Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
brahmanvidhe mahā prājña vada no vadatāṃ vara |
dakṣe gṛhaṃ gate prītyā kimabhūttadanaṃtaram || 1 ||
[Analyze grammar]

brahmovāca |
dakṣaḥ prajāpatirgatvā svāśramaṃ hṛṣṭamānasaḥ |
sargaṃ cakāra bahudhā mānasaṃ mama cājñayā || 2 ||
[Analyze grammar]

tamabṛṃhitamālokya prajāsargaṃ prajāpatiḥ |
dakṣo nivedayāmāsa brahmaṇe janakāya me || 3 ||
[Analyze grammar]

dakṣa uvāca |
brahmaṃstāta prajānātha varddhante na prajāḥ prabho |
mayā viracitāssarvāstāvatyo hi sthitāḥ khalu || 4 ||
[Analyze grammar]

kiṃ karomi prajānātha varddheyuḥ kathamātmanā |
tadupāyaṃ samācakṣva prajāḥ kuryāṃ na saṃśayaḥ || 5 ||
[Analyze grammar]

brahmovāca |
dakṣa prajāpate tāta śṛṇu me paramaṃ vacaḥ |
tatkuruṣva suraśreṣṭha śivaste śaṃ kariṣyati || 6 ||
[Analyze grammar]

yā ca pañcajanasyāṃga sutā ramyā prajāpateḥ |
asiknī nāma patnītve prajeśa pratigṛhyatām || 7 ||
[Analyze grammar]

vāmavyavāyadharmastvaṃ prajāsargamimaṃ punaḥ |
tadvidhāyāṃ ca kāminyāṃ bhūriśo bhāvayiṣyasi || 8 ||
[Analyze grammar]

brahmovāca |
tatassamutpādayituṃ prajā maithunadharmataḥ |
upayeme vīraṇasya nideśānme sutāṃ tataḥ || 9 ||
[Analyze grammar]

atha tasyāṃ svapatnyāṃ ca vīriṇyāṃ sa prajāpatiḥ |
haryaśvasaṃjñānayutaṃ dakṣaḥ putrānajījanat || 10 ||
[Analyze grammar]

apṛthagdharmaśīlāste sarva āsan sutā mune |
pitṛbhaktiratā nityaṃ vedamārgaparāyaṇāḥ || 11 ||
[Analyze grammar]

pitṛproktāḥ prajāsargakaraṇārthaṃ yayurdiśam |
pratīcīṃ tapase tāta sarve dākṣāyaṇāssutāḥ || 12 ||
[Analyze grammar]

tatra nārāyaṇasarastīrthaṃ paramapāvanam |
gamo yatra saṃjāto divyasindhusamudrayoḥ || 13 ||
[Analyze grammar]

tadupasparśanādeva protpannamatayo' bhavan |
dharme pāramahaṃse ca vinirddhūtamalāśayāḥ || 14 ||
[Analyze grammar]

prajāvivṛddhaye te vai tepira tatra sattamāḥ |
dākṣāyaṇā dṛḍhātmānaḥ pitrādeśa suyaṃtritāḥ || 15 ||
[Analyze grammar]

tvaṃ ca tān nārada jñātvā tapatassṛṣṭi hetave |
agamastatra bhūrīṇi hārdamājñāya māpateḥ || 16 ||
[Analyze grammar]

adṛṣṭvā taṃ bhuvassṛṣṭi kathaṃ kartuṃ samudyatāḥ |
haryaśvā dakṣatanayā ityavocastamādarāt || 17 ||
[Analyze grammar]

brahmovāca |
tanniśamyātha haryaśvāste tvaduktamataṃdritāḥ |
autpattikadhiyassarve svayaṃ vimamṛśurbhṛśam || 18 ||
[Analyze grammar]

suśāstrajanakādeśaṃ yo na veda nivartakam |
sa kathaṃ guṇaviśraṃbhī kartuṃ sargamupakramet || 19 ||
[Analyze grammar]

iti niścitya te putrāssudhiyaścaikacetasaḥ |
praṇamya taṃ parikramyāyurmārgamanivartakam || 20 ||
[Analyze grammar]

nārada tvaṃ manaśśaṃbhorloṃkānanyacaro mune |
nirvikāro maheśānamanovṛttikarastadā || 21 ||
[Analyze grammar]

kāle gate bahutare mama putraḥ prajāpatiḥ |
nāśaṃ niśamya putrāṇāṃ nāradādanvatapyata || 22 ||
[Analyze grammar]

muhurmuhuruvāceti suprajātvaṃ śucāṃ padam |
śuśoca bahuśo dakṣaśśivamāyāvimohitaḥ || 23 ||
[Analyze grammar]

ahamāgatya suprītyā sāṃtvayaṃ dakṣamātmajam |
śāṃtibhāvaṃ pradarśyaiva devaṃ prabalamityuta || 24 ||
[Analyze grammar]

atha dakṣaḥ paṃcajanyā mayā sa parisāṃtvitaḥ |
sabalāśvābhidhān् putrān sahasraṃ cāpyajījanat || 25 ||
[Analyze grammar]

tepi jagmustatra sutāḥ pitrādiṣṭā dṛḍhavratāḥ |
prajāsarge atra siddhāssvapūrvabhrātaro yayuḥ || 26 ||
[Analyze grammar]

tadupasparśanādeva naṣṭāghā vimalāśayāḥ |
tepurmahattapastatra japanto brahma suvratāḥ || 27 ||
[Analyze grammar]

prajāsargodyatāṃstān vai jñātvā gatveti nārada |
pūrvavaccāgado vākyaṃ saṃsmarannaiśvarīṃ gatim || 28 ||
[Analyze grammar]

bhrātṛpaṃthānamādiśya tvaṃ mune moghadarśanaḥ |
ayāścorddhvagatiṃ te'pi bhrātṛmārgaṃ yayussutāḥ || 29 ||
[Analyze grammar]

utpātān bahuśo'paśyattadaiva sa prajāpatiḥ |
vismitobhūtsa me putro dakṣo manasi duḥkhitaḥ || 30 ||
[Analyze grammar]

pūrvavattvatkṛtaṃ dakṣaśśuśrāva cakito bhṛśam |
putranāśaṃ śuśocāti putraśoka vimūrchitaḥ || 31 ||
[Analyze grammar]

cukrodha tubhyaṃ dakṣosau duṣṭoyamiti cābravīt |
āgatastatra daivāttvamanugrahakarastadā || 32 ||
[Analyze grammar]

śokāviṣṭassa dakṣo hi roṣavisphuritādharaḥ |
upalabhya tamāhatya dhigdhik procya vigarhayan || 33 ||
[Analyze grammar]

dakṣa uvāca |
kiṃ kṛtaṃ te'dhamaśreṣṭha sādhūnāṃ sādhuliṃgataḥ |
bhikṣomārgo'rbhakānāṃ vai darśitassādhukāri no || 34 ||
[Analyze grammar]

ṛṇaistribhiramuktānāṃ lokayorubhayoḥ kṛtaḥ |
vighātaśśreyaso'mīṣāṃ nirdayena śaṭhena te || 35 ||
[Analyze grammar]

ṛṇāni trīṇyapākṛtya yo gṛhātpravrajetpumān |
mātaraṃ pitaraṃ tyaktvā mokṣamicchanvrajatyadhaḥ || 36 ||
[Analyze grammar]

nirdayastvaṃ sunirlajjaśśiśudhībhidyaśo'pahā |
hareḥ pārṣadamadhye hi vṛthā carasi mūḍhadhīḥ || 37 ||
[Analyze grammar]

muhurmuhurabhadraṃ tvamacaro me'dhamā 'dhama |
vibhavedbhramataste'taḥ padaṃ lokeṣu sthiram || 38 ||
[Analyze grammar]

śaśāpeti śucā dakṣastvāṃ tadā sādhusaṃmatam |
bubodha neśvarecchāṃ sa śivamāyāvimohitaḥ || 39 ||
[Analyze grammar]

śāpaṃ pratyagrahīśca tvaṃ sa mune nirvikāradhīḥ |
eṣa eva brahmasādho sahate sopi ca svayam || 40 ||
[Analyze grammar]

iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvi0 satīkhaṃḍe dakṣasṛṣṭau nāradaśāpo nāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: