Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
athaikadā pituḥ pārśve tiṣṭhaṃtīṃ tāṃ satīmaham |
tvayā saha munedrākṣaṃ sārabhūtāṃ trilokake || 1 ||
[Analyze grammar]

pitrā namaskṛtaṃ vīkṣya satkṛtaṃ tvāṃ ca māṃ satī |
praṇanāma mudā bhaktyā lokalīlānusāriṇī || 2 ||
[Analyze grammar]

praṇāmāṃte satīṃ vīkṣya dakṣadattaśubhāsane |
sthitohaṃ nārada tvaṃ ca vinatāmahamāgadam || 3 ||
[Analyze grammar]

tvāmeva yaḥ kāmayate yantu kāmayase sati |
tamāpnuhi patiṃ devaṃ sarvajñaṃ jagadīśvaram || 4 ||
[Analyze grammar]

yo nānyāṃ jagṛhe nāpi gṛhṇāti na grahīṣyati |
jāyāṃ sa te patirbhūyādananyasadṛśaśśubhe || 5 ||
[Analyze grammar]

ityuktvā suciraṃ tāṃ vai sthitvā dakṣālaye punaḥ |
visṛṣṭau tena saṃyātau svasthānaṃ tau ca nārada || 6 ||
[Analyze grammar]

dakṣobhavacca suprītaḥ tadākarṇya gatajvaraḥ |
ādade tanayāṃ svāṃ tāṃ matvā hi parameśvarīm || 7 ||
[Analyze grammar]

itthaṃ vihārai ruciraiḥ kaumārairbhaktavatsalā |
jahāvavasthāṃ kaumārīṃ svecchādhṛtanarākṛtiḥ || 8 ||
[Analyze grammar]

bālyaṃ vyatītya sā prāpa kiñcidyauvanatāṃ satī || 9 ||
[Analyze grammar]

atīva tapasāṃgena sarvāṃgeṣu manoharā || 9 ||
[Analyze grammar]

dakṣastāṃ vīkṣya lokeśaḥ prodbhinnāṃtarvayasthitām |
ciṃtayāmāsa bhargāya kathaṃ dāsya imāṃ sutām || 10 ||
[Analyze grammar]

atha sāpi svayaṃ bhargaṃ prāptumaicchattadānvaham |
piturmanogatiṃ jñātvā māturnikaṭamāgamat || 11 ||
[Analyze grammar]

papracchājñāṃ tapohetośśaṃkarasya vinītadhīḥ |
mātuśśivātha vairiṇyāssā sakhī parameśvarī || 12 ||
[Analyze grammar]

tatassatī maheśānaṃ patiṃ prāptuṃ dṛḍhavratā |
sā tamārādhayāmāsa gṛhe māturanujñayā || 13 ||
[Analyze grammar]

āśvine māsi nandāyāṃ tithāvānarca bhaktitaḥ |
guḍaudanaissalavaṇairharaṃ natvā nināya tam || 14 ||
[Analyze grammar]

kārtikasya caturdaśyāmapūpaiḥ pāyasairapi |
samākīrṇaissamārādhya sasmāra parameśvaram || 15 ||
[Analyze grammar]

mārgaśīrṣe'sitāṣṭamyāṃ satilaissayavaudanaiḥ |
pūjayitvā haraṃ kīlairnināya divasān satī || 16 ||
[Analyze grammar]

pauṣe tu śuklasaptamyāṃ kṛtvā jāgaraṇaṃ niśi |
apūjayacchivaṃ prātaḥ kṛśarānnena sā satī || 17 ||
[Analyze grammar]

māghe tu paurṇamāsyāṃ sa kṛtvā jāgaraṇaṃ niśi |
ārdravastrā nadītīre'karocchaṃkarapūjanam || 18 ||
[Analyze grammar]

tapasyasitabhūtāyāṃ kṛtvā jāgaraṇaṃ niśi|| |
viśeṣatassamānarca śailūṣaissarvayāmasu || 19 ||
[Analyze grammar]

caitre śuklacaturdaśyāṃ palāśairdamanaiśśivam |
apūjayaddivārātrau saṃsmaran sā nināya tam || 20 ||
[Analyze grammar]

rādhaśuklatṛtīyāyāṃ tilāhārayavaudanaiḥ |
pūjayitvā satī rudraṃ navyairmāsaṃ nināya tam || 21 ||
[Analyze grammar]

jyeṣṭhasya pūrṇimāyāṃ vai rātrai saṃpūjya śaṃkaram |
vasanairbṛhatīpuṣpairnirāhārā nināya tam || 22 ||
[Analyze grammar]

āṣāḍhasya caturdaśyāṃ śuklāyāṃ kṛṣṇavāsasā |
bṛhatīkusumaiḥ pūjā rudrasyākāri vai tayā || 23 ||
[Analyze grammar]

śrāvaṇasya sitāṣṭamyāṃ caturdaśyāṃ ca sā śivam |
yajñopavītairvāsobhiḥ pavitrairapyapūjayat || 24 ||
[Analyze grammar]

bhādre kṛṣṇatrayodaśyāṃ puṣpairnānāvidhaiḥ phalaiḥ |
saṃpūjya ca caturdaśyāṃ cakāra jalabho janam || 25 ||
[Analyze grammar]

nānāvidhaiḥ phalaiḥ puṣpaissasyaistatkālasaṃbhavaiḥ |
cakre suniyatāhārā japanmāse śivārcanam || 26 ||
[Analyze grammar]

sarvamāse sarvadine śivārcanaratā satī |
dṛḍhavratābhavaddevī svecchādhṛtanarākṛtiḥ || 27 ||
[Analyze grammar]

itthaṃ naṃdāvrataṃ kṛtsnaṃ samāpya susamāhitā |
dadhyau śivaṃ satī premṇā niścalābhūdananyadhīḥ || 28 ||
[Analyze grammar]

etasminnaṃtare devā munayaścākhilā mune |
viṣṇuṃ māṃ ca puraskṛtya yayurdraṣṭuṃ satītapaḥ || 29 ||
[Analyze grammar]

dṛṣṭāgatya satī devairmūrtā siddhirivāparā |
śivadhyānamahāmagnā siddhāvasthāṃ gatā tadā || 30 ||
[Analyze grammar]

cakruḥ sarve surāssatye mudā sāṃjalayo natim |
munayaśca nataskaṃdhā viṣṇvādyāḥ prītamānasāḥ || 31 ||
[Analyze grammar]

atha sarve suprasannā viṣṇvādyāśca surarṣayaḥ |
praśaśaṃsustapastasyāssatyāstasmātsavismayāḥ || 32 ||
[Analyze grammar]

tataḥ praṇamya tāṃ devīṃ punaste munayassurāḥ |
jagmurgirivaraṃ sadyaḥ kailāsaṃ śivavallabham || 33 ||
[Analyze grammar]

sāvitrīsahitaścāhaṃ saha lakṣmyā mudānvitaḥ |
vāsudevopi bhagavāñjagāmātha harāṃtikam || 34 ||
[Analyze grammar]

gatvā tatra prabhuṃ dṛṣṭvā supraṇamya susaṃbhramāḥ |
tuṣṭuvurvividhaiḥ stotraiḥ karau baddhvā vinamrakāḥ || 35 ||
[Analyze grammar]

devā ūcuḥ |
namo bhagavate tubhyaṃ yata etaccarācaram |
puruṣāya maheśāya pareśāya mahātmane || 36 ||
[Analyze grammar]

ādibījāya sarveṣāṃ cidrūpāya parāya ca |
brahmaṇe nirvikārāya prakṛteḥ puruṣasya ca || 37 ||
[Analyze grammar]

ya idaṃ pratipaṃcyedaṃ yenedaṃ vicakāsti hi |
yasmādidaṃ yataścedaṃ yasyedaṃ tvaṃ ca yatnataḥ || 38 ||
[Analyze grammar]

yosmātparasmācca paro nirvikārī mahāprabhuḥ |
īkṣate yassvātmanīdaṃ taṃ natāḥ sma svayaṃbhuvam || 39 ||
[Analyze grammar]

aviddhadṛk paraḥ sākṣī sarvātmā 'nekarūpadhṛk |
ātmabhūtaḥ parabrahma tapaṃtaṃ śaraṇaṃ gatāḥ || 40 ||
[Analyze grammar]

na yasya devā ṛṣayaḥ siddhāśca na viduḥ padam |
kaḥ punarjaṃturaparo jñātumarhati veditum || 41 ||
[Analyze grammar]

didṛkṣavo yasya padaṃ muktasaṃgāssusādhavaḥ |
caritaṃ sugatirnastvaṃ salokavratamavraṇam || 42 ||
[Analyze grammar]

tvajjanmādivikārā no vidyaṃte kepi duḥkhadā |
tathāpi māyayā tvaṃ hi gṛhṇāsi kṛpayā ca tān || 43 ||
[Analyze grammar]

tasmai namaḥ pareśāya tubhyamāścaryakarmaṇe |
namo girāṃ vidūrāya brahmaṇe paramātmane || 44 ||
[Analyze grammar]

arūpāyorurūpāya parāyānaṃtaśaktaye |
trilokapataye sarvasākṣiṇe sarvagāya ca || 45 ||
[Analyze grammar]

nama ātmapradīpāya nirvāṇasukhasaṃpade |
jñānātmane namaste'stu vyāpakāyeśvarāya ca || 46 ||
[Analyze grammar]

naiṣkarmyeṇa sulabhyāya kaivalyapataye namaḥ |
puruṣāya pareśāya namaste sarvadāya ca || 47 ||
[Analyze grammar]

kṣetrajñāyātmarūpāya sarvapratyayahetave || 48 ||
[Analyze grammar]

sarvādhyakṣāya mahate mūlaprakṛtaye namaḥ |
puruṣāya pareśāya namaste sarvadāya ca || 49 ||
[Analyze grammar]

trinetrāyeṣuvaktrāya sadābhāsāya te namaḥ |
sarvendriyaguṇadraṣṭre niṣkāraṇa namostu te || 50 ||
[Analyze grammar]

trilokakāraṇāyāthāpavargāya namonamaḥ |
apavargapradāyāśu śaraṇāgatatāriṇe || 51 ||
[Analyze grammar]

sarvāmnāyāgamānāṃ codadhaye parameṣṭhine |
parāyaṇāya bhaktānāṃ guṇānāṃ ca namostu te || 52 ||
[Analyze grammar]

namo guṇāraṇicchanna cidūṣmāya maheśvara |
mūḍhaduṣprāptarūpāya jñānihṛdvāsine sadā || 53 ||
[Analyze grammar]

paśupāśavimokṣāya bhaktasanmuktidāya ca |
svaprakāśāya nityāyā'vyayāyājasrasaṃvide || 54 ||
[Analyze grammar]

pratyagdraṣṭrai'vikārāya paramaiśvarya dhāriṇe |
yaṃ bhajanti caturvarge kāmayaṃtīṣṭasadgatim |
so'bhūdakaruṇastvaṃ naḥ prasanno bhava te namaḥ || 55 ||
[Analyze grammar]

ekāṃtinaḥ kaṃcanārthaṃ bhaktā vāṃchaṃti yasya na |
kevalaṃ caritaṃ te te gāyaṃti paramaṃgalam || 56 ||
[Analyze grammar]

akṣaraṃ paramaṃ brahmatamavyaktākṛtiṃ vibhum |
adhyātmayogagamyaṃ tvāṃ paripūrṇaṃ stumo vayam || 57 ||
[Analyze grammar]

atīṃdriyamanādhāraṃ sarvādhāramahetukam |
anaṃtamādyaṃ sūkṣmaṃ tvāṃ praṇamāmo'khileśvaram || 58 ||
[Analyze grammar]

haryādayo'khilā devāstathā lokāścarācarāḥ |
nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ || 59 ||
[Analyze grammar]

yathārciṣognessavituryāṃti niryāṃti vāsakṛt |
gabhastayastathāyaṃ vai pravāho gauṇa ucyate || 60 ||
[Analyze grammar]

na tvaṃ devo 'suro martyo na tiryaṅ na dvijaḥ prabho |
na strī na ṣaṃḍho na pumānsadasanna ca kiṃcana || 61 ||
[Analyze grammar]

niṣedhaśeṣassarvaṃ tvaṃ viśvakṛdviśva pālakaḥ |
viśvalayakṛdviśvātmā praṇatāssmastamīśvaram || 62 ||
[Analyze grammar]

yogaraṃdhitakarmāṇo yaṃ prapaśyanti yoginaḥ |
yogasaṃbhāvite citte yogeśaṃ tvāṃ natā vayam || 63 ||
[Analyze grammar]

namostu te'sahyavega śaktitraya trayīmaya |
namaḥ prasannapālāya namaste bhūriśaktaye || 64 ||
[Analyze grammar]

kadiṃdriyāṇāṃ durgeśānavāpya paravartmane |
bhaktoddhāraratāyātha namaste gūḍhavarcase || 65 ||
[Analyze grammar]

yacchaktyāhaṃ dhiyātmānaṃ haṃta veda na mūḍhadhī |
taṃ duratyayamāhātmyaṃ tvāṃ nataḥ smo mahāprabhum || 66 ||
[Analyze grammar]

brahmovāca |
iti stutvā mahādevaṃ sarve viṣṇvādikāssurāḥ |
tūṣṇīmāsanprabhoragre sadbhaktinatakaṃdharāḥ || 67 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe naṃdāvratavidhānaśivastuti varṇanaṃ nāma paṃcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 15

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: