Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
brahman śaṃbhuvara prājña samyaguktaṃ tvayānagha |
śivāśivacaritraṃ ca pāvitaṃ janma me hitam || 1 ||
[Analyze grammar]

idānīṃ vada dakṣastu tapaḥ kṛtvā dṛḍhavrataḥ |
kaṃ varaṃ prāpa devyāstu kathaṃ sā dakṣajā'bhavat || 2 ||
[Analyze grammar]

brahmovāca |
śṛṇu nārada dhanyastvaṃ munibhirbhaktitokhilaiḥ |
yathā tepe tapo dakṣo varaṃ prāpa ca suvrataḥ || 3 ||
[Analyze grammar]

madājñaptassudhīrdakṣassamādhāya mahādhipaḥ |
apādyaṣṭuṃ ca tāṃ devīṃ tatkāmo jagadaṃbikām || 4 ||
[Analyze grammar]

kṣīrodottaratīrasthāṃ tāṃ kṛtvā hṛdayasthitām |
tapastaptuṃ samārebhe druṣṭuṃ pratyakṣatombikām || 5 ||
[Analyze grammar]

divyavarṣeṇa dakṣastu sahasrāṇāṃ trayaṃ samāḥ |
tapaścacāra niyatassaṃ yatātmā dṛḍhavrataḥ || 6 ||
[Analyze grammar]

mārutāśī nirāhāro jalāhārī ca parṇabhuk |
evaṃ nināya taṃ kālaṃ ciṃtayantāṃ jaganmayīm || 7 ||
[Analyze grammar]

durgādhyānasamāsaktaściraṃ kālaṃ taporataḥ |
niyamairbahubhirdevīmārādhayati suvrataḥ || 8 ||
[Analyze grammar]

tato yamādiyuktasya dakṣasya munisattama |
jagadambā pūjayataḥ pratyakṣamabhavacchivā || 9 ||
[Analyze grammar]

tataḥ pratyakṣato dṛṣṭvā jagadambāṃ jaganmayīm |
kṛtakṛtyamathātmānaṃ mene dakṣaḥ prajāpatiḥ || 10 ||
[Analyze grammar]

siṃhasthāṃ kālikāṃ kṛṣṇāṃ cāruvaktrāṃ caturbhujām |
varadābhayanīlābjakhaḍgahastāṃ manoharām || 11 ||
[Analyze grammar]

āraktanayanāṃ cārumuktakeśīṃ jagatprasūm |
tuṣṭāva vāgbhiścitrābhiḥ supraṇamyātha suprabhām || 12 ||
[Analyze grammar]

dakṣa uvāca |
jagadeva mahāmāye jagadīśe maheśvari |
kṛpāṃ kṛtvā namastestu darśitaṃ svavapurmama || 13 ||
[Analyze grammar]

prasīda bhagavatyādye prasīda śivarūpiṇam |
prasīda bhaktavarade jaganmāye namostu te || 14 ||
[Analyze grammar]

brahmovāca |
iti stutā maheśānī dakṣeṇa prayatātmanā |
uvāca dakṣaṃ jñātvāpi svayaṃ tasyepsitaṃ mune || 15 ||
[Analyze grammar]

devyuvāca |
tuṣṭāhaṃ dakṣa bhavatassadbhaktyā hyanayā bhṛśam |
varaṃ vṛṇīṣva svābhīṣṭaṃ nādeyaṃ vidyate tava || 16 ||
[Analyze grammar]

brahmovāca |
jagadambāvacaśśrutvā tato dakṣaḥ prajāpatiḥ |
suprahṛṣṭataraḥ prāha nāmaṃ nāmaṃ ca tāṃ śivām || 17 ||
[Analyze grammar]

dakṣa uvāca |
jagadambā mahāmāye yadi tvaṃ varadā mama |
madvacaḥ śṛṇu suprītyā mama kāmaṃ prapūraya || 18 ||
[Analyze grammar]

mama svāmī śivo yo hi sa jāto brahmaṇastutaḥ |
rudranāmā pūrṇarūpāvatāraḥ paramātmanaḥ || 19 ||
[Analyze grammar]

tavāvatāro no jātaḥ kā tatpatnī bhavedataḥ |
taṃ mohaya maheśānamavatīrya kṣitau śive || 20 ||
[Analyze grammar]

tvadṛte tasya mohāya na śaktānyā kadācana |
tasmānmama sutā bhūtvā harajāyābhavā'dhunā || 21 ||
[Analyze grammar]

itthaṃ kṛtvā sulīlā ca bhava tvaṃ hara mohinī |
mamaivaiṣa varo devi satyamuktaṃ tavāgrataḥ || 22 ||
[Analyze grammar]

kevalaṃ svārthamiti ca sarveṣāṃ jagatāmapi |
brahmaviṣṇuśivānāṃ ca brahmaṇā prerito hyaham || 23 ||
[Analyze grammar]

brahmovāca |
ityākarṇya prajeśasya vacanaṃ jagadambikā |
pratyuvāca vihasyeti smṛtvā taṃ manasā śivam || 24 ||
[Analyze grammar]

devyuvāca |
tāta prajāpate dakṣa śṛṇu me paramaṃ vacaḥ |
satyaṃ bravīmi tvadbhaktyā suprasannākhilapradā || 25 ||
[Analyze grammar]

ahaṃ tava sutā dakṣa tvajjāyāyāṃ maheśvarī |
bhaviṣyāmi na saṃdehastvadbhaktivaśavartinī || 26 ||
[Analyze grammar]

tathā yatnaṃ kariṣyāmi tapaḥ kṛtvā sudussaham |
harajāyā bhaviṣyāmi tadvaraṃ prāpya cānagha || 27 ||
[Analyze grammar]

nānyathā kāryasiddhirhi nirvikārī ca sa prabhuḥ |
vidherviṣṇośca saṃsevyaḥ pūrṇa eva sadāśivaḥ || 28 ||
[Analyze grammar]

ahaṃ tasya sadā dāsī priyā janmani janmani |
mama svāmī sa vai śaṃbhurnānārūpadharopi ha || 29 ||
[Analyze grammar]

varaprabhāvādbhrukuṭeravatīrṇo vidhesma ca |
ahaṃ tadvaratopīhāvatariṣye tadājñayā || 30 ||
[Analyze grammar]

gaccha svabhavanaṃ tāta mayā jñātā tu dūtikā |
harajāyā bhaviṣyāmi bhūtā te tanayācirāt || 31 ||
[Analyze grammar]

ityuktvā sadvaco dakṣaṃ śivājñāṃ prāpya cetasi |
punaḥ provāca sā devī smṛtvā śivapadāmbujam || 32 ||
[Analyze grammar]

parantu paṇa ādheyo manasā te prajāpate |
śrāvayiṣyāmi te taṃ vai satyaṃ jānīhi no mṛṣā || 33 ||
[Analyze grammar]

yadā bhavān mayi punarbhavenmaṃdādarastapā |
dehaṃ tyakṣye nijaṃ satyaṃ svātmanyasmyatha vetaram || 34 ||
[Analyze grammar]

eṣa dattastava varaḥ pratisargaṃ prajāpate |
ahaṃ tava sutā bhūtvā bhaviṣyāmi harapriyā || 35 ||
[Analyze grammar]

brahmovāca || evamuktvā maheśānī dakṣaṃ mukhyaprajāpatim |
aṃtardadhe drutaṃ tatra samyag dakṣasya paśyataḥ || 36 ||
[Analyze grammar]

aṃtarhitāyāṃ durgāyāṃ sa dakṣopi nijāśramam |
jagāma ca mudaṃ lebhe bhaviṣyati suteti sā || 37 ||
[Analyze grammar]

iti śrīśivamahā purāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe dakṣavaraprāptivarṇano nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 12

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: