Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
ityuktvā sarvadevaiśca kṛtā śaṃbhornutiḥ parā |
śivācca sā varaṃ prāptā śṛṇu hyādarato mune || 1 ||
[Analyze grammar]

atho satī punaḥ śuklapakṣe'ṣṭamyāmupoṣitā |
āśvine māsi sarveśaṃ pūjayāmāsa bhaktitaḥ || 2 ||
[Analyze grammar]

iti naṃdāvrate pūrṇe navamyāṃ dinabhāgataḥ |
tasyāstu dhyānamagnāyāḥ pratyakṣamabhavaddharaḥ || 3 ||
[Analyze grammar]

sarvāṅgasundaro gauraḥ paṃcavaktrastrilocanaḥ |
caṃdrabhālaḥ prasannātmā śitikaṃṭhaścaturbhuja || 4 ||
[Analyze grammar]

triśūlabrahmakavarābhayadhṛgbhasmabhāsvaraḥ |
svardhunyā vilasacchīrṣassakalāṅgamanoharaḥ || 5 ||
[Analyze grammar]

mahālāvaṇyadhāmā ca koṭicandrasamānanaḥ |
koṭismarasamākāṃtissarvathā strīpriyākṛtiḥ || 6 ||
[Analyze grammar]

pratyakṣato haraṃ vīkṣya satī sedṛvidhaṃ prabhum |
vavande caraṇau tasya sulajjāvanatānanā || 7 ||
[Analyze grammar]

atha prāha mahādevassatīṃ sadvratadhāriṇīm |
tāmicchannapi bhāryārthaṃ tapaścaryāphalapradaḥ || 8 ||
[Analyze grammar]

mahādeva uvāca |
dakṣanaṃdini prītosmi vratenānena suvrate |
varaṃ varaya saṃdāsye yattavābhimataṃ bhavet || 9 ||
[Analyze grammar]

brahmovāca |
jānannapīha tadbhāvaṃ mahādevo jagatpatiḥ |
jagau varaṃ vṛṇīṣveti tadvākyaśravaṇecchayā || 10 ||
[Analyze grammar]

sāpi trapāvaśā yuktā vaktuṃ no hṛdi yatsthitam |
śaśāka sā tvabhīṣṭaṃ yattallajjācchāditaṃ punaḥ || 11 ||
[Analyze grammar]

premamagnā'bhavatsāti śrutvā śivavacaḥ priyam |
tajjñātvā suprasannobhūcchaṃkaro bhaktavatsalaḥ || 12 ||
[Analyze grammar]

varaṃ brūhi varaṃ brūhi prāheti sa punardrutam |
satībhaktivaśaśśaṃbhuraṃtaryāmī satāṃ gatiḥ || 13 ||
[Analyze grammar]

atha trapāṃ svāṃ saṃdhāya yadā prāha haraṃ satī |
yatheṣṭaṃ dehi varada varamityanivārakam || 14 ||
[Analyze grammar]

tadā vākyasyāvasānamanavekṣya vṛṣadhvajaḥ |
bhava tvaṃ mama bhāryeti prāha tāṃ bhaktavatsalaḥ || 15 ||
[Analyze grammar]

etacchrutvā vacastasya sābhīṣṭaphala bhāvanam |
tūṣṇīṃ tasthau pramuditā varaṃ prāpya manogatam || 16 ||
[Analyze grammar]

sakāmasya harasyāgre sthitā sā cāruhāsinī |
akaronnijabhāvāṃśca hāvānkāmavivarddhanān || 17 ||
[Analyze grammar]

tato bhāvānsamādāya śṛṃgārākhyo rasastadā |
tayościtte viveśāśu kalā hāvā yathoditam || 18 ||
[Analyze grammar]

tatpraveśāttu devarṣe lokalīlānusāriṇoḥ |
kāpyabhikhyā tayorāsīccitrā candramasoryathā || 19 ||
[Analyze grammar]

reje satī haraṃ prāpya snigdhabhinnāṃjanaprabhā |
candrābhyāśe'bhralekheva sphaṭikojjvalavarṣmaṇaḥ || 20 ||
[Analyze grammar]

atha sā tamuvācedaṃ haraṃ dākṣāyaṇī muhuḥ |
suprasannā karau baddhvā natakā bhaktavatsalam || 21 ||
[Analyze grammar]

satyuvāca |
devadeva mahādeva vivāha vidhinā prabhau |
piturme gocarīkṛtya māṃ gṛhāṇa jagatpate || 22 ||
[Analyze grammar]

|| brahmovāca |
evaṃ satīvacaḥ śrutvā maheśo bhaktavatsalaḥ |
tathāstviti vacaḥ prāha nirīkṣya premataśca tām || 23 ||
[Analyze grammar]

dākṣāyaṇyapi taṃ natvā śaṃbhuṃ vijñāpya bhaktitaḥ |
prāptājñā māturabhyāśamagānmohamudānvitā || 24 ||
[Analyze grammar]

haropi himavatprasthaṃ praviśya ca nijāśramam |
dākṣāyaṇīviyogādvai kṛcchradhyānaparo'bhavat || 25 ||
[Analyze grammar]

samādhāya manaḥ śaṃbhurlaukikīṃ gatimāśritaḥ |
ciṃtayāmāsa devarṣe manasā māṃ vṛṣadhvajaḥ || 26 ||
[Analyze grammar]

tatassaṃciṃtyamānohaṃ maheśena triśūlrinā |
purastātprāviśaṃ tūrṇaṃ harasiddhipracoditaḥ || 27 ||
[Analyze grammar]

yatrāsau himavatprasthe tadviyogī haraḥ sthitaḥ |
sarasvatīyutastāta tatraiva samupasthitaḥ || 28 ||
[Analyze grammar]

sarasvatīyutaṃ māṃ ca devarṣe vīkṣya sa prabhuḥ |
utsukaḥ premabaddhaśca satyā śaṃbhuruvāca ha || 29 ||
[Analyze grammar]

śaṃbhuruvāca |
ahaṃ brahmansvārthaparaḥ parigrahakṛtau ca yat |
tadā svatvamivasvārthe pratibhāti mamādhunā || 30 ||
[Analyze grammar]

ahamārādhitassatyāddākṣāyaṇyātha bhaktitaḥ |
tasyai varo mayā datto naṃdāvrataprabhāvataḥ || 31 ||
[Analyze grammar]

bhartā bhaveti ca tayā matto brahman varo vṛtaḥ |
mama bhāryā bhavetyuktaṃ mayā tuṣṭena sarvathā || 32 ||
[Analyze grammar]

athāvadattadā māṃ sā satī dākṣāyaṇī tviti |
piturme gocarīkṛtya māṃ gṛhāṇa jagatpate || 33 ||
[Analyze grammar]

tadapyaṃgīkṛtaṃ brahmanmayā tadbhakti tuṣṭitaḥ |
sā gatā bhavanaṃ māturahamatrāgato vidhe || 34 ||
[Analyze grammar]

tasmāttvaṃ gaccha bhavanaṃ dakṣasya mama śāsanāt |
tāṃ dakṣopi yathā kanyāṃ dadyānme'raṃ tathā vada || 35 ||
[Analyze grammar]

satīviyogabhaṃgassyādyathā me tvaṃ tathā kuru |
samāśvāsaya taṃ dakṣaṃ sarvavidyāviśāradaḥ || 36 ||
[Analyze grammar]

|| brahmovāca |
ityudīrya mahādevassakāśe me prajāpateḥ |
sarasvatīṃ vilokyāśu viyogavaśagobhavat || 37 ||
[Analyze grammar]

tenāhamapi cājñaptaḥ kṛtakṛtyo mudānvitaḥ |
prāvocaṃ ceti jagatāṃ nāthaṃ taṃ bhaktavatsalam || 38 ||
[Analyze grammar]

|| brahmovāca |
yadāttha bhagavañśambho tadvicārya suniścitam |
devānāṃ mukhyassvārtho hi mamāpi vṛṣabhadhvaja || 39 ||
[Analyze grammar]

dakṣastubhyaṃ sutāṃ svāṃ ca svayameva pradāsyati |
ahaṃ cāpi vadiṣyāmi tvadvākyaṃ tatsamakṣataḥ || 40 ||
[Analyze grammar]

brahmovāca |
ityudīryya mahādevamahaṃ sarveśvaraṃ prabhum |
agamaṃ dakṣanilayaṃ syaṃdanenātiveginā || 41 ||
[Analyze grammar]

|| nārada uvāca |
vidhe prājña mahābhāga vada no vadatāṃ vara |
satyai gṛhāgatāyai sa dakṣaḥ kimakarottataḥ || 42 ||
[Analyze grammar]

brahmovāca |
tapastaptvā varaṃ prāpya manobhilaṣitaṃ satī |
gṛhaṃ gatvā piturmātuḥ praṇāmamakarottadā || 43 ||
[Analyze grammar]

mātre pitre'tha tatsarvaṃ samācakhyau maheśvarāt |
varaprāptiḥ svasakhyā vai satyāstuṣṭastu bhaktitaḥ || 44 ||
[Analyze grammar]

mātā pitā ca vṛttāṃtaṃ sarvaṃ śrutvā sakhīmukhāt |
ānandaṃ paramaṃ lebhe cakre ca paramotsavam || 45 ||
[Analyze grammar]

dravyaṃ dadau dvijātibhyo yathābhīṣṭamudāradhīḥ |
anyebhyaścāṃdhadīnebhyo vīriṇī ca mahāmanāḥ || 46 ||
[Analyze grammar]

vīriṇī tāṃ samāliṃgya svasutāṃ prītivarddhinīm |
mūrdhnyupāghrāya muditā praśaśaṃsa muhurmuhuḥ || 47 ||
[Analyze grammar]

atha dakṣaḥ kiyatkāle vyatīte dharmavittamaḥ |
ciṃtayāmāsa deyeyaṃ svasutā śambhave katham || 48 ||
[Analyze grammar]

āgatopi mahādevaḥ prasannassa jagāma ha |
punareva kathaṃ sopi sutārthe'trāgamiṣyati || 49 ||
[Analyze grammar]

prāsthāpyotha mayā kaścicchaṃbhornikaṭamaṃjasā |
naitadyogyaṃ nigṛhṇīyādyadyevaṃ viphalārdanā || 50 ||
[Analyze grammar]

athavā pūjayiṣyāmi tameva vṛṣabhadhvajam |
madīyatanayā bhaktyā svayameva yathā bhavet || 51 ||
[Analyze grammar]

tathaiva pūjitassopi vāṃchatyāryaprayatnataḥ |
śaṃbhurbhavatu madbharttetyevaṃ dattavareṇatat || 52 ||
[Analyze grammar]

iti ciṃtayatastasya dakṣasya purato'nvaham |
upasthitohaṃ sahasā sarasvatyanvitastadā || 53 ||
[Analyze grammar]

māṃ dṛṣṭvā pitaraṃ dakṣaḥ praṇamyāvanataḥ sthitaḥ |
āsanaṃ ca dadau mahyaṃ svabhavāya yathocitam || 54 ||
[Analyze grammar]

tato māṃ sarvalokeśaṃ tatrāgamana kāraṇam |
dakṣaḥ papraccha sa kṣipraṃ ciṃtāviṣṭopi harṣitaḥ || 55 ||
[Analyze grammar]

dakṣa uvāca |
tavātrāgamane hetuḥ kaḥ praveśe sa sṛṣṭikṛt |
mamopari suprasādaṃ kṛtvācakṣva jagadguro || 56 ||
[Analyze grammar]

putrasnehātkāryavaśādatha vā lokakāraka |
mamāśramaṃ samāyāto hṛṣṭasya tava darśanāt || 57 ||
[Analyze grammar]

brahmovāca |
iti pṛṣṭassvaputreṇa dakṣeṇa munisattama |
vihasannabruvaṃ vākyaṃ modayaṃstaṃ prajāpatim || 58 ||
[Analyze grammar]

brahmovāca |
śṛṇu dakṣa yadarthaṃ tvatsamīpamahamāgataḥ |
tvattokasya hitaṃ mepi bhavatopi tadīpsitam || 59 ||
[Analyze grammar]

tava putrī samārādhya mahādevaṃ jagatpatim |
yo varaḥ prārthitastasya samayoyamupāgataḥ || 60 ||
[Analyze grammar]

śaṃbhunā tava putryarthaṃ tvatsakāśamahaṃ dhuvam |
prasthāpitosmi yatkṛtyaṃ śreya stadavadhāraya || 61 ||
[Analyze grammar]

varaṃ dattvā gato rudrastāvatprabhṛti śaṃkaraḥ |
tvatsutāyā viyogena na śarma labhateṃjasā || 62 ||
[Analyze grammar]

alabdhacchidramadano jigāya giriśaṃ na yam |
sarvaiḥ puṣpamayairbāṇairyatnaṃ kṛtvāpi bhūriśaḥ || 63 ||
[Analyze grammar]

sa kāmabāṇaviddhopi parityajyātma ciṃtanam |
satīṃ viciṃtayannāste vyākulaḥ prākṛto yathā || 64 ||
[Analyze grammar]

vismṛtya praśrutāṃ vāṇīṃ gaṇāgre viprayogataḥ |
kva satītyevamabhito bhāṣate nikṛtāvapi || 65 ||
[Analyze grammar]

mayā yadvāṃchitaṃ pūrvaṃ tvayā ca madanena ca |
marīcyādyaimunivaraistatsiddhamadhunā suta || 66 ||
[Analyze grammar]

tvatputryārādhitaśśaṃbhussopi tasyā viciṃtanāt |
anuśodhayituṃ prepsurvarttate himavadgirau || 67 ||
[Analyze grammar]

yathā nānāvidhairbhāvaissattvāttena vratena ca |
śaṃbhurārādhitastena tathaivārādhyate satī || 68 ||
[Analyze grammar]

tasmāttu dakṣatanayāṃ śaṃbhvarthaṃ parikalpitām |
tasmai dehyavilaṃbena kṛtā te kṛtakṛtyatā || 69 ||
[Analyze grammar]

ahaṃ tamānayiṣyāmi nāradena tvadālayam |
tasmai tvamenāṃ saṃyaccha tadarthe parikalpitām || 70 ||
[Analyze grammar]

brahmovāca |
śrutvā mama vacaśceti sa me putrotiharṣitaḥ |
evamevetimāṃ dakṣa uvāca pariharṣitaḥ || 71 ||
[Analyze grammar]

tatassohaṃ mune tatrāgamamatyaṃtaharṣitaḥ |
utsuko lokanirato giriśo yatra saṃsthitaḥ || 72 ||
[Analyze grammar]

gate nārada dakṣopi sadāra tanayo hyapi |
abhavatpūrṇakāmastu pīyūṣairiva pūritaḥ || 73 ||
[Analyze grammar]

iti śrīśaive mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīvaralābho nāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: