Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
etasminnantare devamune lokapitāmaha |
tatrāgamamahaṃ prītyā jñātvā taccaritaṃ drutam || 1 ||
[Analyze grammar]

asāṃtvayamahaṃ dakṣaṃ pūrvavatsuvicakṣaṇaḥ |
akārṣaṃ tena susnehaṃ tava suprītimāvahan || 2 ||
[Analyze grammar]

svātmajaṃ munivaryaṃ tvāṃ suprītyā devavallabham |
samāśvāsya samādāya pratyapadye svadhāma ha || 3 ||
[Analyze grammar]

tataḥ prajāpatirdakṣo'nunīto me nijastriyām |
janayāmāsa duhitṝssubhagāḥ ṣaṣṭisaṃmitāḥ || 4 ||
[Analyze grammar]

tāsāṃ vivāhakṛtavāndharmādibhirataṃdritaḥ |
tadeva śṛṇu suprītyā pravadāmi munīśvara || 5 ||
[Analyze grammar]

dadau daśa sutā dakṣo dharmāya vidhivanmune |
trayodaśa kaśyapāya munaye trinaveṃdave || 6 ||
[Analyze grammar]

bhūtāṃgiraḥ kṛśāśvebhyo dvedve putrī pradattavān |
tārkṣyāya cāparaḥ kanyā prasūtiprasavairyataḥ || 7 ||
[Analyze grammar]

trilokāḥ pūritāstanno varṇyate vyāsato bhayāt || 8 ||
[Analyze grammar]

kecidvadaṃti tāṃ jyeṣṭhāṃ madhyamāṃ cāpare śivām |
sarvānantarajāṃ kecitkalpabhedāttrayaṃ ca sata || 9 ||
[Analyze grammar]

anaṃtaraṃ sutotpatteḥ sapatnīkaḥ prajāpatiḥ |
dakṣo dadhau suprītmā tāṃ manasā jagadambikām || 10 ||
[Analyze grammar]

ataḥ premṇā ca tuṣṭāva girā gadgadayā hi saḥ |
bhūyobhūyo namaskṛtya sāṃjalirvinayānvitaḥ || 11 ||
[Analyze grammar]

santuṣṭā sā tadā devī vicāraṃ manasīti ca |
cakre'vatāraṃ vīriṇyāṃ kuryāṃ paṇavipūrtaye || 12 ||
[Analyze grammar]

atha sovāsa manasi dakṣasya jagadambikā |
vilalāsa tadātīva sa dakṣo munisattama || 13 ||
[Analyze grammar]

sumuhūrtenātha dakṣo'pi svapatnyāṃ nidadhe mudā |
dakṣapatnyāstadā citte śivovāsa dayānvitā || 14 ||
[Analyze grammar]

āvirbabhūvuścihnāni dohadasyākhilāni vai || 15 ||
[Analyze grammar]

vireje vīriṇī tāta hṛṣṭacittādhikā ca sā |
śivāvāsaprabhāvāttu mahāmaṃgala rūpiṇī || 15 ||
[Analyze grammar]

kulasya saṃpadaścaiva śruteścittasamunnateḥ |
vyadhatta sukriyā dakṣaḥ prītyā puṃsavanādikāḥ || 17 ||
[Analyze grammar]

utsavotīva saṃjātastadā teṣu ca karmasu |
vittaṃ dadau dvijātibhyo yathākāmaṃ prajāpatiḥ || 18 ||
[Analyze grammar]

atha tasminnavasare sarve haryādayassurāḥ |
jñātvā garbhagatāṃ devīṃ vīriṇyāste mudaṃ yayuḥ || 19 ||
[Analyze grammar]

tatrāgatya ca sarve te tuṣṭuvurjagadambikām |
lokopakārakariṇīṃ praṇamya ca muhurmuhuḥ || 20 ||
[Analyze grammar]

kṛtvā tataste bahudhā praśaṃsāṃ hṛṣṭamānasāḥ |
dakṣaprajāpateścaiva vīriṇyāssvagṛhaṃ yayuḥ || 21 ||
[Analyze grammar]

gateṣu navamāseṣu kārayitvā ca laukikīm |
gatiṃ śivā ca pūrṇe sā daśame māsi nārada || 22 ||
[Analyze grammar]

āvirbabhūva purato mātussadyastadā mune |
muhūrte sukhade candragrahatārānukūlake || 23 ||
[Analyze grammar]

tasyāṃ tu jātamātrāyāṃ suprīto'sau prajāpatiḥ |
saiva devīti tāṃ mene dṛṣṭvā tāṃ tejasolbaṇām || 24 ||
[Analyze grammar]

tadābhūtpuṣpasadvṛṣṭirmeghāśca vavṛṣurjalam |
diśaśśāṃtā drutaṃ tasyāṃ jātāyāṃ ca munīśvara || 25 ||
[Analyze grammar]

avādayaṃta tridaśāśśubhavādyāni khe gatāḥ |
jajjvaluścāgnayaśśāṃtāḥ sarvamāsītsumaṃgalam || 26 ||
[Analyze grammar]

vīriṇosaṃbhavāṃ dṛṣṭvā dakṣastāṃ jagadambikām |
namaskṛtya karau baddhvā bahu tuṣṭāva bhaktitaḥ || 27 ||
[Analyze grammar]

dakṣa uvāca |
maheśāni namastubhyaṃ jagadambe sanātani |
kṛpāṃ kuru mahādevi satye satyasvarūpiṇi || 28 ||
[Analyze grammar]

śivā śāṃtā mahāmāyā yoganidrā jaganmayī |
yā procyate vedavidbhirnamāmi tvāṃ hitāvahām || 29 ||
[Analyze grammar]

yayā dhātā jagatsṛṣṭau niyuktastāṃ purākarot |
tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm || 30 ||
[Analyze grammar]

yayā viṣṇurjagatsthityai niyuktastāṃ sadākarot |
tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm || 31 ||
[Analyze grammar]

yayā rudro jagannāśe niyuktastāṃ sadākarot |
tāṃ tvāṃ namāmi paramāṃ jagaddhātrīṃ maheśvarīm || 32 ||
[Analyze grammar]

rajassattvatamorūpāṃ sarvakāryakarīṃ sadā |
tridevajananīṃ devīṃ tvāṃ namāmi ca tāṃ śivām || 33 ||
[Analyze grammar]

yastvāṃ viciṃtayeddevīṃ vidyāvidyātmikāṃ parām |
tasya bhuktiśca muktiśca sadā karatale sthitā || 34 ||
[Analyze grammar]

yastvāṃ pratyakṣato devi śivāṃ paśyati pāvanīm |
tasyāvaśyaṃ bhavenmuktirvidyāvidyāprakāśikā || 35 ||
[Analyze grammar]

ye stuvaṃti jaganmātarbhavānīmaṃbiketi ca |
jaganmayīti durgeti sarvaṃ teṣāṃ bhaviṣyati || 36 ||
[Analyze grammar]

brahmovāca |
iti stutā jaganmātā śivā dakṣeṇa dhīmatā |
tathovāca tadā dakṣaṃ yathā mātā śṛṇoti na || 37 ||
[Analyze grammar]

sarvaṃ mumoha tathyaṃ ca tathā dakṣaḥ śṛṇotu tat |
nānyastathā śivā prāha nānotiḥ parameśvarī || 38 ||
[Analyze grammar]

devyuvāca |
ahamārādhitā pūrvaṃ sutārthaṃ te prajāpate |
īpsitaṃ tava siddhaṃ tu tapo dhāraya saṃprati || 39 ||
[Analyze grammar]

brahmovāca |
evamuktvā tadā devī dakṣaṃ ca nijamāyayā |
āsthāya śaiśavaṃ bhāvaṃ jananyaṃte ruroda sā || 40 ||
[Analyze grammar]

atha tadrodanaṃ śrutvā striyo vākyaṃ sasaṃbhramāḥ |
āgatāstatra suprītyā dāsyopi ca sasaṃbhramāḥ || 41 ||
[Analyze grammar]

dṛṣṭvāsiknīsutārūpaṃ nanandussarvayoṣitaḥ |
sarve paurajanāścāpi cakrurjayaravaṃ tadā || 42 ||
[Analyze grammar]

utsavaśca mahānāsīdgānavādyapurassaram |
dakṣosiknī mudaṃ lebhe śubhaṃ dṛṣṭvā sutānanam || 43 ||
[Analyze grammar]

dakṣaḥ śrutikulācāraṃ cakre ca vidhivattadā |
dānaṃ dadau dvijātibhyonyebhyaśca draviṇaṃ tathā || 44 ||
[Analyze grammar]

babhūva sarvato gānaṃ nartanaṃ ca yathocitam |
nedurvādyāni bahuśassumaṃgalapurassaram || 45 ||
[Analyze grammar]

atha haryādayo devāssarve sānucarāstadā |
munivṛndaiḥ samāgatyotsavaṃ cakruryathāvidhi || 46 ||
[Analyze grammar]

dṛṣṭvā dakṣasutāmaṃbāṃ jagataḥ parameśvarīm |
nemuḥ savinayāssarve tuṣṭuvuśca śubhaistavaiḥ || 47 ||
[Analyze grammar]

ūcussarve pramuditā giraṃ jayajayātmikām |
praśaśaṃsurmudā dakṣaṃ vīriṇīṃ ca viśeṣataḥ || 48 ||
[Analyze grammar]

tadometi nāma cakre tasyā dakṣastadājñayā |
praśastāyāssarvaguṇasattvādapi mudānvitaḥ || 49 ||
[Analyze grammar]

nāmānyanyāni tasyāstu paścājjātāni lokataḥ |
mahāmaṃgaladānyeva duḥkhaghnāni viśeṣataḥ || 50 ||
[Analyze grammar]

dakṣastadā hariṃ natvā māṃ sarvānamarānapi |
munīnapi karau baddhvā stutvā cānarca bhaktitaḥ || 51 ||
[Analyze grammar]

atha viṣṇvādayassarve supraśasyājanaṃdanam |
prītyā yayusvadhāmāni saṃsmaran saśivaṃ śivam || 52 ||
[Analyze grammar]

atastāṃ ca sutāṃ mātā susaṃskṛtya yathocitam |
śiśupānena vidhinā tasyai stanyādikaṃ dadau || 53 ||
[Analyze grammar]

pālitā sātha vīriṇyā dakṣeṇa ca mahātmanā |
vavṛdhe śuklapakṣasya yathā śaśikalānvaham || 54 ||
[Analyze grammar]

tasyāṃ tu sadguṇāssarve viviśurdvijasattama |
śaiśavepi yathā candre kalāssarvā manoharāḥ || 55 ||
[Analyze grammar]

ācarannijabhāvena sakhīmadhyagatā yadā |
tadā lilekha bhargasya pratimāmanvahaṃ muhuḥ || 56 ||
[Analyze grammar]

yadā jagau sugītāni śivā bālyocitāni sā |
tadā sthāṇuṃ haraṃ rudraṃ sasmāra smaraśāsanam || 57 ||
[Analyze grammar]

vavṛdhetīva daṃpatyoḥ pratyahaṃ karuṇātulā |
tasyā bālyepi bhaktāyāstayornityaṃ muhurmuhuḥ || 58 ||
[Analyze grammar]

sarvabālāguṇā krāṃtāṃ sadā svālayakāriṇīm |
toṣayāmāsa pitarau nityaṃnityaṃ muhurmuhuḥ || 59 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satī khaṇḍe satījanma bālalīlāvarṇanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: