānīṣacchivecchayā |
phelurvyomni muniśreṣṭha toyadāste kadāravāḥ || 25 ||
[Analyze grammar]

taistu saṃchādite vyomni sugarjadbhiśca śaṃkaraḥ |
praśāndākṣāyaṇī devī bhṛśaṃ śāṃto'bhavaddrutam || 26 ||
[Analyze grammar]

atha cāhaṃ vītabhayaśśaṃkarasyā jñayā tadā |
śeṣaṃ vaivāhikaṃ karma samāptimanayaṃ mune || 27 ||
[Analyze grammar]

papāta puṣpavṛṣṭiśca śivāśivaśiraskayoḥ |
sarvatra ca muniśreṣṭha mudā devagaṇojjhitā || 28 ||
[Analyze grammar]

vādyamāneṣu vādyeṣu gāyamāneṣu teṣu ca |
paṭhatsu vipravaryeṣu vādān bhaktyānviteṣu ca || 29 ||
[Analyze grammar]

raṃbhādiṣu puraṃdhrīṣu nṛtyamānāsu sādaram |
mahotsavo mahānāsīddevapatnīṣu nārada || 30 ||
[Analyze grammar]

atha karmavitāneśaḥ prasannaḥ parameśvaraḥ |
prāha māṃ prāṃjaliṃ prītyā laukikīṃ gatimāśritaḥ || 31 ||
[Analyze grammar]

īśvara uvāca |
he brahman sukṛtaṃ karma sarvaṃ vaivāhikaṃ ca yat |
prasannosmi tvamācāryo dadyāṃ te dakṣiṇāṃ ca kām || 32 ||
[Analyze grammar]

yācasva tāṃ surajyeṣṭha yadyapi syātsudurlabhā |
brūhi śīghraṃ mahābhāga nādeyaṃ vidyate mama || 33 ||
[Analyze grammar]

|| brahmovāca |
ityākarṇya vacassohaṃ śaṃkarasya kṛtāṃjaliḥ |
mune'vocaṃ vinītātmā praṇamyeśaṃ muhurmuhuḥ || 34 ||
[Analyze grammar]

|| brahmovāca |
yadi prasanno deveśa varayogyosmyahaṃ yadi |
tatkuru tvaṃ maheśāna suprītyā yadvadāmyaham || 35 ||
[Analyze grammar]

anenaiva tu rūpeṇa vedyāmasyāṃ maheśvara |
tvayā stheyaṃ sadaivātra nṛṇāṃ pāpaviśuddhaye || 36 ||
[Analyze grammar]

yenāsya saṃnidhau kṛtvā svāśramaṃ śaśi śekhara |
tapaḥ kuryā vināśāya svapāpasyāsya śaṃkara || 37 ||
[Analyze grammar]

caitraśuklatrayodaśyāṃ nakṣatre bhagadaivate |
sūryavāre ca yo bhaktyā vīkṣeta bhuvi mānavaḥ || 38 ||
[Analyze grammar]

tadaiva tasya pāpāni prayāṃtu hara saṃkṣayam |
varddhate vipulaṃ puṇyaṃ rogā naśyaṃtu sarvaśaḥ || 39 ||
[Analyze grammar]

yā nārī durbhagā vaṃdhyā kāṇā rūpavivarjitā |
sāpi tvaddarśanādeva nirdoṣā saṃbhaveddhruvam || 40 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vaco me hi svātmasarvasukhāvaham |
tathā'stviti śivaḥ prāha suprasannena cetasā || 41 ||
[Analyze grammar]

śiva uvāca |
hitāya sarvalokasya vedyāṃ tasyāṃ vyavasthitaḥ |
sthāsyāmi sahitaḥ patnyā satyā tvadvacanādvidhe || 42 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā bhagavāṃstatra sabhāryo vṛṣabhadhvajaḥ |
uvāca vedimadhyastho mūrtiṃ kṛtvāṃśarūpiṇīm || 43 ||
[Analyze grammar]

tato dakṣaṃ samāmaṃtrya śaṃkaraḥ parameśvaraḥ |
patnyā satyā gaṃtumanā abhūtsvajanavatsalaḥ || 44 ||
[Analyze grammar]

etasminnaṃtare dakṣo vinayāvanatassudhīḥ |
sāṃjalirnatakaḥ prītyā tuṣṭāva vṛṣabhadhvajam || 45 ||
[Analyze grammar]

viṣṇvādayassurāssarve munayaśca gaṇāstadā |
natvā saṃstūya vividhaṃ cakrurjayaravaṃ mudā || 46 ||
[Analyze grammar]

āropya vṛṣabhe śaṃbhussatīṃ dakṣājñayā mudā |
jagāma himavatprasthaṃ vṛṣabhasthassvayaṃ prabhuḥ || 47 ||
[Analyze grammar]

atha sā śaṃkarābhyāse sudatī cāruhāsinī |
vireje vṛṣabhasthā vai candrāṃte kālikā yathā || 48 ||
[Analyze grammar]

viṣṇvādayassurāssarve marīcyādyāstatharṣayaḥ |
dakṣopi mohitaścāsīttathānye niścalā janāḥ || 49 ||
[Analyze grammar]

kecidvādyānvādayanto gāyaṃtassusvaraṃ pare |
śivaṃ śivayaśaśśuddhamanujagmuḥ śivaṃ mudā || 50 ||
[Analyze grammar]

madhyamārgādvisṛṣṭo hi dakṣaḥ prītyātha śambhunā |
vadhāma prāpa sagaṇaḥ śambhuḥ premasamākulaḥ || 51 ||
[Analyze grammar]

visṛṣṭā api viṣṇvādyāśśambhunā punareva te |
anujagmuśśivaṃ bhaktyā surāḥ paramayā mudā || 52 ||
[Analyze grammar]

taissarvaissagaṇaiśśaṃbhussatyaḥ ca svastriyā yutaḥ |
prāpa svaṃ dhāma saṃhṛṣṭo himavadgiri śobhitam || 53 ||
[Analyze grammar]

tatra gatvākhilāndevānmunīnapi parāṃstathā |
mudā visarjayāmāsa bahu sammānya sādaram || 54 ||
[Analyze grammar]

śaṃbhumābhāṣya te sarve viṣṇvādyā muditānanā |
svaṃsvaṃ dhāma yayurnatvā stutvā ca munayassurāḥ || 55 ||
[Analyze grammar]

śivopi muditotyarthaṃ svapatnyā dakṣakanyayā |
himavatprasthasaṃstho hi vijahāra bhavānugaḥ || 56 ||
[Analyze grammar]

tatassa śaṃkarassatyā sagaṇassūtikṛnmune |
prāpa svaṃ dhāma saṃhṛṣṭaḥ kailāśaṃ parvatottamam || 57 ||
[Analyze grammar]

etadvassarvamākhyātaṃ yathā tasya purā'bhavat |
vivāho vṛṣayānasya manusvāyaṃbhuvāntaka || 58 ||
[Analyze grammar]

vivāhasamaye yajñe prāraṃbhe vā śṛṇoti yaḥ |
etadākhyānamavyagrassaṃpūjya vṛṣabhadhvajam || 59 ||
[Analyze grammar]

tasyā'vighnaṃ bhavetsarvaṃ karma vaivāhikaṃ ca yat |
śubhākhyamaparaṃ karma nirvighnaṃ sarvadā bhavet || 60 ||
[Analyze grammar]

kanyā ca sukhasaubhaṇyaśīlācāraguṇānvitā |
sādhvī syātputriṇī prītyā śrutvākhyānamidaṃ śubham || 61 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe satī vivāhavarṇanaṃ nāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 20

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: