Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
brahman vidhe mahābhāga dhanyastvaṃ śivasaktadhīḥ |
kathitaṃ sucaritraṃ te śaṃkarasya parātmanaḥ || 1 ||
[Analyze grammar]

nijāśrame gate kāme sagaṇe saratau tataḥ |
kimāsītkimakārṣīstvaṃ taścaritraṃ vadādhunā || 2 ||
[Analyze grammar]

brahmovāca |
śṛṇu nārada suprītyā caritraṃ śaśimaulinaḥ |
yasya śravaṇamātreṇa nirvikāro bhavennaraḥ || 3 ||
[Analyze grammar]

nijāśramaṃ gate kāme parivārasamanvite |
yadbabhūva tadā jātaṃ taccaritraṃ nibodha me || 4 ||
[Analyze grammar]

naṣṭobhūnnārada mado vismayo'bhūcca me hṛdi |
nirānaṃdasya ca mune'pūrṇo nijamanorathe || 5 ||
[Analyze grammar]

aśocaṃ bahudhā citte gṛhṇīyātsa kathaṃ striyam |
nirvikārī jitātmā sa śaṃkaro yogatatparaḥ || 6 ||
[Analyze grammar]

itthaṃ vicārya bahudhā tadāhaṃ vimado mune |
hariṃ taṃ so'smaraṃ bhaktyā śivātmānaṃ svadehadam || 7 ||
[Analyze grammar]

astavaṃ ca śubhastotrairdīnavākyasamanvitaiḥ |
tacchrutvā bhagavānāśu babhūvāvirhi me purā || 8 ||
[Analyze grammar]

caturbhujoraviṃdākṣaḥ śaṃravavārja gadādharaḥ |
lasatpīta paṭaśśyāmatanurbhaktapriyo hariḥ || 9 ||
[Analyze grammar]

taṃ dṛṣṭvā tādṛśamahaṃ suśaraṇyaṃ muhurmuhuḥ |
astavaṃ ca punaḥ premṇā bāṣpagadgadayā girā || 10 ||
[Analyze grammar]

harirākarṇya tatstotraṃ suprasanna uvāca mām |
duḥkhahā nijabhaktānāṃ brahmāṇaṃ śaraṇaṃ gatam || 11 ||
[Analyze grammar]

hariruvāca |
vidhe brahman mahāprājña dhanyastvaṃ lokakāraka |
kimarthaṃ smaraṇaṃ me'dya kṛtaṃ ca kriyate nutiḥ || 12 ||
[Analyze grammar]

kiṃ jātaṃ te mahadduḥkhaṃ madagre tadvadādhunā |
śamayiṣyāmi tatsarvaṃ nātra kāryyā vicāraṇā || 13 ||
[Analyze grammar]

brahmovāca |
iti viṣṇorvacaśśrutvā kiṃciducchavasitānanaḥ |
avoca vacanaṃ viṣṇuṃ praṇamya sukṛtāṃjaliḥ || 14 ||
[Analyze grammar]

brahmovāca |
devadeva ramānātha madvārtāṃ śṛṇu mānada |
śrutvā ca karuṇāṃ kṛtvā hara duḥkhaṃ kamāvaha || 15 ||
[Analyze grammar]

rudrasaṃmohanārthaṃ hi kāmaṃ preṣitavānaham |
parivārayutaṃ viṣṇo samāramadhubāṃdhavam || 16 ||
[Analyze grammar]

cakruste vividhopāyān niṣphalā abhavaṃśca te |
abhavattasya saṃmoho yoginassamadarśinaḥ || 17 ||
[Analyze grammar]

ityākarṇya vaco me sa harirmāṃ prāha vismitaḥ |
vijñātākhiladajñānī śivatattvaviśāradaḥ || 18 ||
[Analyze grammar]

|| viṣṇuruvāca |
kasmāddhetoriti matistava jātā pitāmaha |
sarvaṃ vicārya sudhiyā brahman satyaṃ hi tadvada || 19 ||
[Analyze grammar]

brahmovāca |
śṛṇu tāta caritraṃ tat tava māyā vimohinī |
tadadhīnaṃ jagatsarvaṃ sukhaduḥkhāditatparam || 20 ||
[Analyze grammar]

yayaiva preṣitaścāhaṃ pāpaṃ kartuṃ samudyataḥ |
āsaṃ tacchṛṇu deveśa vadāmi tava śāsanāt || 21 ||
[Analyze grammar]

sṛṣṭiprāraṃbhasamaye daśa putrā hi jajñire |
dakṣādyāstanayā caikā vāgbhavāpyatisundarī || 22 ||
[Analyze grammar]

dharmo vakṣaḥsthalātkāmo manasonyopi dehataḥ |
jātāstatra sutāṃ dṛṣṭvā mama moho bhavaddhare || 23 ||
[Analyze grammar]

kudṛṣṭyā tāṃ samadrākṣa tava māyāvimohitaḥ |
tatkṣaṇāddhara āgatya māmanindatsutānapi || 24 ||
[Analyze grammar]

dhikkāraṃ kṛtavān sarvānnijaṃ matvā paraprabhum |
jñāninaṃ yoginaṃ nāthābhoginaṃ vijitendriyam || 25 ||
[Analyze grammar]

putro bhūtvā mama hare'nindanmāṃ ca samakṣataḥ |
iti duḥkhaṃ mahanme hi taduktaṃ tava sannidhau || 26 ||
[Analyze grammar]

gṛhṇīyādyadi patnīṃ sa syāṃ sukhī naṣṭaduḥkhadhī |
etadarthaṃ samāyātuśśaraṇaṃ tava keśava || 27 ||
[Analyze grammar]

brahmovāca |
ityākarṇya vaco me hi brahmaṇo madhusūdanaḥ |
vihasya māṃ drutaṃ prāha harṣayanbhavakārakam || 28 ||
[Analyze grammar]

viṣṇuruvāca |
vidhe śṛṇu hi madvākyaṃ sarvaṃ bhramanivāraṇam |
sarvaṃ vedāgamādīnāṃ saṃmataṃ paramārthataḥ || 29 ||
[Analyze grammar]

mahāmūḍhamatiścādya saṃjātosi kathaṃ vidhe |
vedavaktāpi nikhilalokakarttā hi durmatiḥ || 30 ||
[Analyze grammar]

jaḍatāṃ tyaja mandātman kuru tvaṃ nedṛśīṃ matim |
kiṃ bruvaṃtyakhilā vedāḥ stutyā tatsmara saddhiyā || 31 ||
[Analyze grammar]

rudraṃ jānāsi durbuddhe svasutaṃ parameśvaram |
vedavaktāpi vijñānaṃ vismṛtaṃ tekhilaṃ vidhe || 32 ||
[Analyze grammar]

śaṃkaraṃ surasāmānyaṃ matvā drohaṃ karoṣi hi |
subuddhirvigatā tedyāvirbhūtā kumatistathā || 33 ||
[Analyze grammar]

tattvasiddhāṃtamākhyātaṃ śṛṇu sadbuddhimāvaha |
yathārthaṃ nigamākhyātaṃ nirṇīya bhavakārakam || 34 ||
[Analyze grammar]

śivassarvasvakartā hi bhartā hartā parātparaḥ |
parabrahma pareśaśca nirguṇo nitya eva ca || 35 ||
[Analyze grammar]

anirdeśyo nirvikārī paramātmā'dvayo'cyutaḥ |
anaṃtoṃtakaraḥ svāmī vyāpakaḥ parameśvaraḥ || 36 ||
[Analyze grammar]

sṛṣṭisthitivināśānāṃ karttā triguṇabhāgvibhuḥ |
brahmaviṣṇumaheśākhyo rajassattva tamaḥparaḥ || 37 ||
[Analyze grammar]

māyābhinno nirīhaśca māyo māyāviśāradaḥ |
saguṇopi svataṃtraśca nijānaṃdo vikalpakaḥ || 38 ||
[Analyze grammar]

ātmā rāmo hi nirdvandvo bhaktādhīnassuvigrahaḥ |
yogī yogarato nityaṃ yogamārgapradarśakaḥ || 39 ||
[Analyze grammar]

garvāpahārī lokeśassarvadā dīnavatsalaḥ |
etādṛśo hi yaḥ svāmī svaputraṃ manyase hi tam || 40 ||
[Analyze grammar]

īdṛśaṃ tyaja kujñānaṃ śaraṇaṃ vraja tasya vai |
bhaja sarvātmanā śambhuṃ santuṣṭaśśaṃ vidhāsyati || 41 ||
[Analyze grammar]

gṛhṇīyācchaṃkaraḥ patnīṃ vicāro hṛdi cettava |
śivāmuddiśya sutapaḥ kuru brahman śivaṃ smaran || 42 ||
[Analyze grammar]

kuru dhyānaṃ śivāyātsvaṃ kāmamuddiśya taṃ hṛdi |
sā cetprasannā deveśī sarvaṃ kāryaṃ vidhāsyati || 43 ||
[Analyze grammar]

kṛtvāvatāraṃ saguṇā yadi syānmānuṣī śivā |
kasyacittanayā loke sā tatpatnī bhaveddhruvam || 44 ||
[Analyze grammar]

dakṣamājñāpaya brahman tapaḥ kuryyātprayatnataḥ |
tāmutpādayituṃ patnīṃ śivārthaṃ bhaktitatsvataḥ || 45 ||
[Analyze grammar]

bhaktādhīnau ca tau tāta suvijñeyau śivāśivau |
svecchayā saguṇau jātau parabrahmasvarūpiṇau || 46 ||
[Analyze grammar]

brahmovāca |
ityuktvā tatkṣaṇaṃ meśaśśivaṃ sasmāra svaprabhum |
kṛpayā tasya saṃprāpya jñānamūce ca māṃ tataḥ || 47 ||
[Analyze grammar]

viṣṇuruvāca |
vidhe smara puroktaṃ yadvacanaṃ śaṃkareṇa ca |
prārthitena yadāvābhyāmutpannābhyāṃ tadicchayā || 48 ||
[Analyze grammar]

vismṛtaṃ tava tatsarvaṃ dhanyā yā śāṃbhavī parā |
tayā saṃmohitaṃ sarvaṃ durvijñeyā śivaṃ vinā || 49 ||
[Analyze grammar]

yadā hi saguṇo jātassvecchayā nirguṇaśśivaḥ |
māmutpādya tatastvāṃ ca svaśaktyā suvihārakṛt || 50 ||
[Analyze grammar]

upādideśa tvāṃ śambhussṛṣṭikāryaṃ tadā prabhuḥ |
tatpālanaṃ ca māṃ brahman somassūtikaro'vyayaḥ || 51 ||
[Analyze grammar]

tadā vāṃ veśma saṃprāptau sāṃjalī natamastakau |
bhava tvamapi sarveśo'vatārī guṇarūpadhṛk || 52 ||
[Analyze grammar]

ityuktaḥ prāha sa svāmī vihasya karuṇānvitaḥ |
divamudvīkṣya suprītyā nānālīlāviśāradaḥ || 53 ||
[Analyze grammar]

madrūpaṃ paramaṃ viṣṇo īdṛśaṃ hyaṃgato vidheḥ |
prakaṭībhavitā loke nāmnā rudraḥ prakīrtitaḥ || 54 ||
[Analyze grammar]

pūrṇarūpassa me pūjyassadā vāṃ sarvakāmakṛt |
layakarttā guṇādhyakṣo nirviśeṣaḥ suyogakṛt || 55 ||
[Analyze grammar]

tridevā api me rūpaṃ haraḥ pūrṇo viśeṣataḥ |
umāyā api rūpāṇi bhaviṣyaṃti tridhā sutāḥ || 56 ||
[Analyze grammar]

lakṣmīrnāma hareḥ patnī brahmapatnī sarasvatī |
pūrṇarūpā satī nāma rudrapatnī bhaviṣyati || 57 ||
[Analyze grammar]

viṣṇuruvāca |
ityuktvāṃtarhito jātaḥ kṛpāṃ kṛtvā maheśvaraḥ |
abhūtāṃ sukhināvāvāṃ svasvakāryaparāyaṇau || 58 ||
[Analyze grammar]

samayaṃ prāpya sastrīkāvāvāṃ brahmanna śaṃkaraḥ |
avatīrṇassvayaṃ rudranāmā kailāsasaṃśrayaḥ || 59 ||
[Analyze grammar]

avatīrṇā śivā syātsā satīnāma prajeśvara |
tadutpādanahetorhi yatnotaḥ kārya eva vai || 60 ||
[Analyze grammar]

ityuktvāṃtardadhe viṣṇuḥ kṛtvā sa karuṇāṃ param |
prāpnuvaṃ pramudaṃ cātha hyadhikaṃ gatamatsaraḥ || 61 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasahitāyāṃ dvitīye satīkhaṇḍe brahmaviṣṇusaṃvādo nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: