Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
rudrapārśve tvayi gate kimabhūccaritaṃ tataḥ |
kā vārtā hyabhavattāta kiṃ cakāra haraḥ svayam || 1 ||
[Analyze grammar]

brahmovāca |
athāhaṃ śivamānetuṃ prasannaḥ parameśvaram |
āsadaṃ hi mahādevaṃ himavadgirisaṃsthitam || 2 ||
[Analyze grammar]

māṃ vīkṣya lokasraṣṭāramāyāṃtaṃ vṛṣabhadhvajaḥ |
manasā saṃśayaṃ cakre satīprāptau muhurmuhuḥ || 3 ||
[Analyze grammar]

atha prītyā haro loka gatimāśritya līlayā |
satyā bhaktyā ca māṃ kṣipramuvāca prākṛto yathā || 4 ||
[Analyze grammar]

īśvara uvāca |
kimakārṣītsurajyeṣṭha satyarthe tvatsutassa mām |
kathayasva yathā svāṃtaṃ na dīrye manmathena hi || 5 ||
[Analyze grammar]

dhāvamāno viprayogo māmeva ca satīṃ prati |
abhihaṃti surajyeṣṭha tyaktvānyāṃ prāṇadhāriṇīm || 6 ||
[Analyze grammar]

satīti satataṃ brahman vada kāryaṃ karomyaham |
abhedānmama sā prāpyā tadvidhe kriyatāṃ tathā || 7 ||
[Analyze grammar]

brahmovāca |
iti rudroktavacanaṃ lokācārasugarbhitam |
śrutvāhaṃ nāradamune sāṃtvayannagadaṃ śivam || 8 ||
[Analyze grammar]

brahmovāca |
satyarthaṃ yanmama suto vadati sma vṛṣadhvaja |
tacchraṇuṣva nijāsādhya siddhamityavadhāraya || 9 ||
[Analyze grammar]

deyā tasmai mayā putrī tadarthaṃ parikalpitā |
mamābhīṣṭamidaṃ kāryaṃ tvadvākyādadhikaṃ punaḥ || 10 ||
[Analyze grammar]

matputryārādhitaśśaṃbhuretadarthaṃ svayaṃ punaḥ |
sopyanviṣyati māṃ yasmāttadā deyā mayā hare || 11 ||
[Analyze grammar]

śubhe lagna sumuhūrte samāgacchatu soṃtikam |
tadā dāsyāmi tanayāṃ bhikṣārthaṃ śaṃbhave vidhe || 12 ||
[Analyze grammar]

ityuvāca sa māṃ dakṣastasmāttvaṃ vṛṣabhadhvaja |
śubhe muhūrte tadveśma gaccha tāmānayasva ca || 13 ||
[Analyze grammar]

brahmovāca |
iti śrutvā mama vaco laukikī gatimāśritaḥ |
uvāca vihasanrudro mune māṃ bhaktavatsalaḥ || 14 ||
[Analyze grammar]

rudra uvāca |
gamiṣye bhavatā sārddhaṃ nāradena ca tadgṛham |
ahameva jagatsraṣṭastasmāttvaṃ nāradaṃ smara || 15 ||
[Analyze grammar]

marīcyādīn svaputrāṃśca mānasānapi saṃsmara |
taiḥ sārddhaṃ dakṣanilayaṃ gamiṣye sagaṇo vidhe || 16 ||
[Analyze grammar]

brahmovāca |
ityājñaptohamīśena lokācārapareṇa ha |
saṃsmaraṃ nāradaṃ tvāṃ ca marīcyadīnsutāṃstathā || 17 ||
[Analyze grammar]

tatassamāgatāssarve mānasāstanayāstvayā |
mama smaraṇamātreṇa hṛṣṭāste drutamādarāt || 18 ||
[Analyze grammar]

viṣṇussamāgatastūrṇaṃ smṛto rudreṇa śaivarāṭ |
sasvasainyaḥ kamalayā garuḍārūḍhaṃ eva ca || 19 ||
[Analyze grammar]

adha caitrasite pakṣe nakṣatre bhagadaivate |
trayodaśyāṃ dine bhānau nigacchatsa maheśvaraḥ || 20 ||
[Analyze grammar]

sarvaissuragaṇaissārddhaṃ brahmaviṣṇu purassaraiḥ |
tathā tairmunibhirgacchan sa babhau pathi śaṃkaraḥ || 21 ||
[Analyze grammar]

mārge samutsavo jāto devādīnāṃ ca gacchatām |
tathā haragaṇānāṃ ca sānaṃdamanasāmati || 22 ||
[Analyze grammar]

gajagovyāghrasarpāśca jaṭā caṃdrakalā tathā |
jagmuḥ sarve bhūṣaṇatvaṃ yathāyogyaṃ śivecchayā || 20 ||
[Analyze grammar]

tataḥ kṣaṇena balinā balīvardena yoginā |
sa viṣṇupramukhaḥ prītyā prāpa dakṣālayaṃ haraḥ || 24 ||
[Analyze grammar]

tato dakṣo vinītātmā saṃprahṛṣṭatanūruhaḥ |
prayayau sanmukhaṃ tasya saṃyuktassakalairnijaiḥ || 25 ||
[Analyze grammar]

sarve suragaṇāstatra svayaṃ dakṣeṇa satkṛtāḥ |
pārśve śreṣṭhaṃ ca munibhirupaviṣṭā yathākramam || 26 ||
[Analyze grammar]

parivāryākhilāndevāngaṇāṃśca munibhiryathā |
dakṣassamānayāmāsa gṛhābhyaṃtarataśśivam || 27 ||
[Analyze grammar]

atha dakṣaḥ prasannātmā svayaṃ sarveśvaraṃ haram |
samānarca vidhānena dattvāsanamanuttamam || 28 ||
[Analyze grammar]

tato viṣṇuṃ ca māṃ viprānsurānsarvāngaṇāṃstathā |
pūjayāmāsa sadbhaktyā yathocitavidhānataḥ || 29 ||
[Analyze grammar]

kṛtvā yathocitāṃ pūjāṃ teṣāṃ pūjyādibhistathā |
cakāra saṃvidaṃ dakṣo munibhirmānasaiḥ punaḥ || 30 ||
[Analyze grammar]

tato māṃ pitaraṃ prāha dakṣaḥ prītyā hi matsutaḥ |
praṇipatya tvayā karma kāryaṃ vaivāhikaṃ vibho || 31 ||
[Analyze grammar]

bāḍhamityahamapyuktvā prahṛṣṭaināṃtarātmanā |
samutthāya tato'kārṣaṃ tatkāryamakhilaṃ tathā || 32 ||
[Analyze grammar]

tataśśubhe muhūrte hi lagne grahabalānvite |
satī nijasutāṃ dakṣo dadau harṣeṇa śaṃbhave || 33 ||
[Analyze grammar]

udvāhavidhinā sopi pāṇiṃ jagrāha harṣitaḥ |
dākṣāyaṇyā varatanostadānīṃ vṛṣabhadhvajaḥ || 34 ||
[Analyze grammar]

ahaṃ haristvadādyā vai munayaśca surā gaṇāḥ |
nemussarve saṃstutibhi stoṣayāmāsurīśvaram || 35 ||
[Analyze grammar]

samutsavo mahānāsīnnṛtyagānapurassaraḥ |
ānandaṃ paramaṃ jagmussarve munigaṇāḥ surāḥ || 36 ||
[Analyze grammar]

kanyā dattvā kṛttārtho'bhūttadā dakṣo hi matsutaḥ |
śivāśivau prasannau ca nikhilaṃ maṃgalālayam || 37 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kanyādānavarṇano nāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: