Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
kṛtvā dakṣastutādānaṃ yautakaṃ vividhaṃ dadau |
harāya suprasannaśca dvijebhyo vividhaṃ dhanam || 1 ||
[Analyze grammar]

atha śaṃbhu mudāgatya samutthāya kṛtāṃjaliḥ |
sārddhaṃ kamalayā cedamuvāca garuḍadhvajaḥ || 2 ||
[Analyze grammar]

|| viṣṇuruvāca |
devadeva mahādeva karuṇāsāgara prabho |
tvaṃ pitā jagatāṃ tāta satī mātākhilasya ca || 3 ||
[Analyze grammar]

yuvāṃ līlāvatārau dve satāṃ kṣemāya sarvadā |
khalānāṃ nigrahārthāya śrutireṣā sanātanī || 4 ||
[Analyze grammar]

snigdhanīlāṃjanaśyāmaśobhayā śobhase hara |
dākṣāyaṇyā yathā cāhaṃ pratilomena padmayā || 5 ||
[Analyze grammar]

devānāṃ vā nṛṇāṃ rakṣāṃ kuru satyā'nayā satām |
saṃsārasāriṇāṃ śambho maṃgalaṃ sarvadā tathā || 6 ||
[Analyze grammar]

ya enāṃ sābhilāṣo vai dṛṣṭvā śrutvāthavā bhavet |
taṃ hanyāssarvabhūteśa vijñaptiriti me prabho || 7 ||
[Analyze grammar]

|| brahmovāca |
iti śrutvā vaco viṣṇorvihasya parameśvaraḥ |
evamastviti sarvajñaḥ provāca madhusūdanam || 8 ||
[Analyze grammar]

svasthānaṃ harirāgatya sthita āsīnmunīśvara |
utsavaṃ kārayāmāsa jugopa caritaṃ ca tat || 9 ||
[Analyze grammar]

ahaṃ devīṃ samāgatya gṛhyoktavidhinā'khilam |
agnikāryaṃ yathoddiṣṭamakārṣaṃ ca suvistaram || 10 ||
[Analyze grammar]

tataśśivā śivaścaiva yathāvidhi prahṛṣṭavat |
agneḥ pradakṣiṇaṃ cakre madācāryadvijājñayā || 11 ||
[Analyze grammar]

tadā mahotsavastatrādbhutobhūddvijasattama |
sarveṣāṃ sukhadaṃ vādyaṃ gītanṛtyapurassaram || 12 ||
[Analyze grammar]

tadānīmadbhutaṃ tatra caritaṃ samabhūdati |
suvismayakaraṃ tāta tacchṛṇu tvaṃ vadāmi te || 13 ||
[Analyze grammar]

durjñeyā śāṃbhavī māyā tayā saṃmohitaṃ jagat |
sacarācaramatyaṃtaṃ sadevāsuramānuṣam || 14 ||
[Analyze grammar]

yo'haṃ śaṃbhuṃ mohayituṃ puraicchaṃ kapaṭena ha |
māṃ ca taṃ śaṃkarastāta mohayāmāsa līlayā || 15 ||
[Analyze grammar]

icchetparāpakāraṃ yassa tasyaiva bhaveddhruvam |
iti matvā'pakāraṃ no kuryādanyasya pūruṣaḥ || 16 ||
[Analyze grammar]

pradakṣiṇāṃ prakurvaṃtyā vahnessatyāḥ padadvayam |
āvirbabhūva vasanāttadadrākṣamahaṃ mune || 17 ||
[Analyze grammar]

madanāviṣṭacetāśca bhūtvāṃgāni vyalokayam |
ahaṃ satyā dvijaśreṣṭha śivamāyāvimohitaḥ || 18 ||
[Analyze grammar]

yathā yathāhaṃ ramyāṇi vyaikṣamaṃgāni kautukāt |
satyā babhūva saṃhṛṣṭaḥ kāmārto hi tathā tathā || 19 ||
[Analyze grammar]

ahamevaṃ tathā dṛṣṭvā dakṣajāṃ ca pativratām |
smarāviṣṭamanā vaktraṃ draṣṭukāmobhavaṃ mune || 20 ||
[Analyze grammar]

na śaṃbhorlajjayā vaktraṃ pratyakṣaṃ ca vilokitam |
na ca sā lajjayāviṣṭā karoti pragaṭaṃ mukham || 21 ||
[Analyze grammar]

tatastaddarśanārthāya sadupāyaṃ vicārayan |
dhūmraghoreṇa kāmārto'kārṣaṃ tacca tataḥ param || 22 ||
[Analyze grammar]

ārdreṃdhanāni bhūrīṇi kṣiptvā tatra vibhāvasau |
svalpājyāhutivinyāsādārdradravyodbhavastathā || 23 ||
[Analyze grammar]

prādurbhūtastato dhūmo bhūyāṃstatra samaṃtataḥ |
tādṛg yena tamo bhūtaṃ vedībhūmivinirmitam || 24 ||
[Analyze grammar]

tato dhūmākule netre maheśaḥ parameśvaraḥ |
hastābhyāṃ chādayāmāsa bahulīlākaraḥ prabhuḥ || 25 ||
[Analyze grammar]

tato vastraṃ samutkṣipya satīvaktramahaṃ mune |
avekṣaṃ kila kāmārtaḥ prahṛṣṭenāṃtarātmanā || 26 ||
[Analyze grammar]

muhurmuhurahaṃ tāta paśyāmi sma satīmukham |
athendriyavikāraṃ ca prāptavānasmi so'vaśaḥ || 27 ||
[Analyze grammar]

mama retaḥ pracaskaṃda tatastadvīkṣaṇāddrutam |
caturbindumita bhūmau tuṣāracayasaṃnibham || 28 ||
[Analyze grammar]

tatohaṃ śaṃkito maunī tatkṣaṇaṃ vismito mune |
ācchādayesma tadreto yathā kaścidbubodha na || 29 ||
[Analyze grammar]

atha tadbhagavāñchaṃbhurjñātvā divyena cakṣuṣā |
retovaskaṃdanāttasya kopādetaduvāca ha || 30 ||
[Analyze grammar]

rudra uvāca |
kimetadvihitaṃ pāpa tvayā karma vigarhitam |
vivāhe mama kāṃtāyā vaktraṃ dṛṣṭaṃ na rāgataḥ || 31 ||
[Analyze grammar]

tvaṃ vetsi śaṃkareṇaitatkarma jñātaṃ na kiṃcana |
trailokyepi na me'jñātaṃ gūḍhaṃ tasmātkathaṃ vidhe || 32 ||
[Analyze grammar]

yatkiṃcittriṣu lokeṣu jaṃgamaṃ sthāvaraṃ tathā |
tasyāhaṃ madhyago mūḍha tailaṃ yadvattilāṃti kam || 33 ||
[Analyze grammar]

brahmovāca |
ityuktvā priya viṣṇurmāṃ tadā viṣṇuvacaḥ smaran |
iyeṣa haṃtuṃ brahmāṇaṃ śūlamudyamya śaṃkaraḥ || 34 ||
[Analyze grammar]

śabhuṃnodyamite śūle māṃ ca haṃtuṃ dvijottama |
marīcipramukhāste vai hāhākāraṃ ca cakrire || 35 ||
[Analyze grammar]

tato devagaṇāssarve munayaścākhilāstathā |
tuṣṭuvuśśaṃkaraṃ tatra prajvalaṃtaṃ bhayāturāḥ || 36 ||
[Analyze grammar]

devā ūcuḥ |
deva deva mahādeva śaraṇāgatavatsala |
brahmāṇaṃ rakṣa rakṣeśa kṛpāṃ kuru maheśvara || 37 ||
[Analyze grammar]

jagatpitā maheśa tvaṃ jaganmātā satī matā |
haribrahmādayassarve tava dāsāssuraprabho || 38 ||
[Analyze grammar]

adbhutākṛtilīlastvaṃ tava māyādbhutā prabho |
tayā vimohitaṃ sarvaṃ vinā tvadbhaktimīśvara || 39 ||
[Analyze grammar]

brahmovāca |
itthaṃ bahutaraṃ dīnā nirjarā munayaśca te |
tuṣṭuvurdevadeveśaṃ krodhāviṣṭaṃ maheśvaram || 40 ||
[Analyze grammar]

dakṣo maivaṃ maivamiti pāṇimudyamya śaṃkitaḥ |
vārayāmāsa bhūteśaṃ kṣiprametya purogataḥ || 41 ||
[Analyze grammar]

athāgre saṃgataṃ vīkṣya tadā dakṣaṃ maheśvaraḥ |
pratyuvācāpriyamidaṃ saṃsmaranprārthanāṃ hareḥ || 42 ||
[Analyze grammar]

maheśvara uvāca |
viṣṇunā metibhaktena yadidānīmudīritam |
mayāpyaṃgīkṛtaṃ kartuṃ tadihaiva prajāpate || 43 ||
[Analyze grammar]

satīṃ yasyābhilāṣassan vīkṣeta vadha taṃ prabho |
iti viṣṇuvacassatyaṃ vidhiṃ hatvā karomyaham || 44 ||
[Analyze grammar]

sābhilāṣaḥ kathaṃ brahmā satīṃ samavalokayat |
abhavattyaktaretāstu tato hanmi kṛtāgasam || 45 ||
[Analyze grammar]

brahmovāca |
ityuktavati deveśa maheśe krodhasaṃkule |
cakaṃpire janāḥ sarve sadevamunimānuṣāḥ || 46 ||
[Analyze grammar]

hāhākāro mahānāsīdaudāsīnyaṃ ca sarvaśaḥ |
abhūvambikalo'tīva tadāhaṃ tadvimohakaḥ || 47 ||
[Analyze grammar]

atha viṣṇurmaheśātipriyaḥ kāryavicakṣaṇaḥ |
tamevaṃvādinaṃ rudraṃ tuṣṭāva praṇatassudhīḥ || 48 ||
[Analyze grammar]

stutvā ca vividhaiḥ stotraiśśaṃkaraṃ bhaktavatsalam |
idamūce vārayaṃstaṃ kṣipraṃ bhūtvā purassaraḥ || 49 ||
[Analyze grammar]

viṣṇuruvāca |
vidhinna jahi bhūteśa sraṣṭāraṃ jagatāṃ prabhum |
ayaṃ śaraṇagastedya śaraṇāgatavatsalaḥ || 50 ||
[Analyze grammar]

ahaṃ te'tipriyo bhakto bhaktarāja itīritaḥ |
vijñaptiṃ hṛdi me mattvā kṛpāṃ kuru mamopari || 51 ||
[Analyze grammar]

anyacca śṛṇu me nātha vacanaṃ hetugarbhitam |
tanmanuṣva maheśāna kṛpāṃ kṛtvā mamopari || 52 ||
[Analyze grammar]

prajāssraṣṭumayaṃ śaṃbho prādurbhūtaścaturmukhaḥ |
asminhate prajāsraṣṭā nāstyanyaḥ prākṛto'dhunā || 53 ||
[Analyze grammar]

sṛṣṭisthityaṃtakarmāṇi kariṣyāmaḥ punaḥ punaḥ |
trayo devā vayaṃ nātha śivarūpa tvadājñayā || 54 ||
[Analyze grammar]

etasminnihate śambho kastvatkarma kariṣyati |
tasmānna vadhyo bhavatā sṛṣṭikṛllayakṛdvibho || 55 ||
[Analyze grammar]

anenaiva satī kanyā dakṣasya ca śivā vibho |
sadupāyena vai bhāryā bhavadarthe prakalpitā || 56 ||
[Analyze grammar]

brahmovāca |
ityākarṇya maheśastu vijñaptiṃ viṣṇunā kṛtām |
pratyuvācākhilāṃstāṃśca śrāvayaṃśca dṛḍhavrataḥ || 57 ||
[Analyze grammar]

maheśa uvāca |
deva deva rameśāna viṣṇo matprāṇavallabha |
na nivāraya māṃ tāta vadhādasya khalastvayam || 58 ||
[Analyze grammar]

pūrayiṣyāmi vijñaptiṃ pūrvānteṃgīkṛtāṃ mayā |
mahāpāpakaraṃ duṣṭaṃ hanmyenaṃ caturānanam || 59 ||
[Analyze grammar]

ahameva prajāssrakṣye sarvāḥ sthiracarā api |
anyaṃ srakṣye sṛṣṭikaramathavāhaṃ svatejasā || 60 ||
[Analyze grammar]

hatvainaṃ vidhimevāhaṃ svapaṇaṃ pūrayan kṛtam |
sraṣṭāramekaṃ srakṣyāmi na nivāraya meśa mām || 61 ||
[Analyze grammar]

brahmovāca |
iti tasya vacaśśrutvā girīśa syāha cācyutaḥ |
smitaprabhinnahṛdayaḥ punarmaivamitīrayan || 62 ||
[Analyze grammar]

acyuta uvāca |
pratijñāpūraṇaṃ yogyaṃ parasminpuruṣesti vai |
vicārayasva vadhyeśa bhavatyātmani na prabho || 63 ||
[Analyze grammar]

trayo devā vayaṃ śaṃbho tvadātmānaḥ parā nahi |
ekarūpā na bhinnāśca tattvatassuvicāraya || 64 ||
[Analyze grammar]

tatastadvacanaṃ śrutvā viṣṇossvātipriyasya saḥ |
śaṃbhurūce punastaṃ vai khyāpayannātmano gatim || 65 ||
[Analyze grammar]

|| śambhuruvāca |
he viṣṇo sarvabhakteśa kathamātmā vidhirmama |
lakṣyate bhinna evāyaṃ pratyakṣeṇāgrataḥ sthitaḥ || 66 ||
[Analyze grammar]

|| brahmovāca |
ityājñapto maheśena sarveṣāṃ puratastadā |
idamūce mahādevaṃ toṣayan garuḍadhvajaḥ || 67 ||
[Analyze grammar]

viṣṇuruvāca |
na brahmā bhavato bhinno na tvaṃ tasmātsadāśiva |
na vāhaṃ bhavato bhinno na mattvaṃ parameśvara || 68 ||
[Analyze grammar]

sarvaṃ jānāsi sarvajña parameśa sadāśiva |
manmukhādakhilānsarvaṃ saṃśrāvayitumicchasi || 69 ||
[Analyze grammar]

tvadājñayā vadāmīśa śṛṇvaṃtu nikhilāssurāḥ |
munayaścāpare śaivaṃ tattvaṃ saṃdhārya svaṃ manaḥ || 70 ||
[Analyze grammar]

pradhānasyā'pradhānasya bhāgābhāgasya rūpiṇaḥ |
jyotirmayasya bhāgāste vayaṃ devāḥ prabhostrayaḥ || 71 ||
[Analyze grammar]

kastvaṃ kohaṃ ca ko brahmā tavaiva paramātmanaḥ |
aṃśatrayamidaṃ bhinnaṃ sṛṣṭisthityaṃtakāraṇam || 72 ||
[Analyze grammar]

ciṃtayasvātmanātmānaṃ svalīlādhṛtavigrahaḥ |
ekastvaṃ brahma saguṇo hyaṃśabhūtā vayaṃ trayaḥ || 73 ||
[Analyze grammar]

śirogrīvādibhedena yathaikasyaiva varṣmaṇaḥ |
aṃgāni te tatheśasya tasya bhagatrayaṃ hara || 74 ||
[Analyze grammar]

yajjyotirabhraṃ svapuraṃ purāṇaṃ kūṭasthamavyaktamanaṃtarūpam |
nityaṃ ca dīrghādiviśeṣaṇādyairhīnaṃ śivastvaṃ tata eva sarvam || 75 ||
[Analyze grammar]

brahmovāca || etacchrutvā vacastasya mahādevo munīśvara |
babhūva suprasannaśca na jaghāna sa māṃ tataḥ || 76 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīvivāhaśivalīlāvarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: