Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
brahman tāta mahāprājña vada no vadatāṃ vara |
gate viṣṇau kimabhavadakārṣītkiṃ vidhe bhavān || 1 ||
[Analyze grammar]

brahmovāca |
vipranandanavarya tvaṃ sāvadhānatayā śṛṇu |
viṣṇau gate bhagavati yadakārṣamahaṃ khalu || 2 ||
[Analyze grammar]

vidyāvidyātmikāṃ śuddhāṃ parabrahmasvarūpiṇīm |
staumi deva jagaddhātrīṃ durgāṃ śambhupriyāṃ sadā || 3 ||
[Analyze grammar]

sarvatra vyāpinīṃ nityāṃ nirālaṃbāṃ nirākulām |
tridevajananīṃ vaṃde sthūlasthūlāmarūpiṇīm || 4 ||
[Analyze grammar]

tvaṃ citiḥ paramānaṃdā paramātmasvarūpiṇī |
prasannā bhava deveśi matkāryaṃ kuru te namaḥ || 5 ||
[Analyze grammar]

brahmovāca |
evaṃ saṃstūyamānā sā yoganidrā mayā mune |
āvirbabhūva pratyakṣaṃ devarṣe caṃḍikā mama || 6 ||
[Analyze grammar]

snigdhāṃjanadyutiścārurūpā divyacaturbhujā |
siṃhasthā varahastā ca muktāmaṇikacotkaṭā || 7 ||
[Analyze grammar]

śaradiṃdvānanā śubhracandrabhālā trilocanā |
sarvāvayavaramyā ca kamalāṃghrinakhadyutiḥ || 8 ||
[Analyze grammar]

samakṣaṃ tāmumāṃ vīkṣya mune śaktiṃ śivasya hi |
bhaktyā vinatatuṃgāṃśaḥ prāstavaṃ supraṇamya vai || 9 ||
[Analyze grammar]

brahmovāca |
namo namaste jagataḥpravṛttinivṛtirūpe sthitisargarūpe |
carācarāṇāṃ bhavatī suśaktissanātanī sarvavimohanīti || 10 ||
[Analyze grammar]

yā śrīḥ sadā keśavamūrtimālā viśvaṃbharā yā sakalaṃ bibharti |
yā tvaṃ purā sṛṣṭikarī maheśī hartrī trilokasya parā guṇebhya || 11 ||
[Analyze grammar]

yā yogināṃ vai mahitā manojñā sā tvaṃ na te paramāṇusāre |
yamādipūte hṛdi yogināṃ yā yā yogināṃ dhyānapathe pratītā || 12 ||
[Analyze grammar]

prakāśaśuddhyādiyutā virāgā sā tvaṃ hi vidyā vividhāvalaṃbā |
kūṭasthamavyaktamanaṃtarūpaṃ tvaṃ bibhratī kālamayī jagaṃti || 13 ||
[Analyze grammar]

vikārabījaṃ prakaropi nityaṃ guṇānvitā sarvajaneṣu nūnam |
tvaṃ vai guṇānāṃ ca śive trayāṇāṃ nidānabhūtā ca tataḥ parāsi || 14 ||
[Analyze grammar]

satvaṃ rajastāmasa ityamīṣāṃ vikārahīnā samu vastitīryā |
sā tvaṃ guṇānāṃ jagadekahetuṃ brahmāṃtarāraṃbhasi cātsi pāsi || 15 ||
[Analyze grammar]

aśeṣajagatāṃ bīje jñeyajñānasvarūpiṇi |
jagaddhitāya satataṃ śivapatni namostu te || 16 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacaḥ sā me kālī loka vibhāvinī |
prītyā māṃ jagatāmūce sraṣṭāraṃ janaśabdavat || 17 ||
[Analyze grammar]

devyuvāca |
brahmankimarthaṃ bhavatā stutāhamavadhāraya |
ucyatāṃ yadi dhṛṣyosi tacchīghraṃ purato mama || 18 ||
[Analyze grammar]

pratyakṣamapi jātāyāṃ siddhiḥ kāryasya niścitā |
tasmāttvaṃ vāṃchitaṃ brūhi yā kariṣyāmi bhāvitā || 19 ||
[Analyze grammar]

brahmovāca |
śṛṇu devi maheśāni kṛpāṃ kṛtvā mamopari |
manorathasthaṃ sarvajñe pravadāmi tvadājñayā || 20 ||
[Analyze grammar]

yaḥ patistava deveśi lalāṭānme'bhavatpurā |
śivo rudrākhyayā yogī sa vai kailāsamāsthitaḥ || 21 ||
[Analyze grammar]

tapaścarati bhūteśa eka evāvikalpakaḥ |
apatnīko nirvikāro na dvitīyāṃ samīhate || 22 ||
[Analyze grammar]

taṃ mohaya yathā cānyāṃ dvitīyāṃ sati vīkṣate |
tvadṛte tasya no kācidbhaviṣyati manoharā || 23 ||
[Analyze grammar]

tasmāttvameva rūpeṇa bhavasva haramohinī |
sutā bhūtvā ca dakṣasya rudrapatnī śive bhava || 24 ||
[Analyze grammar]

yathā dhṛtaśarīrā tvaṃ lakṣmīrūpeṇa keśavam |
āmodayasi viśvasya hitāyaitaṃ tathā kuru || 25 ||
[Analyze grammar]

kāṃtābhilāṣamātraṃ me dṛṣṭvā'niṃdadvṛṣadhvajaḥ |
sa kathaṃ vanitāṃ devī svecchayā saṃgrahīṣyati || 26 ||
[Analyze grammar]

hare gṛhītakāṃte tu kathaṃ sṛṣṭiśśubhāvahā |
ādyaṃtamadhye caitasya hetau tasminvirāgiṇi || 27 ||
[Analyze grammar]

iti ciṃtāparo nāhaṃ tvadanyaṃ śaraṇaṃ hitam |
kṛcchravāṃstena viśvasya hitāyaitatkuruṣva me || 28 ||
[Analyze grammar]

na viṣṇustasya mohāya na lakṣmīrna manobhavaḥ |
na cāpyahaṃ jaganmātarnānyastvāṃ kopi vai vinā || 29 ||
[Analyze grammar]

tasmāttvaṃ dakṣajā bhūtvā divyarūpā maheśvarī |
tatpatnī bhava madbhaktyā yoginaṃ mohayeśvaram || 30 ||
[Analyze grammar]

dakṣastapati deveśi kṣīrodottaratīragaḥ |
tvāmuddiśya samādhāya manastvayi dṛḍhavrataḥ || 31 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vacassā ciṃtāmāpa śivā tadā |
uvāca ca svamanasi vismitā jagadambikā || 32 ||
[Analyze grammar]

devyuvāca |
aho sumahadāścaryaṃ vedavaktāpi viśvakṛt |
mahājñānaparo bhūtvā vidhātā kiṃ vadatyayam || 33 ||
[Analyze grammar]

vidheścetasi saṃjāto mahāmoho'sukhāvahaḥ |
yadvaraṃ nirvikāraṃ taṃ saṃmohayitumicchati || 34 ||
[Analyze grammar]

haramohavaraṃ mattassamicchati vidhistvayam |
ko lābhosyātra sa vibhurnirmoho nirvikalpakaḥ || 35 ||
[Analyze grammar]

parabrahmākhyo yaśśaṃbhurnirguṇo nirvikāravān |
tasyāhaṃ sarvadā dāsī tadājñāvaśagā sadā || 36 ||
[Analyze grammar]

sa eva pūrṇarūpeṇa rudranāmābhavacchivaḥ |
bhaktoddhāraṇahetorhi svataṃtraḥ parameśvaraḥ || 37 ||
[Analyze grammar]

harervidheśca sa svāmī śivānnyūno na karhicit |
yogādaro hyamāyastho māyeśaḥ parataḥ paraḥ || 38 ||
[Analyze grammar]

matvā tamātmajaṃ brahmā sāmānyasurasaṃnibham |
icchatyayaṃ mohayitumato'jñānavimohitaḥ || 39 ||
[Analyze grammar]

na dadyāṃ cedvaraṃ vedanītirbhraṣṭā bhavediti |
kiṃ kuryāṃ yena na vibhuḥ kruddhassyānme maheśvaraḥ || 40 ||
[Analyze grammar]

brahmo vāca |
vicāryyetthaṃ maheśaṃ taṃ sasmāra manasā śivā |
prāpānujñāṃ śivasyāthovāca durgā ca māṃ tadā || 41 ||
[Analyze grammar]

|| durgovāca |
yaduktaṃ bhavatā brahman samastaṃ satyameva tat |
madṛte mohayitrīha śaṃkarasya na vidyate || 42 ||
[Analyze grammar]

hare'gṛhītadāre tu sṛṣṭinaiṣā sanātanī |
bhaviṣyatīti tatsatyaṃ bhavatā pratipāditam || 43 ||
[Analyze grammar]

mamāpi mohane yanno vidyatesya mahāprabhoḥ |
tvadvākyādviguṇo medya prayatno'bhūtsa nirbharaḥ || 44 ||
[Analyze grammar]

ahaṃ tathā yatiṣyāmi yathā dāraparigraham |
haraḥ kariṣyati vidhe svayameva vimohitaḥ || 45 ||
[Analyze grammar]

satīmūrtimahaṃ dhṛtvā tasyaiva vaśavartinī |
bhaviṣyāmi mahābhāgā lakṣmīrviṣṇoryathā priyā || 46 ||
[Analyze grammar]

yathā sopi mayaiveya vaśavartī sadā bhavet |
tathā yatnaṃ kariṣyāmi tasyaiva kṛpayā vidhe || 47 ||
[Analyze grammar]

utpannā dakṣajāyāyāṃ satīrūpeṇa śaṃkaram |
ahaṃ sabhājayiṣyāmi līlayā taṃ pitāmaha || 48 ||
[Analyze grammar]

yathānyajaṃturavanau vartate vanitāvaśe |
madbhaktyā sa haro vāmāvaśavartī bhaviṣyati || 49 ||
[Analyze grammar]

brahmovāca |
mahyamitthaṃ samābhāṣya śivā sā jagadambikā |
vīkṣyamāṇā mayā tāta tatraivāṃtardadhe tataḥ || 50 ||
[Analyze grammar]

tasyāmaṃtarhitāyāṃ tu sohaṃ lokapitāmahaḥ |
agamaṃ yatra svasutāstebhyassarvamavarṇayam || 51 ||
[Analyze grammar]

iti śrīśivapurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīkhaṇḍe durgāstutibrahmavaraprāptivarṇano nāmekādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: